Page #1
--------------------------------------------------------------------------
________________ 26 श्री पूज्यपादाय नमः दुस सनातनजैन ग्रंथमाला 1. 'प प्राचार्यवर्य श्रीगुणनंदिविरचिता 'जैनेंद्र प्रक्रिया । S सर्वाय नमस्तस्मै वीतशाय शांतये । येन भव्यात्मनश्वतस्तमस्तोमश्चिकित्सितः ॥ 1 ॥ 805 क 73 श्रथ प्रत्याहारक्रमो ऽनुवयते--- : अ इ उ y । ऋक् । ए ओ G । ऐ औ c । हव बर ल्ग्। ञ म ङ ण न m । झ भ J । घ ढ ध gh । ज थ ग ड द ए । ख फ छ ठ थ च ट ल v क प यूषसः क प r । l । इति प्रत्याहा -- रसूत्राथि' / उक्तं चस्युस्त्रयोदशसूत्राणि तावंत धानुबंधकाः । षट् चत्वारिंशतो वर्णाः प्रत्याहारस्य संग्रहे ॥ इति सर्वे वर्णाः अलित्युच्यते । तत्कथं 1 / महावृत्तिपचयस्त्वादिषु पाणिनीयप्रत्याहारसूत्रक प्रत्याहा सूत्राणि वर्तते ।
Page #2
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायां-- 1|सात्मेतादिः / 11 / इता सहोच्चार्यमागोवर्णः समुदायो वा आदिभूतस्तन्मध्यपतितानां संज्ञा भवत्यात्मना सह / कथमित्संज्ञा 2 / अप्रयोगीत् / 1 / 2 / इद्द शास्त्रे संव्यवहारायोपदिश्यमानो वर्ण: समुदायो वा यो लौकिकशब्दप्रयोग न श्रूयते स इत्संज्ञो भवति / शास्त्रे कार्यार्थमापद्यमानो लोके चालूयमाणो यः स इत्संझो भवति इत्यर्थः / एवं अच् हल् बल् इत्यादयो योज्याः / यस्येत्संज्ञा तस्य लोपः / कथं पुनरिहानुपदिष्टा द्विमात्रत्रिमात्रा दीर्वप्लुता गृह्यते / स्वग्रहणात् / कथं--- 3 / स्वस्थाभाध्योऽत्परोऽणुदित् / 1 / 1 / , अण च उदिच्च गृह्यमाणः स्वस्य ग्राहको भवति आत्मना सह : भाव्यं तपरं च वर्जयित्वा / इत्यणा द्वित्रिमात्राणां ग्रहरा भ्व्ति। कोऽयं भाव्यः---- आदेशः प्रत्ययश्चैव कटमितो हि लक्षणे / भाव्यशब्दन पंचते कथ्यते देवनंदिभिः / / तपरं किं नाम तात्परं च तत्पूर्वं च स्वं न गृह्णात्य कुलं ! विग्रहद्वयसंकल्पाद्यथाऽदेबिति स्मृतौ // 1 / अस्य स्थाने महावृत्ती अंत्यनेतादिः / 11 / 73 / इति सूत्रमुपलभ्यते / 2 अस्य स्थाने महावृत्ती कार्याधाऽप्रयोगात ! 1 / 2 / 3 / इति सूत्रं वर्तत / 3 अस्य स्थाने महावृत्ती-अणुदिस्वस्यामनाऽभावनाऽतपरः / 1 / 1 / 72 / इति सूत्रं दृश्यते /
Page #3
--------------------------------------------------------------------------
________________ - prtyaahaaraanuprveshH| किं पुनः स्वं नाम--- / साक्रिय / 11 / गाए ना म्यान क्रिया च येन वर्णेन समानं भवति स तेन तुल्यस्थान क्रियस्वात्स्वसंज्ञो भवति / किं पुनः स्थान-वर्णनामुत्पत्तेरधिकरणमा बिभ्राणः शरीरावयवः स्थानं / तदष्टधा / तद्यथा-कंठतास्वोष्ठमूद्धदंतोरोजिह्वामूलनासिफमिति / आह च-- अष्टौ स्थानानि वर्णानामुर: कंठः शिरस्तथा / जिह्वामूलं च दंताश्च नासिकोष्ठौ च तालु च // का वा क्रिया-तेषामेव वर्णानामुत्पत्चावात्मनः प्रयत्नविशेषपूर्वकः परिस्पंदरूपः कंठादीना प्रवृत्तिविशेषः क्रिया / सा चतुर्धा--स्पृष्टता, ईषत्स्पृष्टता, विकृतता, ईषद्विवृतता चेति / कम्य पुनः किं स्थानं का वा क्रिया-अकुह विसर्जनीयजिह्वामूलीयाः कंट्याः / कुर्जिहामूली / हविसर्जनीयौ उरस्या / जिलामूलीयो जिह्वयः / सर्वमुखस्थानमवर्णमित्येके / 6 ए ए चु यशास्तालव्याः / ए ऐ कंठतालव्यावित्येक / इ ओ औ पूपमामीया ओष्ठयाः / ओ औ कंठ्यौष्ठयावित्येके / ऋटुरषा मूर्धन्याः / रेफो दंतमूल इत्येके / लुतुलसा दंत्याः / वो दंत्योष्ठयः / सक्व स्थानमित्येके / नासिक्योऽनुस्वारः / कंठयनासिक्य इत्येके / तथा . स्पृष्टं करण ककारादिमकारांलानां पंच पंच भूत्वा पंचवर्गसंज्ञानां / - ईषत्स्पृष्टं यरलवानामंतःस्थसंज्ञकानां / विवृतमचा / ए ओ विकृत: तरौं / ताभ्यामै औ / ताभ्यामवर्णः ! ईषद्विवृतं शपसहानामूम- संज्ञकानां / संवृतं नामकरणं पंचममवर्णस्येत्येके / तथा-- ह्म् -
Page #4
--------------------------------------------------------------------------
________________ जनप्रक्रियायांवर्गेषु साटमंतःस्थेष्वीषच्च विवृतं त्वचि / ईपच्चोष्मस्थयणे च संवृत्त करणं विदुः / / इति स्व्ग्र्ह्न्न्विभाग्ः। तत्र म इति प्रसंज्ञाकारः । उदातानुदाचस्वरितश्चेति त्रिप्रकारः / पुनरपि प्रत्येकं संज्ञकोऽकसंझकथेति द्विपमेदः / इति पोहा / एवं वीरेवं पः / इत्येवमष्टादशात्मकमवणे ब्रुवते / आह च-- प्रदीपाठ्यप्रभेदाच्च जैस्वोपनयेन च / संज्ञेतरभेदादः संख्यातो ऽष्टादशात्मकः / / स च परस्परस्थ स्त्रो भवति / तथा इव्र्न्न्ः। तथा उपर्णः / तथा भवर्णः / तथा लवर्णः / लुवर्णस्यानुकरणादन्यत्र दीर्नास्ति / एषां पा न संति / ते द्वादशप्रभेदाः / यवला द्विपभेदाः / ह संज्ञका अङसंज्ञकाति / रेफस्योष्मणां च स्वे न संति / ययों वर्येण स्वमेति / शस्ने संव्यवहारप्रसिद्धये संज्ञारूपाणि madazyate / tatra:-aN / ak / ik / uk / eG | ac / ic / pac / aic / aNU / iN / yaN / am / yam / sam | yam / jhaN / bhae / az / haz / caz / maz / jam / baz / chan / yay may / jham / vay / yara / jhr| khara / cara / shr| bhal / hal / val! jhal / zal / इत्येकोनचत्वारिंशत्प्रत्याहाराः / 'वभाह-.. शङावैश्वतस्रः पाद् द्वे संज्ञे कणमैनव / समाभ्यामष्ट शेनेता पहलाभ्यां दंशन ताः // कादिः
Page #5
--------------------------------------------------------------------------
________________ स्वरसंधिः / 5 भाकालो प्र्दीप्ः।1।11 एकमात्रकारोऽच. म इति संज्ञो भवति / द्विमात्रकालोऽच् दी इति संशो भवति / त्रिमात्रकालोऽच् // इति संज्ञो भवति / तथाह--- एकमात्रः प्रसंशः स्याद् द्विमानो दीरितीरितः / त्रिमावस्तु प इत्युक्तो हल्सई त्वर्द्धमात्रिकं / / वगइप्यायो द्वितीयश्च शषसा अप्योषकाः / तृतीयतुर्यवर्णाः म्युर्महाप्राणा संयुप्ताः / / इति मलाहारानप्रवेशः समाः // 1 // सधेनाम्नः समासस्य हृद्विध्र्मिकृतार्पि। समासादसंझप्य प्रक्रियामवतारये // 1 // तत्र प्रथम तायत्संधिमनुवर्णायष्यामः / तद्यथा-क: संधिःपूर्वोत्तरवर्णानां परस्परमव्यवधानेन संधानं संधिरविराम इत्यर्थः / दधि अशान / शमी अत्र / मधु अपनय / वधू आननं / पितृ अर्थः / लू आकृतिः इत्येवं व्यवस्थिते बुद्ध्या कार्यार्थमिकारादीन् अपकृप्य संधावित्यधिकृत्य 6 / अचीको यण / 4 / 3 / इक यणादेशो भवति अचि परतः / इत्यनियमेन यणप्राप्ते 7 / 'स्वासनः / 1 / 1 / इहास्वासनस्वासमप्रसंगे स्मानार्थगुणप्रमाणैर्यथास्यमासन्न एव विधिर्भवति । इति ताल / अस्य स्थाने महावृत्तौ स्थानतरतमः 1 / 1 / 46 / इति पाणनीयवासूत्रमुपलभ्यते /
Page #6
--------------------------------------------------------------------------
________________ .6 jaineMdrapakriyAyAM orts safer स्थाने स्थानतः स्वासन्नतालव्यो यकारो भवति । सत् उर्णस्य स्थाने दंत्योयो वकारो भवति । मूर्द्धन्यस्य वर्णस्य स्थाने मूर्द्धन्यो रेफो भवति । दंव्यस्य वर्णस्य स्थाने त्यो लकारो भवति । इति नियमे कृते "यरो ङितोबा डे" इति प्रस्तुत्य 'शसे द्वे' इति 'अचो हो 'चः' इति चाधिकृत्य - 8 / 'अद्यचः । 5 / 4 / श्रदीसंज्ञकादचः परस्य रेफहकाराद्वर्जितस्य वर्णस्य स्थाने द्वे रूपे वा भवतः । इति द्वित्वे कृते है । झलो जश् झशि । 5 । 4 | झलां वर्णस्य जश् भवति झशि परतः । इति पूर्वम्य धकारस्य दकारे कृते 'अनकं शब्दरूपं परं वर्णमाश्रयेदिति' सन्निकर्षे च कृतेदद्धयशान, दध्यज्ञान । शम्भ्यत्र, शम्यत्र । मध्यपनय, मध्वपनय । वध्वाननं, बध्वाननं । पित्त्रर्थः पित्रर्थः । लाकविः । इति च सिद्धं ॥ त्रि अंबकः । गौरी श्राश्रयः । वायु बरं 1 भू आदि इति स्थिते इको यणभ्यः व्यवधानमित्येके । तेषां त्वाचार्याणां अचीको यहित्यत्र इक इति कानिर्देशस्ततो ऽयमर्थः । इकः परो यण् भवति श्रस्वेऽचि परतः । इति इको मध्ये यरिण सति त्रियंत्रकः । गौरीयाश्रयः । वायुवंबरं । भूवादिः । यणादेशे 4 1 वृत्ति 1 अस्य स्थाने महावृत्तौ - अनधि । 5 / 4 / 131 / इति सूत्र पिम्यते । 2 अस्य स्थाने महावृत्तौ झलां जश् झशि । 5 । 4।128 | इति सूत्रं वर्तते । 3 "भूषादीनां वकारोऽयं लक्षणार्थः प्रयुज्यते । इको यभिर्व्यवधानमेकेषामिति संग्रहः ॥ " इति महावृत्तौ !
