________________
॥ सवृत्तिपिण्डनियुक्तिः ॥ पुप्फाणं पत्ताणं सरदुफलाणं तहेव हरियाणं।
वेंटमि मिलाणंमी नायव्वं जीवविप्पजढं॥६०॥ सचित्तमीसवज्जो सेसो अचित्तो, तं जहा–पत्ताणं पुप्फाणं सरदुफलाणं तहेव हरियाणं वेंटम्मि मिलाणम्मी णातव्वं जीवविप्पजाँति शस्त्रयोजना स्वबुध्या कार्या, एसो य जाणणाणिमित्तं परूवितो इत्यादिविस्तरः पूर्ववत्॥६०॥ प्रयोजनं पुनरिदं
संथार-पाय-दंडग-खोमियकप्पा य पीढ-फलगादी।
ओसह-भेसजाणि य एमादि पओयेणं बहुहा॥६१॥ दारं॥ संथार० गाहा। व्याख्या-संथार-पाद-दंडगा पसिद्धा, खोमियकप्प' त्ति सोत्तियकप्पा, पीढफलगा पसिद्धा, ‘ओसहति फलादि, भेसजं - जोग्गाहारादि, एवमादि आदिसद्दो सभेयपक्खावगो, पयोयणं बहुह त्ति गाथार्थः॥६१॥ उक्तो वनस्पतिकायपिण्डः। साम्प्रतं द्वीन्द्रियादिपिण्डं प्रतिपादयन्नाह
बिय-तिय-चउरो पंचेंदिया य तिप्पभिति जत्थ उ समेति।
सट्ठाणे सट्ठाणे सो पिंडो तेण कजमिणं॥६२॥ बिय-तिय० गाहा। व्याख्या- 'बिय-तिय-चउरो पंचेंदिया य'त्ति बेइंदिया चंदणगादी, तेइंदिया उद्देहिगादी, चउरिंदिया मच्छिगादी, पंचेंदिया गवादी, एते 'तिप्पभिति'त्ति तिण्हं आरब्भ जत्थ तु समेंति = जत्थ मिलंति, ‘सट्ठाणे सट्ठाणे' त्ति स्वकाय एवेत्यर्थः, सो पिंडो सङ्घातात्मकत्वात्।
एसो वि सचित्तो मीसो अचित्तो य भाणितव्यो। तत्थ सचित्तो जहा पुंजो अक्ख-किमिगादीणं। मीसो तत्थेव केइ विद्धत्था केइ अविद्धत्था, अच्चित्तो सव्वे चेव विद्धत्थ त्ति। एवं उद्देहिकादिसु वि विभासा कायव्वा। शस्त्रयोजना, एसो य जाणणाणिमित्तं परूवितो इत्यादिविस्तरः पूर्वदेव। तेण कजमिणं ति तेण बेइंदियादिपिंडेण 'कजमिणं ति वक्खमाणलक्खणमिति गाथार्थः॥६२॥
बेइंदियपरिभोगो अक्खाण ससिप्पिसंखमादीणं।
तेइंदियाण उद्देहिगादि जं वा वदे वेजो॥६३॥ बेइंदिय० गाहा। व्याख्या- बेइंदियपरिभोगो ‘अक्खाणंति चंदणगाणं समोसरणादिसु, ससिप्पि-संखमादीणं तेसु तेसु कज्जेसु, तहा तेइंदियाण उद्देहिगादि विसाइक्कंते वम्मियमट्टिगा, सा च तत्कार्यत्वादुपचारतस्तद्भावेन गृह्यते, जं वा वदे वेजो किंचि पयोयणं ति गाथार्थः ॥६३॥
(टि०) १. इयं गाथा सर्वेषु मूलादर्शेषु नोपलभ्यते॥ २. व्यणं तरुसु खं० जे१ को० वा१॥ ३. बहुविहो त्ति ला०॥ ४. ०पादनायाह जि१, २॥ ५. तेसि कज० खं० जे१ को०॥ ६. वीसमाइखइए वं० ला०॥