________________
॥ पिण्डनिरूपणम् ॥
एगंतसिणिद्धम्मी पोरिसिमेगं अचेयणो हो । बितियाए सम्मीसो तझ्याए सचेयणो बत्थी ॥५४॥ मज्झिमणिद्धे दो पोरिसीउ अच्चित्तो मीसों तइए । चउत्थीए उ सच्चित्तो पवणो दइयादिमज्झगओ ॥ ५५ ॥ पोरिसितिगमच्चित्तो णिद्धजहणणंमि मीसगो चउत्थी । सच्चित्तो पंचमीए एवं लुक्खे वि दिणवुड्डी ॥५६॥
णिद्धेतरो य कालो गाहा । एगंतसिद्धिम्मी गाहा । मज्झिमणिद्धे गाहा । पोरिसितिगमच्चित्तो गाहा। एताओ गतत्थाओ त्ति कट्टु ण व्याख्यायन्ते ॥५३ - ५६ ॥ शस्त्र योजना स्वबुध्या भावनीया एसो य जाणणाणिमित्तं परूविओ इत्यादिविस्तरश्च पूर्व्ववत्, नवरं प्रयोजनमाह
दइएण बत्थिणा वा पओयणं होज्ज वाउणा मुणिणो । गेलणंमि व होज्जा सचित्तमीसे परिहरेज्जा ।। ५७ ।। दारं ।।
१५
दतिएण गाधा । व्याख्या- दतिएण बत्थिणा वा पयोयणं होज वायुणा मुणिणो णदिउत्तरणइसु, गेल्लण्णंमि व होज्जा तहाविहं किंचि जेण प्रभूतवायुः पूर्यत इति । तत्थ सचित्तमीसे परिहरेज्ज त्ति गाथार्थः॥५७॥ उक्तो वायुकायपिण्डः । साम्प्रतं वनस्पतिकायपिण्डमभिधित्सुराह— वणसतिकाओ तिविहो सच्चित्तो मीसओ य अच्चित्तो । सच्चित्तो पुण दुविहो निच्छय ववहारिओ चेव ॥ ५८ ॥
वणसतिकातो तिविहो गाहा । पूर्ववद् व्याख्येया णवरं वणस्सतिकायेण णाणत्तं ॥ ५८ ॥ सव्वो वऽणंतकाओ सच्चित्तो होदि निच्छयनयस्स । ववहारस्स उ सेसो मीसो पव्वाय - लोट्टादी ॥५९॥
सव्वो वऽणंतकातो गाहा । व्याख्या - सव्वो अणंतकातो आलुए मूलए अल्लए एवमादि जे य पढमपाउसे हरियादी उठेंति एस सचित्तो होति णिच्छयणयस्स । 'ववहारस्स उ सेसो 'त्ति दुवालसविहो वि रुक्ख-गच्छाइ घेप्पति। मीसो 'पव्वाय - रोट्टादि' त्ति प्रम्लानः, सामान्येन रोट्ट कुक्कुसी गाथार्थः ॥५९॥
(टि०) १. बीयाए खं० जे१ ॥ २. ०गो नु तई खं० । ०गो य तई जे१,२ ॥ ३. पंचमगो ए० खं० । पंचमाए ए० जे २ वा१॥ ४. ०णाओ जि० जि१ ।। ५. व्वायोः पूर्य० जि० ला० ॥ ६. व्हारिओ उ खं० जे१ ।। ७. ०यरोट्टाई जे४ विना ॥ ( वि०टि० ) 7. ... पत्तेयसरीरबादरवणप्फइकाइया दुवालसविहा पन्नत्ता । तं जहा- रुक्खा (१) गुच्छा (२) गुम्मा (३) लता य (४) वल्ली य (५) पव्वगा चेव (६) तण (७) वलय (८) हरिय ( ९ ) ओसहि (१०) जलरुह (११) कुहणा य (१२) बोद्धव्वा । (प्रज्ञा० पद १ सूत्र ३८) विशेषजिज्ञासुभिः तत्रैव द्रष्टव्यम् ॥ * इ-लयोरेकत्वाद् लोट्ट इत्यर्थः ॥ 'कुक्कुसादी जउ तत्थ तंदुलमुहा अच्छंति' इति ला० टि० ॥