Page #7
--------------------------------------------------------------------------
________________ स्वरसंधिः / न पूर्ववत् त्र्यंबकः इत्यादिः // ने अनं / लो अनं / रै श्री / नौ श्री इति स्थिते अत्रीको यणित्यतः अचीति वर्तते JALJ 10 | 'एचोऽयवायाव् । 4 । 3 | एचः स्थाने ऐ परतः अय् अव् आय् यात् इत्येते आदेशाः भवति / 11 | यथासंख्यं समाः / 1 / 2 / यदा उद्देशिनो ऽनुद्देओशनश्च समा भवंति तत्र संख्यामनुक्रम्य परिपाद्या भवति / इति प्रथम संख्यस्य एकारस्य स्थाने प्रथमसंख्यो अय् भवति / एवं सर्वत्र । ओकारस्य v । ऐकारस्य श्रय् / औकारस्य आव् इति कृते --- नयनं, लवनं, रायौ, नावौ / एच इति किं / त्वमत्र / अचीति किं गोकुलं / | 12 / 'गव्यूतिरध्यमाने / 4 । 3 | गोशब्दस्य एचो अवादेशो निपात्यते अध्वपरिमाणे ऽर्थे / गवां यूतिः गव्यूतिः / यध्वपरिमाण इति किं ? गोयूतिः // देव इंद्रः / माला इयं / श्र इहि / गंध उदकं / बाला Ur3हा / श्रर्द्ध ऋचः / श्र ऋकारः / महा ऋषिः / परम ऋषिः / तव ऌकारः इति स्थिते - अचीत्यनुवर्तमाने 13 / आदें / 4 / 3 / अवर्णादचि परतः ep bhavati / ka ep / 14 / adeGep | 1 / 1 / अकार एकार ओकारश्व - आब् 1 / अस्य स्थाने महावृत्तौ पच्चो ऽयवायावः / 4 / 3 / 66 / इति सूत्र वर्तते / 2 अस्य स्थाने महावृत्तौ - 'गोतावध्यपरिमाणे इति वाकिमुपलभ्यते /
Page #8
--------------------------------------------------------------------------
________________ जैनेंद्रपक्रियायां - त्येकमेप इति संज्ञो भवति / कस्येविति शंकायां - / / 15 / द्वयोरेकः / 4 / 3 / द्वयोः पूर्वपरयोः स्थाने एक एव भवति / तदौडः पर इत्यत्र परग्रहणस्य पूर्वापेक्षत्वात्परत्य स्वासन्न एव विधिर्भवति / I उ 16 / रंतोऽणुः / 1 / 1 / उः स्थाने अण शिष्यमाण एक रपरो भवति / 'शरो द्वे' इत्यधिकृत्य - 17 / 'अवो होऽचः / 5 / 4 / अचः परौ यौ रेफहकारी ताभ्यां परस्य रेफहकाराद्वर्जितस्य वर्णस्य द्वे रूपे वा भवतः / न स्फे ऽचीत्यनुवर्तमाने - 18 | 'शरः / 5 / 4 / शरोऽचि परे द्वे रूपे न भवतः / ऋवर्णलुवर्णयेओरेकत्वप्रतिज्ञानात् ऌकारे शिष्यमाणस्य रेफस्य 16 / डादीनां / 5 / 3 / ऋफिडादीनां ढकारस्य रेफस्य च लत्वं भवति / इति लकारः / देवेंद्रः / मालेयं / एहि / गंधोदकं । बालोदा / श्रर्धर्चः, अर्द्धर्चः / अर्कारः, अकीरः / परमर्षिः / महर्षिः । तबल्कारः / इति सिद्धं // तव एषः / महा ऐसवः / दिव्या औषधिः / परम औपगवः इति व्यय 1 / अस्य स्थाने अचा रहा है । 5 । 4 | 126 इति सूत्रम स्ति / 2 / अस्य स्थाने ऽशरोडाच द्वित्वं न इति वार्तिकमेवास्ति / 3 अस्य स्थाने नास्ति किमपि सूत्रं परं विभाषाथि / 4 / 3 / 39 / इति स्थितेन "डलयोः समानविषयत्वं स्मयंत" इति वार्तिकेन कार्य कृतं एवं च "र " इति प्रत्याहारं रताणुरित्यस्मिन् सूत्रे प्रति लत्वं कृतं
Page #9
--------------------------------------------------------------------------
________________ स्वरसंधिः / स्थिते आदेवित्येतस्मादादित्यनुवर्त्तमाने 20 / एच्यैप् / 4 / 3 / श्रवर्णाचि परतो द्वयोः पूर्वपरयोः स्थाने एकः परस्य स्वासन्नः ऐषु भवति / कः ऐप् 21 / आदैगैप् / 1 / 1 / अकारैकारौकाराणां श्रयायां ऐचित्येषा संज्ञा भवति / तवैषः / महरावणः / दिव्यौषधिः / परमौपगवः / श्रक्ष ऊहिणी इति स्थिते - 22 / अक्षादृहिण्यां / 4 / 3 / अक्षशब्दातूहियामै निपात्यते / अक्षाणाम्होऽस्यामस्तीति अक्षौहिणी सेना // स्व ईरी / स्व ईरिणी / स्व ईरः / इति स्थिते -- 23 | स्वादीरीरे / 4 / 3 / स्वशब्दात् ईरी ईर इत्येतयोरेव भवति / स्वैरी / खेरी। खैर // ऊढः / प्र ऊदिः / म एषः / प्र एष्यः / इति स्थिते24 | प्रादृहोदोषैष्ये / 4 / 3 / प्रशब्दादैप् भवति ऊहादिषु परतः / प्रौहः / प्रौढः / प्रौढिः / प्रैषः / प्रैव्यः // खट्वा ऋश्यः / महा ऋषिः / इति स्थिते I 25 / ऋत्यकः / 4 / 3 / अकः ऋकारे लकारे च प्रादेशो वा भवति / खट्व ऋश्यः / खट्वर्थः / मह ऋषिः / महर्षिः / एवं सर्वत्रोदाहर्यं / ऋणं / दशं / ऋण ऋण कंबल ऋणं / वसन ऋणं / वत्सतर ऋणं / इति स्थिते - 1 अस्य स्थान "अक्षादृहिण्यामै ब्यक्तव्यः" इति धार्तिक / 2 अस्य स्थाने "स्वादोरोरिणोः" इति वार्तिकं / 3 / अस्य स्थाने "प्रादुद्दोढोढ्ये प्येषु" इति बार्तिकं /
Page #10
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायां / 26 / प्रदशार्णकंबलवसनवत्सतराहणे / 4 / 3 / प्रादेरैप भवति ऋणापरे / द्वयोरेकः / प्राण / दशाणं / ऋणार्ण / कंबलाणं / वसनाणं / वत्सतराण // ऐपं बाधते पुनः प्रादेशः / तेन प्र ऋण / दरा ऋणं / इत्यादि / सुरु तः / दुःख ऋतः / इति स्थिते 27 / ते भासे।4।3। अवर्णाताद ऋतशब्दे परतो द्वयोरेकः परस्य स्वासन्न ऐप् भवति तौ चेन्निमित्तनैमित्तको भासे भवतः / सुखार्सः / दुःखातः / सुखासः / दुःखार्तः / भासे इति किम् ! सुखेनर्तः / दुःखेनतः // इह एच तिष्ठ / अध एव दृश्यते इति स्थिते--'एकि परे' इति वर्तमाने 28 एवेऽनियोगे / 4 / / अवर्णातादेवशब्दे परतो द्वयोरेकः परोजादेशो भवत्यनियोगे / न चेत् स एव शब्दो नियोगविषये ऽवधारणे वर्तते / इहेव तिष्ठे / अद्येव दृश्यते / अनियोगे इति किं ! इहैवास्व / अत्रैव तिष्ठ माघ गाः / बिच पोष्ठी / स्थूल अओतुः / 21 / धौधौती से।4। / अवर्णातादोडोल्दोः परयोः परोऽजादेशो था भवति द्वेयोरेकः / पिंयोष्ठी / विबौष्ठी / स्थूलोतुः / स्थूलौतुः / से इति किं / पश्यौष्ठ देवदत्त / पश्यौतुं 1 अस्य स्थान "ऋणदशप्रवत्सतरकंपलबसनानामृणे" इति वार्तिक / 2 / अस्य स्थाने महावृत्ती-एतादृशमेव वार्सिक वर्तत न तु मूत्रं // 3 अस्य स्थाने महावृत्ती-"पचे धानियोगे पररूप" इति वार्तिक / 4 भस्य स्थान "श्रात्यष्ठियोः सेवा पररूपं" इति धार्तिक /
Page #11
--------------------------------------------------------------------------
________________ svrsNdhiH| विजृमित / 30 / सीमंतः keshessu|4 / 3 / सीमंत इति निपास्थते केशविषये / सीमोगः : जीगतः : अत्र मारी. मामः / / तब ओंकारः / अद्य आ ऋकारः / अद्य आ ऋश्यताम् / अप एहि / अद्य प्रोढा / . 31 / ओमाडोः / 4 / 3 / अवर्णीतादोमशब्दे आदेशेऽचि परे द्वयोरेकः परोजादेशो भवति / तवोंकारः / अद्यारः / अयात् / अपेहि / अद्योर्3हा ॥ लोक अयं / विद्या अंतं / दधि इदं / नदी ईहते / मधु उदकं / वधू उदरं / पितृ ऋषभः / पितृ ऋकारः / पितृ सकारः / इति स्थिते 32 स्वेऽको दीः / 4 / 3 / खेऽचि परतः अकः स्थाने द्वयोरेको दीर्भवति / लोकामं / विद्यांतं / दधीदं / नदीहते / मधूदकं । वधूदरं / पितृषभः / पितकारः // मुने अत्र । साधा अत्र / मुने अनघ / साधो अनघ / पूर्वोऽमीत्यनुवर्तमाने 33 / पदेत्येङः / 4 / 3 / पदांतादेडो ऽकारादौ पदे परतः परः पूर्यो भवति / द्वयोरेकः / मुनेऽत्र / साधोऽत्र / भुनेउनघ / साधो ऽनघ / तकारः किं ! तयाहुः / पटवास्व / पदे इति किं ? नयनं / लवनं ॥ गो अगं इति त्रिः स्थिते-- 33 / गोर्वे / 4 / 3 / गोरेडोऽति परतः एजादेशो 1प्रस्य स्थान "सीमंतः keshv|" इति पार्तिक / 2 / अस्य स्थान "एडोऽति पदांतात" 4 / 3196 / इति सूत्र्|3.4 अनयोः स्थान--विभाषाऽन्यत्र / 4।31102|इति सूत्र /
Page #12
--------------------------------------------------------------------------
________________ जैनेंद्रपक्रियाय- चा भवति / पक्षे अवोऽनक्षेचि, इति अवादेशो वा / गोऽय्। गवानं / गो अयं / गो ईश्वरः / गो एषः / इति हि:स्थिते 35 / अधोऽनक्षेपि / 4 / 3 / गो शब्दस्य एडोशिशब्दवर्जितेऽचि परतोऽवादेशो वा भवति / गवामं / मोऽयं / गरेश्वरः / गीश्वरः / गषः गवेषः // गो इंद्रः / मो इंद्ररत्तः / 36 / 'इंद्रे / 4 / 3 / गो शब्दस्य एकोऽव इत्यमादेशो भवति इंद्रशब्दे परे / प्रधक सुत्रकरणात नित्यं / गवेंद्रः / गद्रदत्तः // गो भक्षः / 37 / वातायनेऽक्ष / 4 / / गोशब्दस्य एडोऽक्षस्थेऽचि परतो नित्यमबादेशो भवति वातायनेऽर्थे / गवाक्षः / वातायन इति किं गोऽक्स्स्ः। इति स्वरसंधिः / / 2 // अथ प्रकृतिसंधिः / एवं संधाविति प्रसक्ने प्रतिषेधोयमुच्यते 38 / "पान्नानितौ / 4 / 3 / पसंज्ञकादितिशब्दवर्जितेऽचि परतो द्वयोरेको यो विधिः प्राप्नोति स न भवति / फस्य पः / / 1 अस्य स्थाने "गरिंद्र व" 4 / 3 / 101 / इति सूत्र / भस्य स्थाने न किमपि सूत्रं परं, विभाषाऽन्यत्र / 4 / 3.102 / अत्रस्थव्यवस्थितविभाषामघलंन्य कार्य कृतं / 3 अस्य स्थाने "प्रकृत्यावि दिपाः / 4 / 3 / 103 iti str|
Page #13
--------------------------------------------------------------------------
