________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
सोलसभंगविकप्पा पढमेऽणुण्णा ण सेसेसु ॥ ५९१ ॥
पासोलित्त० गाहा। व्याख्या- पार्श्वावलिप्तिकटाहे नात्युष्णं देयं परिशाटी नास्ति तदपि कटा घट्टितकर्णमिति द्वितीयो भङ्गस्तत्र न कल्पते ग्रहीतुं देयम्, अवलिप्तकटाहं नात्युष्णं परिशाटीयुक्तं अघट्टितकर्णमिति तृतीयो भङ्गकोऽत्राऽपि न कल्पते, अवलिप्तकटाहं नात्युष्णं परिशाटीयुक्तं घट्टितकर्णं न कल्पते चतुर्थम्, एवं स्वधिया षोडशभङ्गविकल्पाः कार्य्यास्तत्रैकस्मिन् प्रथमभङ्गके अनुज्ञा न शेषेषु पञ्चदशस्विति गाथार्थः ॥ ५९१ ॥ अत्युष्णे ग्रहणदोषानाह
दुविह विराहण उसिणे छड्डणे हाणी य भाणभेदो य । वाउक्खित्ताऽणंतर परंपरं पप्पडिंय वत्थी ॥५९२ ॥
१४२
दुविह गाहा । व्याख्या - द्विविधा विराधना आत्मनः संयमस्य च, 'उसिणे' ति अत्युष्णे गृह्यमाणे 'छ' त्ति भूमिपतने हानिस्तद्द्द्रव्यस्य भाजनभेदश्च भवतीति गाथार्द्धार्थः ।
वायुविषयमनन्तर-परम्परनिक्षेपमाह - वातोत्क्षिप्तं पप्र्प्पटिकाद्यनन्तरनिक्षिप्तं परम्परं वातापूरितदृति - प्रतिष्ठितं मण्डकादीति गाथार्थः ॥ ५९२ ॥ वनस्पतिविषयं निक्षिप्तं द्विविधमाह
हरितादि अनंतरिया परंपरं पिढरगादिसु वर्णामि ।
७
पूयादि पिट्टणंतर भरगे कुतुयादिसू इतरा ॥ ५९३ ॥ दारं ॥
(टि०) १. ०कुणि जे२ । ०कुण जे२ ॥ २. ०परे खं० जे१ ॥ ३. ०परा खं० ॥ ४. ०रमाइ० जे२ ॥ ५. ०तरा खं० ॥ ६. कुडगादि० जे१ ॥ ७. ०तरं खं० जे१,२ ॥ (वि०टि० ) . षोडशभनविकल्पाश्च एते
भंग
पार्श्वावलिप्तं
१
२
८
९
१०
११
2 2 2 2 w
१२
१३
१४
१५
१६
x
x
x
x
X
x
x
x
नात्युष्णं ✓
x
x
x
x
X
x
परिशाटी नास्ति
✓
✓
x
x
✓
✓
x
✓
x
x
✓
x
Xx
अघट्टितकर्ण
x
x
कल्पते
न कल्पते
99
"
""
99
77
39
""
99
99
-----