________________
॥ चिकित्सापिण्डनिरूपणम् ॥
११७ दाणं गाहा। व्याख्या- दानमफलं न भवति पात्रेऽपात्रे वा संनियुज्यमानं इयन्मात्रकेऽप्युक्ते दोषा मिथ्यात्वाधिकरणादयः, प्रशंसिते किं पुनरपात्रे सुतरामेव दोषा भवन्तीति गाथार्थः॥४८९॥
उक्तं वनीपकपिण्डद्वारम्। अधुना चिकित्सापिण्डद्वारमाह- चिकित्सनं = चिकित्सा व्याधिप्रतिकारः, चिकित्सया। पिण्डः चिकित्सापिण्डः। सा च सूक्ष्म-बादरभेदाद् द्विधेत्याह च
भणइ य णाहं वेजो अहवा वि कहेइ अप्पणो किरियं।
अथवा वि वेजयाए तिविह तिगिच्छा मुणेयव्वा ॥४९०॥ भणति य गाधा। व्याख्या- कश्चित् साधुर्भिक्षार्थं प्रविष्टः केनचिद् व्याध्यभिभूतेन पृष्टो– “भगवन् ! व्याधिप्रतीकारं जानीषे ?"। स च भणति- “नाऽहं वैद्यः" इत्यर्थापत्त्या वैद्यः प्रष्टव्य इति सूचितम्, यतिना अबुधबोधनं कृतमित्येका चिकित्सा, अथवाऽपि कथयत्यात्मनः क्रियां- स्वानुभूतां चिकित्सा प्रकाशयतीति भावः, इयं द्वितीया चिकित्सा, एतचिकित्साद्वयमपि एका सूक्ष्मचिकित्सेति।
गाथापश्चार्द्धन बादरामाह- 'अहवा वि वेजियाए तिविह चिकिच्छा मुणेयव्य'त्ति अथवाऽपि वैद्यतया त्रिविधां संशोधन-संशमन-निदानपरिवर्जनलक्षणां स्वयमेव चिकित्सां करोतीति गाथार्थः॥४९०॥ . अमुमेवार्थमाह
भिक्खादिगतो रोगी किं वेजोऽहं ति पुच्छिओ भणइ।
अत्थावत्तीए कया अबुहाणं बोहणा एवं॥४९१॥ भिक्खाइ० गाहा। व्याख्या- भिक्षादिगतो रोगी'ति रोगिणा तृतीयार्थे प्रथमा, किं वैद्योऽहम् ? इति पृष्टो भणति। अर्थापत्त्या कृता अबुधानां बोधनैवमिति गाथार्थः॥४९१॥
एरिसगं चिय दुक्खं भेसजेण अमुगेण पउणं मे।
सहसुप्पण्णं व रुयं वारेमो अट्ठमादीहिं॥४९२॥ एरिसगं गाधा। व्याख्या- ईदृशकं वा दुःखं भैषजेनामुकेन 'प्रगुणमिति उपशान्तं मम, सहसोत्पन्नं च रुजं वारयामोऽष्टमादिभिस्तपोविशेषैरिति गाथार्थः॥४९२॥ बादरचिकित्सायास्त्रैविध्यं दर्शयन्नाह- .
संसोहण संसमणं णिदाणपरिवजणं च जं जत्थ।
आगंतुधातुखोभे य आमए कुणइ किरियं तु॥४९३॥ संसोहण गाहा। व्याख्या- संशोधनं = विरेचनम्, संशमनं = उदीर्णव्याध्युपशमकरणम्, निदानं = व्याधिकारणं तत्परिवर्जनं च यद्यत्र 'आगंतुधातुखोभे आगामी भावी धातुक्षोभो यस्मिन्नामये स (टि०) १. ०त्सायाः पि० जि० विना॥ २. द्वितीयामाह ला०॥ ३. ०हणं खं०॥ ४. मे जे४ भां० विना॥ ५. ०त्पन्नां वा रुजां जि१॥ ६. तत्थ जे१,४ भां०॥ (वि०टि०) . वैद्यतया = वैद्यीभूय इति मलय०॥.. आगन्तुके धातुक्षोभे च सूचनात् सूत्रमिति कृत्वा धातुक्षोभजे चाऽऽमये = रोगे समुत्पन्ने सति तत्र यत्क्रियां करोति तद्यथा... इति मलय०॥