________________ प्रकृतिसंधिः / * 36 | वाक्यः पः / 5 / 4 / वाक्यस्य टेः पो भवति / इत्यधिकृत्य - 40 | भोश्व प्रत्यभिवादेऽस्त्री स्त्रीविषयवर्जिते प्रत्यभिवादे वर्तमानस्य भवति, भोशब्दस्य च / कः टिः / 4 / व्यस्क 52 / अर्चा मध्ये योऽस्यो ऽच् तदादि शब्दरूपं टिसंज्ञं भवति / अभिवादये देवदत्तोऽहं भोः / आयुष्मान् एवं देवदत्त 3 अतिचिरं / पक्षे संधिः / 42 / दूराद्ब्रूते / 5 / 3 / दूराद् विप्रकृष्टाद्धूते श्रावयमाने यद्वाक्यं वर्तते तस्य वाक्यस्य टेः पो वा भवति / श्रागच्छ भो माणवक देवदत्ता 3 अत्र / आवज विश्वभूते 3 अत्र ! पान्नानितावित्यतो नेति वर्तते / वा वाक्यस्य // 5 // 3श टेः पो वा 43 | दि । 4 । 3 | दिसंज्ञकादचि परत यत्प्राप्नोति तन भवति / को दि: 44 | ईदूदेदविर्दिः / 1 / 1 / ईकार ऊकार एकार इत्येतदंतो यो द्विः स दिसंज्ञो भवति / मुनी श्रसाते / पटू इह / अधीयेते आग । 45 द्म: / 1 / 1 / अदसो दकारस्य स्थाने यः कृतो मकारस्तस्मात्परौ यौ तौ तौ दिसंज्ञौ भवतः / अमी अश्वाः / अमू इमौ ॥ 1 / अस्य स्थाने "प्रत्यभिवादेऽशुद्रस्त्रियके / 5 / 3 / 911 इति सूत्रं / 2 अस्य स्थाने "कन्यादवष्टिः / 1 / 1 / 65 / इति सूत्रं // 3 / अस्य स्थाने प्रकृत्याचि विपाः / 4 / 3 / 103 इति सूत्रं /
Page #14
--------------------------------------------------------------------------
________________ जैनेंद्रपक्रियायां- 43 / न्यजनाङ्' / 1 / 1 / निसंज्ञको योऽच् श्राजूवर्जितः स दिजको भवति / अपेति / दृद्रं पश्य / उ उत्तिष्ठ । आ एवं किल तत् / श्रा एवमनुमन्यसे / अ ईषदर्थे क्रियायोगे, मर्यादाभिविधौ च यः / 14 एतमाई डितं विधात् धाक्यस्मरणयोरङित् // 1 // ईषदर्थे - आ उप्ं / ओप्यं / क्रियायोगे - श्रा इहि / एहि / मर्यादायां- उदकांतात् / श्रोदकांतात् / अभिविधौ - श्रा आर्येभ्यः / आर्येभ्यः यशोगतं समंतभद्वीयं / 47 / ओत् / 1 / 1 / भोकारांतो यो निः स दिसंशको भवति / अहो इति / उताहो इति / नौ इंद्रीयं / 48 | कोस्स प्र : 3 । 4 । 3 | इकः स्थानेऽस्वेऽचि परतः प्रादेशो वा भवति, न चेत् ताविंगचौ एकत्र से मवतः / दधि अत्र । दध्यत्र । शमि अत्र / शम्यत्र / प्रादेशसामर्थ्यादत्र यण् न भवति / अस इति किं ? नद्युदकं / बच्चानमं / अस्व इति किं 1 दधीदं / नदीयं / इति प्रकृतिसंधिः // 3 // अथ व्यंजन संधिः / पिति कृति तुगित्यनुवर्तमाने 1 अस्य स्थाने "निरेकाजनाङ्गः । 11 । 22 | इति सूत्रं / 2 / अस्य स्थाने "विभाषेकोऽस्वं प्रश्च" । 4 । 3 । 104 | ते सूत्र महावृत्तौ / 1
Page #15
--------------------------------------------------------------------------
________________ व्यंजनसंधिः / 46 / के थ' / 4 / 3 / छकारे परतोऽजंतस्य दुगागमो भवति / "स्तोः श्चुना श्चुः" इति तुकश्चुत्वं / देवच्छन / इच्छति / म्लेच्छति / / 50 / यो SA पदस्य / 4 / 3 / पदसंबंधिनो अश्छे परतस्तुगागमो वा भवति / कन्याच्छ / कन्याछत्रं / मुनीच्छाया / मुनीकाया / य इति किं ? श्वेतच्छत्रं / पदस्पति किं ? हीच्छति // श्रद माजि ! 6 भार मार कानार्यः / मधुलिट् अमरः / तत्त्वविद याति मोक्षं / इति स्थिते--पदस्थेस्यधिकृत्य 51 / झलो जगू / 5 / 4 | झलः पदांते वर्तमानस्य जश् भवति / अजाश्रितं ! ककुवंतरं । सुवागाचार्यः / मधुलिझमरः / तत्त्वविद्याति मोक्षं // अन् मात्रं / ककुप मंडलं / वाक् मधुरा / षट् नयाः / तत् नयनं / इति द्विःस्थितेपदस्येत्यधिकृत्य 52 / 'यरो को वा ।5।4आय्र्ः पदांते वर्तमानस्य को भवति वा के परतः / स्वासन्नः / कः पुनईः / 53 / नासिक्यो ङः / 11 / नासिकाकृतमनुसंगमापद्यमाना वर्णाः ञमङणनाः संज्ञा भवंति / पले 1 अस्य स्थाने "छे। 4 / 3 / 61 / इति सूर्य / 2 / अस्य स्थाने "धः / 4 / 3 / 63 / " "श पदस्य / 4 / 3 / 64 / इति सत्रद्वयं / 4 ! अस्य स्थाने "यरो को विभाषा 3 / 5 / 4 / 155 / " इति मूर्य्।
Page #16
--------------------------------------------------------------------------
________________ जैनेंद्रप्राक्रियायां-- जश्त्वं / अमानं / अज्मात्रं / ककुमंडलं / ककुमंडलं / वाई मधुस / वाग्मधुरा / पानमः / मनमा राजानं / तद्नयनं ॥ वाक् मयं / मधुलिट् मान / इति स्थिते 54 / से।5।4। यरः पदांते वर्तमानस्य को भवति संज्ञादौ त्ये परतः / पुनर्वचनं नित्यार्थ / वाङ्मयं / मधुलिण्मानं // अन् हलौ / अष्टुप् हुतं / बाक् हरति / षद् हलानि / तत् हितं / इति द्विः स्थिते ययं parasvamityadhikRtya"sthAsthaMbhoH पूर्वस्योदः" इति च प्रस्तुरय--- 55 / भयो हः / 5 / 4 / अतीतसूत्रं चतुष्टयविधानं समंतभद्रस्याचार्यस्य मतेन विकल्पो भवति नान्येषां / स्वायत्र इति महाप्राणस्योष्मणो हकारस्य स्थाने तादृश एवं तद्गुणवर्गचतुर्थो भवति / अज्झलौ / अझलौ / त्रष्टुन्भुतं / अष्टुन् हुतं / वाग्घरति / वागहरति / षड्ढलानि / षड्लानि / तद्धितं / तदहितं // सुवाक् शोभते / ककुप् श्रूयते / मधुलिङ् श्यामः / तत्श्वेतं / तत्श्लोकः / तत् श्मशान / इति द्विः स्थितेअथः पर्दातादित्यधिकृत्य - 56 / शरछोमि / 5 / 4 / झयः पदांतादुत्तरस्य शफारस्य छकारो भवति अमि परतः / चतुष्टयं समन्तभद्रस्थ 1 / अस्य स्थाने नारिस किमपि रु परं "यरो डो विभाषा के / 5 / 41 125 / " इति सूत्रे विभाषापदमहणसामर्थ्यात् कार्यमस्य फूल्।
Page #17
--------------------------------------------------------------------------
________________ // व्यंजन संधिः / 17 स्येत्यनेन विकल्पो भवति / सुवाक्छोभते / सुवाक् शोभते 1 ककुध्यते / ककुश्रूयते / मधुलियामः / मधुलि श्यामः । तच्छ्वेतं / तदुश्वेतं / तच्छ्लोकः / तत् श्लोकः / तच्छूमशानं / अमीति किं ? वाक्श्च्योतति // कृङ् शेते / सुगणू शैते / इति त्रिः स्थिते 57 | णोः क्रुक् टुक् छरि वा / 5 / 4 / दफारणकारयोः पदांते वर्तमानयोः यथासंख्यं कुक् टुक् इत्येतावागमौ वा भवतः शरि परतः / उकार उच्चारणार्थः / ककार आदेशवि ध्यर्थः / तौ च किदंत इति अंते भवतः / कृशेते / कृन्ग्कुछेते। कुशेते / सुगते / सुगन्ते / स्रुगणोते // भवान शूर इति त्रिः स्थिते- 58 / नश्शि तुक् / 5 / 4 / नकारस्य पदांते वर्तमानस्य शकारे परे वा तुगागमो भवति / पूर्ववदुकारककारौ / स्तोः चुना श्चुरिति तुकश्चुत्वं / 56 | 'नश्चापदांते झलि / 5 / 4 / नकारस्य मकारस्य चापदांते वर्तमानस्य श्रं इति अनुस्वारो भवति झलि परतः / इति नकारस्यानुस्वारः / तस्य च - 60 | "यय्यं परस्वं / 5 / 4 / अं इति श्रनुस्वारो ययि परतः परस्वं भवति / इति परस्वत्वं / भवान्च्छूरः / भवाञ्च् 1 अस्मिन् सूत्र वा इति पदं महावृत्तौ न वर्तते / 2 अस्य स्थानश्चापदांतस्य झाले । 5 । 4 । 8 | इति सूत्रं / 3 / अस्य स्थान- श्रय्यनुस्वारस्य परस्वं / 5 / 4 / 132 / इति सूत्र महावृतौ /
Page #18
--------------------------------------------------------------------------
________________ 18 जैनेंद्रप्रक्रियायां- शूरः / भवाञ् शूरः // भवान् छादयति / भवान् ठकारीयति / भवान् श्रुडति / भवान् चरति / भवान् टीकते / भवान् तरति / इति द्विः स्थिते - पुमः खय्यं परे सिसुगिति प्रस्तुत्य - : 61 / नश्व्यप्रशान् / 5 / 1 / प्रशानूवर्जितस्य नकारांतस्य पदस्य अन् परे द्यवि परतः सिगादेशः सुम्बागमः पर्यायेण भवतः / ककारोऽतविध्यर्थः / उकार उच्चारणार्थः / इकारो रिस्योरिति विशेषणार्थः / -- 62 / रिस्योः / 5 / 4 / पदांते वर्तमानयोः रेफसकारयोरिदितोः परयोर्यः पूर्वस्तस्य स्वासन्नङादेशो भवति / नकारस्यान्यत्रानुस्वारः / सकारस्य शत्रुत्वे शकारः / ष्टुत्वे प्रकारः / भवरवादयति / भवांश्वादयति / bhavA~SThakArIyati / भवांष्ठकारीयति / भवस्थुडति / भवांस्डति / भवश्चरति / भवांश्वरति / भष्टीकते / भवांष्टीकते / भवास्तरति / भवांस्तरति // अप्रशानिति किं ? प्रशान् चिनोति / नकारस्य श्चुत्वे अकारः / प्रशाचिनोति // मयो वोच्युन इत्यधिकृत्य - 63 / ङमो ङमुद्र तु प्रात् / 5 / 4 / प्रात् परो यो खम् वदंताद् पदात् परस्याचो यथासंख्यं ङमुडागमो भवति / उकार उच्चारणार्थः / टकारो देशविध्यर्थः / तु शब्दो नित्यार्थः / प्रत्यङ्ङास्ते / सुगाण्णह / पचन्नयं / प्रादिति किं ? प्राङास्ते / 1 / अस्य स्थानं नास्ति पृथक सूत्रे परं नकारस्य स्थाने ऽनुस्वार पूर्व पक्ष सकारी विधीय्ते। 2 / अस्य स्थाने डमो नित्यं डून्मटू प्रात् / 5 / 4 / 16 इति /
Page #19
--------------------------------------------------------------------------
________________ व्यंजनसंधिः / अचीति किं / प्रत्यङ् shete। पाहणे मदनदि अनीश्वर इत्यादी द्विभावो न स्यात् / कुतः संज्ञापूर्वविधैरसत्यत्वात् / हीति अधिकृत्य-- 64 / नुग्मोन्ण्। 54 / नुको मकारस्य च पदात वर्तमानस्य अं इति अनुस्वारो भवति हलि परतः / म चैको बिंदुः // प्रकार उच्चारणार्थः / र्र्ण्म्य्ते। पापं हंति / ब्रतं रक्षति / धर्म शृणोति / स्वर्ग साधयति // हीति किं ? इदमत्र / यय्यं परस्त्रमित्यधिकृत्य 65 वा नुक् पदांतस्य / 5 / 4 / नुकः पदाते वर्तमानस्य मकारस्य च अं इति अनुस्वारस्य बा परम्वं भवति यथि परतः / चक्रम्यते / चक्रभ्यते / दंगम्यते / दन्द्रम्यते / यंयम्यते / यथ्यम्यते / त्वङ्करोषि / त्वंकरोषि / त्वञ्चरसि / त्वं चरसि / स्वण्टीकसे / स्वदीकसे / स्वन्तरति / त्वं तरति / त्वम्पचसि / स्वंपचासे / त्वयासि / त्वच्यासि / त्वैवहास / त्वं वहसि // यय्यं परस्वमित्यधिकृत्य11 अस्य स्थान-मोऽनुस्वारः / 5 / 4 / 7 इति, एवं च तता नुह / 5 / 2 / 170 / अस्मिन् मत्रे नुगिति पूतिकरण कृमदोत्वस्थानुवर्तमानस्य चस्य विशेषणे तत इति padasyAbhAva'pi कार्यसिद्धी नुद्धिति परारिकरणं शापयति "अस्मिन् प्रकरण पूर्णतः आगमः स्वनिमित्तमतरेणापि विक्रियत" तेनाझलादापप्यनुस्वारः / ययम्यते ररम्यते इति म्हावृत्ती॥ 2 / महावृत्ता-अस्मिन् सूत्र नुकूप्रहणं नास्ति /
Page #20
--------------------------------------------------------------------------
________________ जैनेंद्रपक्रियायां - 66 / तोर्लि / 5 / 4 / तबर्गस्य पदांतस्य लकारे परतः परस्वं भवति / तडिल्लोला / विद्युल्लता / भवल्लिखति विद्वाल्लोकेशः // रोरीत्यधिकृत्य श्रंतेऽरिति वर्तमाने खरीति कुप्योरिति च प्रस्तुत्य - 20 = 67 / = क पौ च / 5 / 4 / खरभूतयोः कवर्गपवर्गयोः परतो रेफस्य कप इत्येतावादेशौ भवतः अः इति विसर्जनीयश्च / ककरोति / कः करोति / क खनति / / कः खनति / क पठति / कः पठति / कफलति / कः फलति // रोरीत्यधिकृत्य अंतेऽरिति च प्रस्तुत्य - 68 / शरि सश्च / 5 4 / रेफस्य सकारादेशो भवति शरि परतः श्रः इति विसर्जनीयश्च / कश्शेते / कः shete। कप्पंदः / कः षंढः / कस्सरति / कः सरति / रोरीत्यधिकृत्य- 66 छवि / 5 / 4 / रेफस्य सकारादेशो भवति छवि परतः / कच्छादयति / कष्ठकारीयति / कस्थुडति / कश्चरति / कष्टीकते / कतरति // कुप्वोस्तिकेस्सिरित्यधिकृत्य - 70 / 'इसुमो ऽपेक्षायां । 5 ।4। इसतस्य उसंतस्य चपदस्य संबंधिनो रेफस्य कुप्वोः परतः सिरित्ययमादेशो भवति वा स्थानिनिमित्तपदे चेदन्योऽन्यापेक्षाविषये भवतः / ईकार: क्विणोः ससेः ष इति विशेषणार्थः / विवरणोः ससेः षः / नुम् शर् इति च प्रस्तुत्य - 2 / अस्य स्थाने-इसोऽसामध्यें । 5 । 4 | 32 इति सत्रं महावृत्तौ /
Page #21
--------------------------------------------------------------------------
________________ व्यंजन संधिः / 21 X 71 / त्यादेशयोः । 5 । 4 | त्यसकारस्य आदेशसफारस्य च कवर्गादिरांताच्च नुमःशरश्च परस्य पत्यं मवति / इति सेः पत्यं / सर्पि करोति / सर्पिः करोति / सार्वष्करोति सर्पिप्पियति / सर्पि = पिबति / सर्पिः पिबति / धनुष्खंडयति / धनुः समति / धनुधनु फलति / धनुः फलति / अपेक्षायामिति किं तिष्ठतु सर्पिः पिन त्वमुदकं / तिष्ठतु सर्पिः पिब खमुदकं / 72 | स्तोः शचुना शचुः / 5 / 4 / सकारतवर्गयोः कारचभ्यां योगे कारचवर्गे भवतः / सकारस्य शकार चवर्गाभ्यां योगे शकारो भवति / तवर्गस्य शकारचवर्गाभ्यां योगे चवर्गों भवति / कश्शोभते / कश्विना / मरुच्चरति / मरच्छि रति / धर्मविज्जयति / मज्जति / भृज्जति / बृहज्ज्ञषः / महाञ्झषः / तञ्जकारेण / तब्जुजवे / स्तोः चुना शत्रुरित्यनुवर्तमाने 73 | ष्टुना ष्टुः / 5 / 4 / स्तोः सकारतवर्गयोः षकारटवर्गाभ्यां योगे षकारटवर्गौ भवतः / सकारस्य षकारटवगभ्यां योगे षकारो भवति / तवर्गस्य कारटवर्गाभ्यां योगे टवर्गो भवति / षण्ढः / कष्टकिते / कष्टकारीयति / तटीकते / तट्टकारण । तड्डीकते / तड्ढौकते / तकारेण / पदस्येत्याधकृत्य 74 / न तोषि / 5 । 4 | पदांतस्य तर्वगस्य षकारे परतः त्वं न भवतेइ / तीर्थकृत् षोडशः / महानुषंढः / तौरिति किं ? कष्फडिकः / न तोरित्यधिकृत्य -
Page #22
--------------------------------------------------------------------------
________________ 22 जैनेंद्रप्रक्रियायां75 / शात् / / 4 / शकारात् परस्य तोश्चुत्वं न भवति / प्रश्नः / क्लिश्नाति ॥ यशम् अमति / तेजस् दहति / इति स्थिते-पदस्यत्यधिकृत्य 73 / ससजुषो रिः।5।4। सफारस्य पदांतस्य सजुःशब्दस्य च रिर्भवति / इकारो हाश रेरिति विशेषणार्थः / "ऋत u" ख्यत्योऽतः,, इति चानुवर्तमाने-- 77 / 'hshire|4 / 3 / अकारादुत्तरस्य रेफेस्य उत्वं भवति हाशि परतः / पूर्ववदेपि कृते यशो श्रमति / तेजो * दहति // यशस् अत्र / तेजस् अत्र / पूर्ववद् रित्वे कृते-ऋत u:, रख्यत्यो ऽतः, हाशे रेरिति वर्तमाने-- 78 / अति / 4 / 3 / अकारादुत्तरस्य रेरुत्वं भवति अति अकारे परतः / पदे त्ये इत्यकारस्य पूर्ववे यशोऽत्र / तेजोऽत्र / / हे भगोर् अत्र / हे भोर् अत्र / हे अघोर् अत्र / देवार् पासते / धार्मिकार आयान्ति / इति स्थिते-भगवद्भवस्वघवतो रिः काववस्यौ,, इत्यनुवर्तमाने-- ___76 / श्रोदा योऽशि 5 / 4 / ओकारादनंतादवर्णाच्च परस्य रेर्यकारादेशो भवति अशि परतः / हे भ्गोय्त्र्॥ हे भोयत्र । हे अघोयत्र / देवायासते / धार्मिकायायांति / श्रोदादिति किं ? मुनेरन्न / साधुरागतः / अशीति किं ? भोःकरोति / 1 / 2 / अनयोः स्थाने ररद्धशोः / 4 / 3 / 100 इति / 3 / अस्य स्थाने मोदपूर्वस्य योऽशि / 5 / 4 / 4 / इति सूत्र /
Page #23
--------------------------------------------------------------------------
________________ व्यंजन संधिः / 23 कः खनति ॥ भगोय् अत्र / भोय् अत्र पदव् उ / असाव् उ / तय् उ / तस्माय् उ / इति द्विः स्थिते- 80 / योऽस्पष्टः खं / 5 / 4 / प्रकृतादाका रादवणाच् परस्य वकारस्य * यकारस्य चास्पष्टोऽव्यक्तश्रुतिरीषत्स्पृष्टकरणः प्रशिथिलस्थानकरणः खं चादेशौ भवतोऽशि परतः / अशि हलिनित्यमुत्तरत्र खवचनादिहाचि विकल्पः / किं खं / 81 | नाशः खं / 1 / 1 / नाशशब्देन प्रतिपाद्यमानस्यार्थस्य खमित्येषा संज्ञा भवति / इति खे कृते- I 82 / पूर्वत्रासिद्धं / 5 / 3 / पूर्वस्मिन् शास्त्रे कर्तव्ये परं शास्त्रं असिद्धं भवति / इति यकारवकारयोरसिद्धत्वात् अयवादिर्न भवति / भगोयत्र / भगो श्रत्र / भोयत्र / भो अत्र । पट पट छ / सामु~ / असा उ / अर्थादचीति किं ? वृक्षवृश्चमाचक्षाणो वृक्षव् हसति // पटव् इह / श्रसाव् इंदुः / तय् आहुः / तस्माय् आसनम् / इति त्रिः स्थिते- 83 / वाऽनुयात् / 5 / 4 / अवर्णात्परस्य वकारस्य यकारस्य चास्पष्टः खं चादेशौ वा भवतः उत्रि वर्जिते अशि परतः / पक्षे तदवस्थाता / पटविंह / पट इह / पटविह / असाविदुः । असा इंदुः / असार्विदुः / tayA~huH / त आहुः / तयाहुः / तस्मायसिनं / तस्मायासनं / तस्मा आसनम् । अनुजीति किं ? पटवें / पट । द्विरूपमेव // भगोय् हसति / भोय् देहि / देवा यांति / वाताय् वांति । इति स्थिते- 1 / अस्य स्थाने व्योः खं वा । 5 । 4 । 5 | इति सूत्रं महावृत्ती /
Page #24
--------------------------------------------------------------------------
________________ जनेंद्रपक्रियायां 84 | हलि । 5 । 4 | अशि यो हल् तस्मिन् हलिपरतः व्योः खं भवति / नित्यार्थी वचनं / भगो हसति / भो देहि / देवा यांति / वाता वांति / श्रशीति विशेषणं हल: किं ? वृक्षव् करोति ॥ पुनर् रात्रः / पटुर् राजा / इति स्थिते-दो ढि स्वमित्यनुवर्तमाने -- 85 / रोरि / 5 / 4 / रेफस्य रिपरतः स्वं भवति / 86 / दिवेऽणः / 4 । 3 | ढकारस्य रेफस्य च वे सति पूर्वस्याणो दीर्भवति / इति दीये कृते / पुना रात्रः / पद राजा ॥ एषस् हसतेइ / सस् जयति / इति स्थिते दिवो हृत्युदिति वर्तमाने 87 | तोस्नसे सात्सोः खं / 4 / 3 / तकारस्य स्थाने यः कृतः सकारस्तस्मात् परम्य सोः खं भवति हलि परतः न चेत् स तकारस्थानिसकारो नसे वर्तमानः / एष हसति / स जयति जिनः / अनबूसे इति किं ? अनेषो हसत । असो जयति / इति व्यंजन संधिः / इति जैनेंद्र प्रक्रियायां प्रथमः संधिः समाप्त // 1 // 24 1 / अस्य स्थाने देखे पूर्वस्याणो हीः / 4 / 3 / 216 | इति / 2 / अस्य स्थाने-इत्येतत्तदोरम से कोः सुखं । 4 । 3 | 109 इति /
Page #25
--------------------------------------------------------------------------
________________ प्रथा अजताः पुण्लिण्गाः। मथ नामनिर्णयमनुवर्णयिष्यामः / तत्र अर्जताः पुंलिंगाः / तद्यथा-संव्यवहारप्रसिद्धयर्थ पुरुषैः संकेतितः शब्दो नाम / तत् द्विविधं / अजत हलतं चेति / तदष्टविधमपि संभवति / पुलिग स्त्रीलिंग नपुंसकलिंग स्त्रीपुंसकलिंग पुन्नपुंसकलिंग स्त्रीनपुंसकलिंग स्त्रीपुनपुंसकलिंग अलिंगं चेति / तत्र अजंतेषु पुलिण्गे। प्रथममकारांतः पुंलिंगो धर्म इत्येष शब्दः स्वभावादेबैकत्वादिवृत्तिमान् / अव्युत्पत्तिपक्षे-- 8 / अधु मृत् / 1 / 1 / धुवर्जितमर्थवच्छब्दरूपं मृत् संशं भवति / इति मृत्संज्ञा लभते / व्युत्पत्तिपक्षे पुन: ---- 8) kRAdatsAH / 1 / 1 / कृदंतं हृदंत ससंज्ञकं च मृसंशं भवति / इति लब्धमृत्संज्ञकादतः त्यः पर इत्यधिकृस्यड्याम्मृद इति च प्रस्तुत्य-. 6 / स्वौजसमौदछष्टाभ्यांभिस्ङेभ्यांभ्यस्ङसि भ्याण्भ्य्स्न्ग्सोसाम्द्द्न्योस्सुए। 3 / 1 / अयंतादाबतान्मूइपाच्च परास्त्यसंज्ञाभूल्ला स्वादयो भवति / इति विधानादविशेषेण सर्वस्वादिप्रसंगे प्राप्से 'मिडैकार्थे वाः' इत्येवमादिना कक्षणेन स्वादीनां नियमः क्रियते / कथं--मिस्त्रिंशोऽस्मद्यु सदन्या, इति सुपश्चेति चानुव्र्त्माने11| 'श्रापपरा विभक्तीहलचः / 1 / 2 / अर्थ्1| अस्य स्थान तासामाप्प्रास्त्द्ध्ल्च्ः। 1 / 2 / 157 इति -- . . - - - /
Page #26
--------------------------------------------------------------------------
________________ 26 जैनेंद्रप्रक्रियायां-- वशात् विभक्तीपरिणाम इति सुपश्चेत्येतत्तांतं संपद्यते / सुपां त्रिशो मूत्वा स्थितानां विभक्तीशब्दस्य हलोऽचश्च यथासंख्यमा पराः अकारपराः पकारपराध संतः संज्ञा भवति / इति तासां सुपा सधविशेषसंज्ञाः क्रियते / सु औ जम् इति वाः / श्रम् औद् शम् इति इप् / दा भ्याम् भिस् इति भा / डे भ्याम् भ्यस् इति अप् / बसि भ्याम् भ्यम् इति का / उस् ओस् आम् इति ता / कि ओस् सुबिति ईप / 12 मिङकार्थे वाः।1।4। मिङतेन पदेनैकार्थे समानार्थे वर्तमानात् यंतादाबंतान्मृद्रपाच वा विभक्ती भवति / तस्याश्चावयवानां त्रयाणामपि 'एको द्विर्बहुश्चैकशः' इत्यनुवर्तमाने 63 | मुपश्च / 112 / सुपां त्रीणि त्रीणि वचनानि एकशः एको द्विर्वहुरित्येवं संज्ञकानि भवति / इत्येकद्विबहुसंज्ञका विधीयंते / तेषां चावयवानां त्रयाणामपि संकरण प्राप्तौ सत्यां नियमः क्रियते / 14 / साधने स्वार्थे / 1 / 2 / एकार्थे साधने स्वार्थे एक: सुर्भवति / द्वित्वविशिष्टत्थे साधने द्विरौ भवति / बहुत्वविशिष्टेऽर्थे साधने बहुम् भवति / एवं सर्वत्र / उकारजकारयोः "अप्रयोगादिति' इत्संज्ञा / कार्यार्थमनयोरुपादानं, न प्रयोगे श्रवणार्थमिति निवृत्तिः / सकारादीनां प्रयोगे श्रवणार्थमुपादानमिति नेत्संज्ञा / उकार: 'सावनड्डहः' इति विशेषणार्थः / जकारो जसीति विशेषणार्थः / धर्म m इति स्थिते
Page #27
--------------------------------------------------------------------------
________________ अजंताः पुण्लिण्गाः। 27 651 सुम्मिउंसं पदं / 1 / 2 / सुबंत मिङतं च यच्छब्दरूपं तत्पदसंशं भवति / इति पदसंज्ञायां padasyetyadhikRtya'samaga शिरित हिरादेशः / इमानो शिरे इति विशेषणार्थः / रोरीत्यधिकृत्य 16 / अंते: / 5 / 4 / श्रेते विराम अवसाने वर्तमानस्य रेफस्य अः इति विसर्जनीयो भवति / इति विसर्जनीयः / अकार उच्चारणार्थः / धर्मः तिष्ठति इत्यादि मिडतं पदमंभिसंबंधनीयं / एवमुत्तरत्रापि / धर्म औ इति स्थिते आदेबिति वर्तमाने 67 / एच्यैप्। 4 / 3 / द्वयोरेकः परस्य स्वासन्न ऐप् भवति / धर्मों / धर्म अस् इति स्थिते 'तदैचि परः, उस्यपदे' इति चाधिकृत्य-- 8 | एप्यतः / 4 / 3 / अकारस्य द्वयोरेकः परो भवत्यपद एपि परतः / इति पररूपे प्रासे 'यन्यतो दीः' इति अनुवर्तमाने-- 66 |ज्सि / 5 / 3 गोरकारांतस्य दीभवति जसि परतः इति दीत्वं भवति / स्वेको दोरिति पुनर्दीत्वं / पूर्ववद् रित्वं विसर्जनीयश्च / धर्माः / तथा संबोधनार्थविवक्षायां मिडका वाः इति वाः भवति / तस्याः 1 अस्य स्थाने-विराम विसनीयः 5 / 4 / 189 / इति सूत्रं पत्तते / 2. 1 अस्मिन् सूत्रे 'अपद' इति पदमधिकं महावृत्ती 31 अस्य स्थान-मुटि पूर्वस्वं / 4 / 3 / 89 / नच्यात् / 4 / 3 / 92 / इति सूत्रदयं प्रक्रियाभवश्व वर्तते /
Page #28
--------------------------------------------------------------------------
________________ 28 जैनेंद्रप्राक्रियायां / 100 / संबोधने बोध्यं / 1 / 4 / संबोधने ऽर्थे विहितायाः वायाः बोध्यमिति संज्ञा / प्रसिद्धतत्संबंधस्य व्यापारांतरं प्रत्यभिमुखीकरणं आमंत्रणं संबोधनं तत् द्योतनार्थं हे भोः प्रभूतयः शब्दाः प्रागुपादीयते / हे धर्म s इति स्थिते 101 / 'सुकिः । 1 । 4 | वोध्यस्यैकवचनं सुः किसंज्ञा भवति / इति किसंज्ञा / ' त्र्योः खं बल्को, हल् ङयाप्यः मुसित्यनच् 'केरेङ :' इति चानुवर्तमाने--- : ; | 1 102 / प्रात् / 4 / 3 / प्रादुत्तरस्य केरनचः खं भवति / द्वेओः पूर्ववत् / हे धर्म । हे धर्मों / हे धर्माः / किं तिष्ठसि / किं तिष्ठथः / किं तिष्ठथ इति गम्यते / धर्म इति त्रिः स्थिते -- 103 | कर्मर्णी / 1 / 4 | कर्मणि कारके इप् भवते / के कर्म? 104 / कर्त्राप्यम् । 1 । 2 | कर्त्रा यदाप्यत्वेन विवक्षितमीप्सितानीप्सितोदासीनविकल्पं तत् कर्मसंज्ञं भवति / इत्येवमादि लक्षणो विहितः / तस्या एको ऽम् / द्विरौट् / बहुः शस् टकारशकारयोरित्संज्ञा / टकारः सुडिति प्रत्याहारार्थः / शकारः शसिति विशेषणार्थः / सुटीदुतः प्राक् स्वमित्यधिकृत्य - 105 / पूर्वोऽमि / 4 / 3 / सुव्यमि परतः परः पूर्वो भवति द्वयोरेक: / औटि पूर्ववत् / 'स्वेको दी:', सुटीदुतः प्राक् स्वं इति चाधिकृत्य- 1 4| अस्य स्थाने - एकः किः / 1 / 4 / 56 / इति सूत्रं घर्त्तते /
Page #29
--------------------------------------------------------------------------
________________ अर्जताः पुण्लिण्गाः। 106 / शसि / 4 / 3 / शसि परतः प्राचोऽकः स्वं दीभवति द्वयोरेकः / इति दीत्वे कृते-- 107 सि / 4 / 3 / शसो नकारादेशो भवति पुसि पुंलिंगे गम्यमाने / 108 पोनो न्नोऽभिन्ने। काररेफाभ्यां परस्य नकारस्य रणत्वं भवत्यभिन्ने / इति णत्वं प्राप्तं / नांतरोयननोदेशे इति चाधिकृत्य 106 / शुभ्नाद्यतेषु / 24 / क्षुभ्नादीनां पदस्यांत्ये च वर्तमानस्य नकारस्य णत्वं न भवति / इति निषिद्धं / धर्मम् / घौं / धर्मान् / पश्येत्यादि कियासंबंधः / धर्म इति त्रिः स्थिते-संज्ञो भा वेरित्यनुवर्तमाने 110 कर्तृकरणे |shaa कर्तरि करणे च कारके वर्तमानात् झ्याम्मृदः परा भा विभक्ती भवति / कः फर्ता / किं वा करणं 111 / स्वतंत्रः कर्ता / 2 / इतरेषां फारकाणां साध्यसिद्धि प्रति प्रवर्तमानानां स्वातंत्र्यण प्राधान्येन यत् कारक विवक्षितं तत् कर्तृसंज्ञं भवति / 112 / साधकतमं करणारा सिद्धेषु कारकेषु सरस्वपि साध्यायाः क्रियायाः साधकत्वं प्रकर्षण यद्विवक्षितं तत् कारक 1 / अस्य स्थान-नश्च पुंसि / 4 / 3 / 91 / इति / 2 ! यस्य स्थामे षो नो H समाने / 54 / 85 / इति / 3 | अस्य स्थाने झुझ्नादिषु / 5 / 4 / 117 / अंतस्य / 5 / 4 / 195 / इति / 4 / पस्मिन् भेति पदमधिकं म्हावृत्ती।
Page #30
--------------------------------------------------------------------------
________________ जैनेंद्रप्राक्रियायो / करणसंझं भवति / तस्याः भाया पकष्टा द्विआम् बहुभिम् / स्कारः इत्संज्ञः स्येनात् उष्ट्राङसीति विशेषणार्थः / स्वको दीरिति दीत्वे प्राप्ते गोरित्याधिकृत्य-मिसोऽत ऐसिति चानुव~-- 113 / स्पेनाष्टाङसेः / / 1 / अकारांतस्य गोर्निमिचभूतानां डस् TA डास इत्येतेषां यथासंख्यं sya in At ityete आदेशा भवति / इति TA इत्येतस्य इन इत्ययमादेशो भवति / को गुः ! 114 / यत्ये तदादि गुः / शश यस्य त्यः यत्त्यस्तस्मिन् यत्त्ये परतः तदादि शब्दरूपं गुसंज्ञं भवति / पूर्ववंदेप् / यो नो णोऽभिन्ने इति णत्वं / भ्यामि-यज्यतो दीरित्याधिकृत्य-- 115 / सुपि।5।2। गोरकारांतस्य दीर्मवति यत्रादौ मुपि परतः / 116 / भिसोऽत ऐस्। 5 / 1 / अकारांतस्य गोर्निमित्तभूतस्य भिस ऐसित्ययमादेशो भवति / पूर्ववैदए / रित्वविसर्जनीयौ च / धर्मरण । धर्माभ्यां / धमैः / कर्तरि प्रयोगे स्फीयते इत्यादिः करणे त्वाप्य इत्यादिका क्रिया संबध्यते / धर्म इति त्रिः स्थिते-- 117 / saMpradAna'p / 14 / संप्रदाने कारके वर्तमानात् ड्याम्मृदो अप् विभक्ती भवति / किं संप्रदानम् । 118 / कर्मणोपेयं संप्रदानं / 1 / 2 / कर्मणा करणभूतेन काप्येन गयादिना पारिभाषिकेण लौकिकन या पारस्पंदात्मकेन गदुपेवत्वेन विवक्षितं तत्कारकं संप्रदानसंज्ञं भवति / तस्या एको छ /
Page #31
--------------------------------------------------------------------------
________________ अजंताः पुलिण्गाः। 31 द्विभ्यो / bahubhya's / सकार इत्संज्ञो डेयः / इति vishessnnaarthH| गोरिति भिसोऽत ऐसिति च प्रस्तुत्य-- 116 / यः / / 1 / अकारांतस्य गोनिमित्तभूतस्य डे इत्येतस्य य इत्ययमादेशो भवति / सान्निपातपरिभाषाया अनित्यत्वासुपीति दीत्वं / भ्यामि पूर्ववद् / भ्यास सुपीति दीत्वं प्राप्त । . 120 / वही झत्येत् / 5 / 2 / गोरकारांतस्य झलादौ पछुवचने परत एकारादे नवांत / इति एत्वं च प्राप्तं / सुपीति दीत्वं प्राप्तं तयोरुभयोरन्यत्र सावकाशयोरेका समुदितयोस्तुत्यवलयोः स्पट्टे सति परत्वविधिर्भवति / पूर्ववत् रित्वविसर्जनीयौ / धर्माय / धर्माभ्याम् / धर्मेभ्यः / दीयते इत्यादि क्रियाभिगमः / धर्म इति त्रिः स्थिते-- 121 / काऽपादाने / 1 / 4 / अपादाने कारके वर्तमानात् ड्याम्मृदः का भवति / किमपादानं 122 / ध्यपाये धूव्म्पादान्ण्। 1 / 2 / धियो बुद्धेरपायो विभागो ध्यपायः / तस्मिन् ध्यपाये सति यत् प्रौव्येन विवक्षितं तत्कारकं अपादानसझं भवति / तस्या एको छसिः / द्विआम् / vahubhya's / डकारेकाराविसंज्ञौ / डकारः सोडितीति विशेषणार्थः / इकारो डयसेः स्मिस्मादिति विशेषणार्थः / स्येनान्ङस्टाङसेरिति म्सेरदादेशो भवति / स्वको दीरिति दीत्वं / भ्यामि भ्यासि च पूर्ववत् / धर्मात् / धर्माभ्याम् / धर्मेभ्यः / अवरोहतीत्यादि कियाऽवसायते / धर्म इति त्रिः स्थिते--
Page #32
--------------------------------------------------------------------------
________________ जैनेंद्रप्राक्रियायां / 123 / ता शेषे / 1 / 4 / शेषे विवक्षिते झ्याम्मृदः ता विभक्ती भवति / कर्मादीनामविवक्षा ततोऽन्यः स्वस्वाम्यादिः शेषः / तस्या eko is / dviros / वहुराम् / इकारो सस्क स्योरिति विशेषणार्थः / स्यनान् अस्थासाति उस स्थ इत्ययमादेशो भवति / यही झल्येदिति वर्तमाने-- 124 / ओसि / 5 / 2 / अकारांतस्य गोरेत्वं भवत्योस परतः / इत्येत्वमयादेशो रित्वविसर्जनीयौ च / आम्यात्स्मेः सुडिति वर्तमाने-- 125 |prelmvaapcturo nuT / 5 / 1 / pra il mu इत्येवं संज्ञेभ्यः आवंताच्चतुःशब्दाच्च नुडागमो भवत्यामि परतः / डकारटकारयोरित्संज्ञायामुकारौच्चारणार्थः / टकारः टिदादिरिति विशेषणार्थः / स्वचिवस्याविष्टाष्टपञ्चभिन्नचिनाछद्र श्रुवश्चस्वास्तिकस्य दीरिति गोरिति च प्रस्तुत्य 126 / नाम्यतिसुचतस । गोरंतस्य दीर्भवति नामि परतः तिस चतस इतातौ शब्दौ वर्जयित्वा पूर्ववत् नकारस्य णत्वम् / धर्मस्य / धर्मयोः / धर्माणाम् / फलामत्यादिशब्दप्रयोगः धर्म इति त्रिः स्थिते---- 127 / ईवाधारे 1114 / आधारे च कारके बर्तमानात् ड्याम्मृद ईप विभक्ती भवति / कः पुनराधारः ! 128 / आधारोऽधिक्र्न्न्म्|shraaaadhite क्रियाऽस्मि समस्य स्थान ईबधिकरणे च / 1 / 444 // इति /
Page #33
--------------------------------------------------------------------------
________________ भजताः पुण्लिण्गाः। नित्याधारः / कर्तृसमवायिन्याः शयनादिक्रियायाः कर्मसमवायिन्याश्च पचनादिक्रियायाः अधिकरणत्वेन योत्थों विवक्षितः स आधारसंज्ञो भवति / तस्याः एको थि: / द्विरोम् / बहुः सुप् / सकारपकारयोरित्संज्ञायां डकारो "न्याम्मोईराम्" इति विशेषणार्थः / पकारः सुबिति प्रत्याहारार्थः / पूर्ववदेप् / श्रोसि च ओसीति एत्वम् / सुपि वही शल्येदित्यत्वं / क्विणोः ससेष्यः / नुम्शर इति च प्रस्तुत्य 126 / tyaadeshyoH|5|4|43 / त्यसकारस्यादेशसकारस्य च कवर्गादिणंताच्च नुम्श परादुत्तरस्य षत्वं भवति / इति पत्वं / घौ / धर्मयोः / धर्मषु / चित्रं निधेहि इत्यादि क्रियाभिसंबंधः कार्यः / एवमकारांताः पुलिंगाः शब्दाः सप्तविभक्ती क्रियाभिसंबंधो योज्यः / परमस्ति प्रक्रियाविशेषः सर्वादिषु / तथाहि / सर्व / विश्व / उभ / उभयत् / अन्य / अन्यतर / इतर / डतर / उतम / / त्वत् / नेम । सम / सिम / पूर्व / पर / अवर / दक्षिण / उत्तर / अपर / अधर / स्व । अंतर / त्यत् / तत् / यत् / अदम् / इदम् / एतद् / एक / द्वि। युष्मद् / भवत् / अस्मद् / किम् / इति सर्वादयः / तेषां युष्मदस्मद्वर्जितानां अभिधेयवत् लिंग भवति / तत्रिलिंगं / तत्र यदा पुलिंगास्तदा योज्यते विशेष्यते च जसिकडिङस्यामिष्वेव नान्यत्र धर्मादिभ्यः / सर्वः / सर्वी / जसि सर्व असिति स्थितेगोरिति भिसोत ऐसिति से स्मैः इति च वर्तमाने
Page #34
--------------------------------------------------------------------------
________________ जैनेंद्रपक्रियाया - 130 | जय हो / 5114 / कारण गोर्निमित्तभूतस्य जस: स्थाने शीत्ययमादेशो भवति / शकार इत्संज्ञः शित्सर्वस्येति विशेषणार्थः / कः स्त्रिः / 131 / स्निः सर्वादिः 1 / 1 / 1 / 40 / सर्वादयः स्निसंज्ञा भवति / इति स्निसंज्ञायां "आप" सर्वे / सर्वादीनामपि संबोधनमस्तीत्येके / हे सर्व / हे सर्वो / हे सर्वे / सर्वम् / सर्वौ / सर्वान् / सर्वेण / सर्वाभ्याम् / सर्वैः / सर्व ए इति स्थिते- "हेर्यः" इत्यधिकृत्य - 132 / स्नेः स्मैः / 5 / 1 / 12 / स्निसंज्ञकस्याकारांतस्य गोर्निमित्तभूतस्य डे इत्यस्य स्मै इत्ययमादेशो भवति / सर्वस्मै / सर्वाभ्यां / सर्वेभ्यः / ङसि - I 34 133 / जयसेः स्मिन् स्मात् / 5 । 1 । 13 | खेरकारांतस्य गोर्निमित्तभूतयोः डि सि इत्येतयोः यथासंख्य स्मिन् स्मात् इत्येतावादेशौ भवतः / इति ङसे स्मात् / सर्वस्मात् / सर्वाभ्याम् । सर्वेभ्यः । सर्वस्य / सर्वयोः / श्रमि-- I । I 134 | आम्यात्स्नेः सुट् / 5 / 1 / 34 / खेरवणताद् गोरामि परतः सुद् भवति / पूर्ववदेत्वं षत्वं च / सर्वेषाम् / सर्वस्मिन् / सर्वयोः / सर्वेषु / एवं विश्वोभो भयडन्यान्यतरेतर 1 / अस्य स्थाने सर्वादिः सर्वनाम / 1 / 1 / 35 / इति सूत्रम् / 2 अस्य स्थाने सर्वनाम्नः स्मैः । 5 । 1 । 12 | इति / 3 / अस्य स्थाने ङसिङयोः स्मात्स्मिनौ / 5 / 1 / 13 / इति / 4 / अस्य स्थाने आम्या सर्वनाम्नः / 5 / 1 / 34 / इति 1
Page #35
--------------------------------------------------------------------------
________________ अजंताः पुंलिंगाः / शब्दाः / टकारः स्त्रियां ड्यर्थः / डतरडतमौ त्यौ, तेन तदंताना कतरयतरततरैकतरकतमप्रभृतीनां ऐणं / तेषां वनमासम शब्दानां च सर्ववद प्रक्रिया / 135 / 'समं स्र्व्युक्त्।1।1।41 / सर्वार्थ युक्तार्थे च समशब्दः सर्वादिर्भवति / स च सर्ववद् / 126 / पपलानादतिगोत्तापराधराण्यखो व्यवस्थायां / 1 / 1 / 42 / स्वाभिधेयापेक्षावधिनियमो व्यवस्था / तत्रैतानि असंज्ञायां सर्यादीनि भवति / 137 / 'स्वमझातिधमाख्यायां / 1 / 1 / 43 / स्वशब्दः सर्वादिभर्वति, न चेत् ज्ञातिधनपर्यायः / 138 / बहियोगोपसव्याने ऽपुर्य्त्र्ण्। 1 / 1144 / बहिर्भावेन बहिष्ठेन बाझेन वा वस्तुना योगे उपसंव्याने उपसंविय्यमाने च वर्तमाने अंतरशब्दः सर्वादिर्भवति न पुरि वहियोगेऽपि / 139 / पूर्वादिरद् अन्यस्योर्या' / 1 / 1 / 45 / पूर्वादयो नवाकारांता किङस्योः परतः सर्वादयो वा भवति / 140 / 'जसि / 1 / 1 / 46 / जसि च विकल्पः / इति 1 / 3 / 3 / 4 इमे योगाः गणपाठस्था: न तु सूत्रपाठस्थाः म्हावृत्ती। 5 / डिन्डस्योरतः / 111 / 43 / इति सूत्रमस्य स्थाने / 6 / अस्य स्थाने-पूर्यादयो नय / 1 / 1 / 42 इति /
Page #36
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायां-- जम्कासडिप्वेव विशेषोऽन्यत्र सर्वशब्दवत् / पूर्व पूर्वाः / पूर्वस्मात् पूर्वात् / पूर्वस्मिन् पूर्वे / एवं परादयोऽपि नेयाः / त्यदादीनां सप्तानां अत्वस्य किमः कादेशस्य च विधानावकारांतत्वं / त्यद इति स्थिते पूर्ववस्वादिः इता च निवृत्तिः / "मुप्याष्ट्नः' इत्यधिकृत्य 141 / त्यदादेरः / / 1 / 177 / त्यदादीनामकारांतादेशो भवति सुपि परतः / तास्थाने. तेऽल इति दकारस्यात्वं / एप्यत इति पररूपं / त्यदादेर इति प्रस्तुत्य 142 / तोः सोऽनंते सौ।5।1।180।त्य्दादीनां तवर्गस्यानंते वर्तमानस्य सकारादेशो भवति सौ परतः / सर्वशब्दवदन्यत् / स्यः / त्यो / त्ये / हे स्य / हे त्यौ / हे त्ये / त्यं, त्यौ, त्यान् / त्येन, त्याभ्यां, त्यैः / त्यस्मै, त्याभ्या, त्येभ्यः / त्यस्मात् ,त्याभ्या,त्येभ्यः / त्यस्य,त्ययोः त्येषां / त्यस्मिन् ,त्ययोः, त्येषु / एवं तदादयोऽपि योज्याः / अदस् शब्दस्य तु विशेषः / अदम् इति स्थिते पूर्ववत् स्वादिरितां च निवृत्तिः / तोस्सोऽनंते साविति अधिकृत्य 143 / असौ।5।1।01। असावित्यदसः सकारस्य औकारादेशो भवति / अखाप्वाद्ः। सोश्च ख निपात्यते / तोस्सोऽनंते साविति दकारस्य च सकारः / एच्यम् / असौ / अदस औ इति स्थिते-त्यदायत्वे पररूपे ऐपि च कृते 3 / भस्य स्थाभेतोः सः सावनन्ते / 5 / 1 / 164 इति सूत्र
Page #37
--------------------------------------------------------------------------
________________ अंजताः पुण्लिण्गाः। 144 / दावुर्दोमोऽद्सोऽसेः।5।3 / 116 / अदसोऽकारीभूतसकारांतस्य दकारात्परम्य वणमात्रस्य च उत्वं तुकारस्य च मत्वमिति कर्तव्यं / स्वस्याभाव्योऽत्परः इति प्रथक ननिर्देशात् भाव्योऽपि स्वस्य ग्राहको भवर्तीति स्वासन इति द्विमानस्याकारस्य द्विमात्र ऊकारो भवति / अम् / जसि अदे इति स्थिते 145 / बहुवेरी / 5 / 3 / 118 / अदसो बहुवे निष्पन्नस्य एकारस्य ईकारो भवति / उत्वापवादो दम्य च मत्वं / अमी। संबोधनेऽप्यविशेषः / अमि पूर्ववदत्वमत्वमुत्वं च । अमुण्। औटि पूर्ववत् / अमू / शसि दीत्वे न्पुंसीति नत्वं / पूर्वरदन्यत् / अमून् / TA सुपि-अमु आ इति स्थिते . 146 / यो नाऽस्त्रिया॥2।126 / सोः परस्य अस्त्रियां विहितम्य TA इत्येतस्य ना इत्यादेशो भवति / इति नाभावे कर्तव्ये मुभावस्यासिद्धत्वादप्राप्ते सुलक्षणे नाभाचे 147 / न मुदाविधौ / 5 / 3 / 37 / दा इत्येतस्य विधिष्टाविधिस्तस्मिन् कर्तव्ये न मुभावोऽसिद्धः / इति नामावे कृते घुनर्मुल्वस्यासिद्धत्वात् सुपीति दीत्वे प्रासे TA इत्येतस्मिन् विधिस्तस्मिन्निति च विद्महे मुभावस्य सिद्धत्वात् दीत्वं न भवति / अमुना / भ्यामि सुपीति दीत्वे सत्युलं मत्वं च / अमूभ्यां / 1 / अस्य स्थाने-वहावीरेतः 5 / 3.89 // इति सत्र 2 / अस्य स्थाने-आडो नाऽस्त्रियां / 512 / 113 / इति सूत्र /
Page #38
--------------------------------------------------------------------------
________________ जैनेंद्रमा क्रियायां- 3 148 / नेदमदसोऽकः / 5 / 136 / इदमदसित्येताव्याककाराभ्यां परस्य भिसो न ऐस भवति / भिस ऐस्भावाभावामीत्वं च / कलोरमै भावः षत्वं च / अमुष्मै / अमूभ्यां / श्रमीभ्यः / अमुष्मात् / श्रमुभ्यां / अमीभ्यः / अमुष्य / ओसि एत्वे अयादेशे च कृते उत्वं मत्वं च, अमुयोः / अमीषां / अमुस्मिन् / अमुयोः / अमीषु / इदम् शब्दस्य तु भेदः / इदमिति स्थिते पूर्वयद् स्वादिविधिः / sau146 / इदमो मः । 5 । 1 । 183 | इदमः सौ सुपि परतो मकारादेशो भवति / श्रत्वापवादः / नाम 150 | पुंसीदोऽय् / 5 / 1 / 186 | पुंसि वर्तमानस्य इदम इदुरूपस्य श्रय् इत्ययमादेशो भवति / TA यत्वापवादः / हल्यादिना सोः खं / अयं / त्यदाद्यत्वमन्यत्र / I 151 / दः / 5 / 1 / 184 / इदमो दकारस्य मकारादेशी भवति सुपि परतः / इमौ / इमे / संबोधनेप्येवं / इमं / इमौ / इमान् / दायां- ..3 152 | टौस्यनोस । 5 । 1 । 187 | इदमः ककारवर्जितस्य इद्रूपस्य अन इत्ययमादेशो भवति TA ओसि खुपि परतः / अनेन / 153 | हलि खं / 5 / 1 / 187 / इदम इद्रूपस्य हलादौ सुपि परतः खं भवति / ततो दीत्वं / आभ्यां / मिसि पूर्ववद् ऐम् 38 1 / अस्य स्थाने - इदमवसोः सकोः 151 / 9 / इति / 2 / अस्य स्थाने - अनाध्यकः । 5 । 1 | 170 / इति सूत्रं /
Page #39
--------------------------------------------------------------------------
________________ अजंताः पुण्लिण्गाः। 39 भावे निषिद्धे पुनरत्वं / एभिः। अस्मै / आभ्यां / एभ्यः / अस्मात् / आभ्यां / एभ्यः / अस्य / अन्योः। एस्सां। अस्मिन् / अनयोः / एषु / इदम इत्यन्वादेशे इति चाधिकृत्य 154 / टौसिप्येतद्वैनत्3 / 5 / 1 / 160 / इदम एतदश्च TA ओस् इप इत्येतेषु परतः एनदित्ययमादेशो भवति अम्बादेशे कथितानुकथने / पूर्ववदत्वे पररूपत्वे च कृतेऽयमादेशः / एनेन / एनयोः / एनयोः / एनं / एनौ / एनान् 1 एतच्छब्दस्य एषः / एतौ / एते / इत्यादि नेयं / एकशब्दस्य एकः, एको, एके इत्यादि सर्वशब्दवत् / यद्यकशब्दः एकत्वसंख्यायां वर्तते तदैकवचनमेव सर्वासां / एकः / एकं / एकेन / इत्यादि / द्विशब्दस्य द्वित्ववाचिल्लात् द्विवचनमेवालं च / छौ / द्वौ / द्वाभ्यां / द्वाभ्यां / द्वाभ्यां। द्वयोः / द्वयोः / किम् शब्दस्य 155 / किमः क्ः॥1।78 / किमः क इत्ययमादेशो भवति त्यवादिसंबंधिनि सुपि परतः / कः, को, के इत्यादि नेयं / त्वद् युष्मद् भवद् अस्मद् शब्दानां अत्वाभावात् उत्तरत्र निश्चयः / सर्वादीनि असंज्ञायां सर्चादीनि भवंति संज्ञायां तु न भवति / सर्वनामा कश्चित् तस्मै सीयेत्यादि भवति / प्रथमादीनां जासे विशेषोऽन्यत्र सर्वशब्दवत्-- 156 / प्र्थ्म्च्र्म्त्यारूपार्द्ध्क्तिप्य्नेमाः।1। 1 / 47 प्रथमादीनां तयांतस्य च तत्संबंधिनि जसि स्त्रि संज्ञा 1 / भस्य स्थाने-टौसिप्येनदेतदश्च / 4 / 3 / 119 / इति पत्र /
Page #40
--------------------------------------------------------------------------
________________ 40 जैनेंद्रप्रक्रियायां I वा भवति / यदा स्त्रिसंज्ञा तदा जसः शीभावः / प्रथमे प्रथमाः / चरमे चरमाः / द्वितये द्वितयाः / अल्पे अल्पाः / श्रर्द्ध अद्धीः / कतिपये कतिपयाः नेमे नेमाः / नेमशब्दस्य सर्वादित्वादन्यत्र सर्वशब्दवत् / तीयत्यांतस्य चेङसिटिषु विशेषोऽन्यत्र धर्मशब्दवत् / 157 | 'तीयो ङिति / 1 / 1 / 43 / तत्यिआंतः शब्दो चिति कायें कर्तव्ये स्त्रि संजो वा भवति / इति विकल्पेन स्मायादिः / द्वितीयस्मै द्वितीयाय / द्वितीयस्मात् द्वितीयात् / द्वितीयस्मिन् द्वितीये / एवं तृतीयशब्दः इति / आकारांतः क्षीरपाशब्दस्त्रिलिंगस्तव पुलिंगो नीयते / पा पाने / पाइत्येषा प्रकृतिः पानार्थे वर्तते / इत्युक्तार्थत्वात् पानशब्दस्य निवृत्तिः / पा इति स्थिते / तस्या: 158 / भूवादयो धुः / 1 / 2 / 1 / भू इत्येवमादीनां चुरादिपतानां पाठतोऽर्थतश्च परिरच्छिन्नानां धुसंज्ञा भवति / संज्ञायां सत्यां क्षीरमित्युपपदं / ततः कर्मणीत्यम् / क्षीरं पिबति इति विग्रहे- त्यः पर इति धोरिति कर्मणीति क्वचिदिति चानुवर्तमाने -- I 166 / क्विप् / 2 / 2 / 74 / कर्मणि वाचि षोः क्वचित् क्विचित्ययं त्यः परो भवति / स च - 5 160 | कृत् कर्तरयतिः / 2 / 4 / 47 | झिवर्जितः 1 / अस्य स्थाने तीयस्य ङिति / 1 / 1 / 44 / इति सूत्रं / 2 / अस्य स्थाने "परतात्मनां इति पाठः / (क) पुस्तके वर्त ते / 3 / अस्य स्थाने कर्तरि कृत्। 2 / 4 / 52 / इति सूत्रं /
Page #41
--------------------------------------------------------------------------
________________ + + जला पुलिंगाः / कृत्संज्ञस्त्यः कर्तरि भवति / क्विप् पुनः कृत् / 131 | क्रुदमिङ् / 2 / 1 / 66 / मिवर्जितो धोर्विहि तस्त्यः कृत्संज्ञो भवति / इति कर्तरि भवति / स सवी प्रयोगीत् / ककारः विछतीति विशेषणार्थः / वकारः प्राक्क्तेर्वा 'सम इति सति साम्ये बाधनार्थः / इकारः उच्चारणार्थः / पकारः पिति कृति तुगिति विशेषणार्थः / ततः कृदंतस्य मृत्संज्ञायां स्वादिविधिः प्राप्तः / क्षीर अम् पा इति स्थिते सुप् सुपेत्यधिकृत्य - 162 | वागमिङ् / 1 / 3 / 85 / मिङ्वर्जितं वाक्संज्ञ कृदंतनोत्तरपदेन सह नित्यं षसो भवति / अमिति प्रतिषेधवचनं ज्ञापकं तिवाक्कारकाणां कृद्भिः सह सुबुत्पत्तेः प्राकू एव सो भवतीति / किं वाग्संज्ञं / | 163 / ISA वाक्' / 2 / 1 / 67 / तत्र धोरधिकारे ईपा निर्दिष्टस्य वाक् संज्ञा भवति / इति वाक् संज्ञा / 164 | सुपो धुम्दोः । 1 । 4 | 167 / धुमृदोरवयवभूतस्य सुप उप् भवति / इति सुप उप् / 41 165 | वो पूर्व / 1 / 3 / 106 / साधिकारे वया दिभवत्योक्तं पूर्वं प्रयोक्तव्यं / इति क्षीरशब्दस्य पूर्वनिपातः / क्षीरपा इत्येतस्मात् स्वादिविधिः स्रुटि नास्ति विशेषः / क्षीरपाः, क्षीरपौ, क्षीरपाः / संबोधनेप्येवं / क्षीरपां, क्षीरपौ / शसादा 1 / अस्य स्थाने पात्र बाकू / 2 / 9 / 79 इति स / 2 / अस्य स्थाने वोक्तं न्यक् । 1 । 3 | 93 / इति सूत्रं /
Page #42
--------------------------------------------------------------------------
________________ 42 जैनेंद्रप्रक्रियायां- वजादौ / मस्येत्यनो खमंबस्फादित्यधिकृत्य t 166 / आतो नापः / 4 / 4 / 138 / भसंज्ञकस्याकारांतस्य खं भवति आपं वर्जयित्वा / कः पुनर्भ: 167 / यचि भः / 1 / 2 / 120 / यकारादावजादौ च धवर्जिते स्वादौ परतः पूर्वं भसंज्ञं भवति / इति भसंज्ञायां क्षीरपः, क्षीरपा / हलादावविशेषः / क्षीरपाभ्यां क्षीरपाभिः / क्षीरपे, क्षीरपाभ्यां क्षीरपाभ्यः / क्षीरपः क्षीरपाभ्यां क्षीरपाभ्यः क्षीरपः, क्षीरपोः, क्षीरपां / क्षीरपि, क्षीरपोः, क्षीरपासु / स्त्रियामप्येवं रूपं / तथा सोमपादयः / इकारांतः पुलिंगो सुनिशब्दः / मुनि इति स्थिते स्वादयः / सोरित्यविसर्जनीयौ । मुनिः / औकारयोः / 4 168 | "सुटीदुतः प्राक्स्वं । 4 । 3 । 106 | प्राचः पूर्वस्येकारस्योकारस्य च स्वं दीर्भवति अजादौ सुटि परतः / द्वयोरेकः / इति दीत्वं / मुनी / जासे / प्रस्यैषु काचित्यधिकृत्य 166 ] असि । 5 । 2 | 116 / प्रांतस्य गोरे भवति जसि परतः / मुनयः / संबोधने कौ / 170 / प्रस्यैप् कौ / 5 / 2 / 115 | प्रांतस्य गोरेन् भवति कौ परतः / " च्योः खं वल्काविति" "हल्य्यान्भ्यः सुसिप्त्यनच्" इति प्रस्तुत्य 1 / अस्य स्थाने "आतो धोः" इति सूत्रं / 2 / अत्र प्रकियामस्तावत् स्थानिसूत्राणि तु " सृष्टि पूर्वस्वं / 4 / 3 / 89 / नेव्यात्। 4 / 3 / 92 / यो जसि च / 4 / 3 / 93 / " इति महावृत्तौ
Page #43
--------------------------------------------------------------------------
________________ अर्जताः पुंलिंगा: / 43 : 171 | केरेङः / 4 / 3 / 65 / एतात्परस्य केरनचः स्वं भवति / इति सोः खं / द्विबहोः पूर्ववत् / हे मुने / हे मुनी / हे मुनयः / अभि पूर्ववत् / मुनीं / मुनी / शसि दीत्वनत्वे -मुनीन् / टायां-टो नाऽस्त्रियामिति नाभावः / मुनिना / इलादावविशेषः / सुनिभ्यां / मुनिभिः । डेङसिङस्सु प्रस्यैवत्यधिकृत्य 172 / सोर्डिति / 5 / 2 / 118 / स्वन्तस्य गोरेव भवति कादौ सुपि परतः / किं नाम सु / "स्वौ स्त्र्याख्यौ मुः " "डिति प्रश्चेति च प्रस्तुत्य -- 173 | स्वसखिपति / 1 / 2 / 110 / खोर्यः प्रस सुसंज्ञो भवति सखिपतिशब्दों वर्जयित्वा / इते सुसंज्ञा / मुनये / मुनिभ्यां / मुनिभ्यः । "पदेत्येङः" इत्यधिकृत्य174 / स्ङस्योः / 4 । 3 | 111 / एङः परयोः इम् ङसीत्येतयोरति परतः परः पूर्वो भवति द्वयोरेकः / मुनेः / मुनिभ्यां / मुनिभ्यः / मुनेः / मुन्योः / मुनीनां / न्याम्मोढेरामित्यनुवर्तमाने175 / सोखे~ / 5 / 2 / 125 स्वन्तात् गोः परस्य विययमादेशो भवति / हकाराष्ट्रिखार्थः / अस्येति स्वमिति चानुवर्तमाने 1 / 'सोर्डिं' इति पाठी मद्रासीयसूत्रपाठे शब्दार्णवचंद्रिकार्या चवर्त्तते / 2 / अस्य स्थाने "स्वसखि / 1 2 / 26 / पतिः से / 1 / 2 / 97" इति सूत्रद्वयं / 3 / अस्य स्थाने "ङसिङसोः / 4 / 3 / 97 इति सूत्र / 4 / अस्य स्थाने "औदन सः । 5 । 2 । 112 | इति सूत्रं /
Page #44
--------------------------------------------------------------------------
________________ जैनद्रप्रक्रियायां / 173 / डिति टेः / 4 / 4 / 932622 गोर्भस्य टेः खं भवति डिति परतः / इति टिखं / मुनौ / मुन्योः / मुनिषु / एवं रविकविकालिबालकेलिवन्यग्निदृष्टिक्रमिध्वनिदधिकपिप्रभृतयः / सखि - शब्दस्यामिषेयलिंगस्य विशेषः / सखि इति स्थिते स्वादिविधिः / सखितोऽकावित्यधिकृत्य --- 177 / अन्सी / 5 / 1 / 74 / सखिशब्दस्य गोर्निमिचभूते किवर्जिते सौ परतो नित्ययमादेशो भवति / 178 | तास्थानेतेलः । 1 / 1 354 / तायाः स्थाने विधिरुच्यमानोऽते वर्तमानस्यालः स्थाने भवति / इति अतेल: स्थाने विज्ञाते पुनरनेकवर्णः सर्वस्य इति सर्वस्य प्राप्ते 44 176 / ङित् / 1 / 1 / 55 / ङिदेवानेका श्रंत्यस्यालः स्थाने भवत्यतो ऽन्यः सर्वस्य / इति नियमेन अंत्यस्य इकारस्य स्थाने भवति / कारो ऽप्रयोगीत्संज्ञायां विदिति विशेषणार्थः / इल्या दिना सोः खं / दीः इति योः इति "नोङः" इति च प्रस्तुत्य - 180 | क्षेत्रकौ / 4 / 4 / 6 / किवर्जिते थे परतो गोनो दीर्भवति / त्यस्खे त्याश्रयमिति सुतं पदं / पदस्येत्यधिकृत्य 1814 नो मृदते खं / 5 / 3 / 43 / मृदः परस्यांतेष्वयवे वर्तमानस्य नकारस्य स्वं भवति / सखा / सुटि "श्रोतो शित्" इत्यनुवर्तमाने ------ 1 | अस्य स्थाने "टेः / 4 / 4 / 127 / " इति सूत्रं / 2 / अस्य स्थाने "अन सौ / 5 / 1170 / इति सूत्रं 3 / अस्य स्थाने एतादृशमंच द्वयं / 4 / श्रस्य स्थाने नवं मृदतस्थाको / 5 / 3 / 30 इतेइ /
Page #45
--------------------------------------------------------------------------
________________ 4 अजंताः पुलिंगाः / 182 / 'सखितोऽकौ / 5 / 1 / 73 / सखिशब्दात्परं धं किवर्जितं णित् भवति / मृजेरइ बित्यधिकृत्य - 45 183 | पित्यचः । 5 | 2 / 3 / गोरजंतस्य अकारणकारानुबंधे थे परत ऐ भवति / श्रयादेशः / सखायौ / सखायः / संबोधनेऽप्येवं / अकाविति प्रतिषेधात् ङन्न भवति / ततः प्रस्यैप् कावित्येषु केश्च खं / द्विबोः पूर्ववत् / हे सखे / हे सखायौ / हे सखायः / सखायं / सखायौ / शसि पूर्ववत् सखीन् / टायां स्वसखिपतीति सुसंज्ञाप्रतिषेधात्र नाभावः / सख्या / हलादावविशेषः / सखिभ्यां / सखिभिः / डेऽपि सुसंज्ञाविरहात् एच् न भवति / सख्ये / सखिभ्यां / सखिभ्यः / ङसिङसोः "ङसुङस्योरिति" "ऋत उत्" इति च प्रस्तुत्य -- 184 / ख्यत्योऽतः 3 । 4 । 3 । 113 | रूय त्य इत्येताभ्यां अनज्काभ्यां परस्य ङङस्योरकारस्य उत् भवति / अत इति स्थानिनिर्देशात् द्वयोरेक इति निवृत्तः / सख्युः / सखिभ्यां / सखिभ्यः / सख्युः । सख्योः / सखीनां / हौ "न्याम्मोर्डेरामिति " इदुतः" इति च प्रस्तुत्य -- .* 185 | मः । 5 । 2 | 124 / इयां परस्य डेरौ - कारो भवति / सख्यौ / सख्योः / संखिषु / पति शब्दस्य सुटि मुनि I 1 / अस्य स्थाने "सख्युरको / 5 / 1 / 79 / इति सूत्रं / 2 / अस्य स्थाने स्वत्यादतः / 4 / 3 / 99 / इति सूत्रं / 3 / अस्यापि कार्य "औदच्च सौः / 5 / 2 / 112 / " इति योगेमेव कृतं /
Page #46
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायांशब्दवदन्यत्र सखिशब्दवत् / पत्तिः / प्त्ती। पतयः / हे प्ते। हे पती / हे पतयः / पर्ति / प्ती। पतीन् / प्त्या। पतिभ्यां / प्तिभ्य्ः। पत्युः / पतिभ्यां / पतिभ्यः / प्त्युः। पत्योः / पतीनां / पत्यौ / पत्योः / पतिषु / त्रिशब्दोऽभिधेयलिङ्गः / अतो बहुवचनमेव आदशभ्यः संख्याबहुविय सविधाना', अषः / श्री / त्रिभिः / त्रिभ्यः / त्रिभ्यः / आमि-- 186 / त्रेतायः / 5 / 1 / 35 / त्रिशब्दस्य त्रय इत्ययमादेशो भवति आमि परतः / पूर्ववद नुद्दीत्वं णत्वं च / त्रयारणां / त्रिषु / कतिशब्दस्याव्यक्तलिंगम्य विशेषः / किमम् इति मिथते का संख्या मानमेषां इति विगृह्य-- 187 / किमश्च स्येडेनिश्च' / 3 / 4 / 290 / स्यिः संख्या यन्मानं तद्वाचिनः किम् शब्दात् तदिति वासमर्थात् यद्तयां च अस्येति तार्थे डतिस्त्यो भवति चतुश्च / द्द्कार्स्स्त्तिखार्थ्ः। सुपो धुमृदोरिति सुबुप् / बहुविषयत्वाहहुवचनमेव भवति / जम्शसोः शिरिति वर्तमाने--- 188 / उबिलः / 5 / / 16 / गोरिल्संज्ञकात् परयोजस्शसोः उन्भवति / क उम्। 186 / णांता येल्।1।1636 / षकारांता नकारांता च या संख्या इतित्यांताश्च इल संज्ञा भवंति / इति इल संज्ञा / / अस्य स्थान्-"किम्ः।3।4 / 163 / संख्या परिमाणे डतिश्च / 3 / 4 / 164 ' इति च स्न्न्॥ 2, अस्मिन् मंत्र चेति पदं नास्ति महावृत्ती .
Page #47
--------------------------------------------------------------------------
________________ अजंताः पुलिंगाः / कति तिष्ठति / कति पश्य । कतिभिः / कतिभ्यः / कतिभ्यः / कतीनां / कतिषु / एवं यत्तदोर्यतिततिशब्दौ तमेयौ / ईकारांतोऽभिधेयलिंगो graamnniishbdH। J प्राप्न्ने। इति NI अकारोऽप्रयोगीत् बितः फलेशे इति विशेमणार्थः ! पश्चट प्रमंडयां-- ___ 16 / ध्यादेः कोऽष्ट्याष्ठिवष्वस्क: स्नं 4 / 3 / 62 ष्टयाष्टिवष्वष्फवर्जितस्य धोरादिभूतस्य षकारस्य णकारस्य च यथासंख्यं सकारो नकारश्चादेशो भवति / मामशब्दाकर्मणीम् / ग्राम नयतीति विगृल-"क्वचित् क्विबिति" क्विम् / स च प्रतिलब्धकृत्संज्ञः कर्तरि भवति / पूर्ववदप्रयोगीत् प्रयोजयति / वागमिडिति सविधिः / सुपो धुमृदोरिति सुबुप्, वोक्तं पूर्वमिति प्रामशब्दस्य पूर्वनिपातश्च / 161 / ग्रामाग्रान्नीः / 14 / 10 / ग्राम अन शब्दा. भ्यां परस्य नीनकारस्य णत्वं भवति / इति णत्वं / पूर्ववद् स्वादिविधिः सोस्त्विविसर्जनीयौ / अजादौ-यणी इत्यधिकृत्य 192 / एर्गिवाक्वादुङोऽसुधियः / 4 / 4 / 82 / गिनाक्चाद् परो यो उङ् तस्मात्परस्य इवर्णस्य यणादेशो भवति मुधेइशन्दं वर्जयित्वा / हलादावविशेषः / प्रामणीः / प्रामण्यौ / ग्रामण्यः । संबोधनेऽप्येवं / मामण्यं / ग्रामण्यो / ग्रामण्यः / ग्राम्न्न्या। ग्रामणीभ्यां / ग्रामणाभिः / ग्रामण्ये / प्रामणीभ्यां / ग्रामणी 1 / अस्य स्थाने वादे pA sH। 4 / 5 / 3 / No नः / 4 3 / 54 / "छोधातिप्वष्कांतश्ययतीनां प्रतिषथो वक्तव्यः" इति वातिव श्च /
Page #48
--------------------------------------------------------------------------
________________ 58 जैनेंद्रमाक्रयायांभ्यः |प्राम्न्न्य्ः। प्रामणीभ्यां माम्न्नीम्य्ः। मामण्यः प्राम्म्यो। मण्यां / मै ---- 163 / न्याम्माराम्॥2।116। नीइत्येतस्मात् आवतात् मुसंज्ञकाच्च परस्य : आमित्ययमादेशो भवति / ग्राम्न्न्यां। ग्रामण्योः / ग्रामीषु ! एवं अग्रणी प्रभृतयोऽपि योज्याः। भीलिंगेप्येवमेव / उन्नीशब्दस्य मेदः / गीञ् इति स्थिते नत्वं तस्य गिना योगः / को गिः / प्रादिरिति वर्तमाने 164 / क्रियायोगे गिः।1।2। 157 / क्रियायां ध्वर्थेन योगे संबंघे सति प्रादयो गिसंज्ञा भ्व्ण्ति। के पुनः प्रादयः / प्रपराऽपसमन्ववनि?या न्यधयोऽप्यतिसूदभयश्च / प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षण्मत्र / / 1 // इति विंशति प्रादयः / 165 / तिः। 1 / 2 / 58 प्रादयः तिसंज्ञाश्च भवति / 196 / प्राग् धोस्ते / 1 / 2 / 175 / ते गितिसंज्ञाः शब्दाः घोः प्राग् प्रयुज्यंते / इति पूर्व्प्र्योग्निय्म्ः। तत्तम्सातत्राशः कृत्वस्सुव्वद्धाकांतुम्सुम्मिनाभवित्यन्यस्वरादयो झिरित्युच्छब्दस्य शिसंज्ञायां सत्यां सुपो झिरित्युप्वचनसामर्थ्यात् मुः तत उप् / नयतीति विगृह्य-पूर्ववद् क्विबादिः / उत् m नी इति स्थिते 167 / तिक्वाछुः / 1 / 3 / 83 / तिसंज्ञाः कु: माक् दुस् इस्येते च शब्दाः समस्यते नित्यं षसो भवति / पूर्ववद् 1 / अस्य स्थाने "डेराम् म्याम्नीभ्यः / 5 / 2 / 190" इति मन्त्र / 2 / अस्य स्थाने "तिकमादयः / 1 381" इति महावतो
Page #49
--------------------------------------------------------------------------
________________ अर्जताः पुण्लिण्गाः। सुबुप् पूर्वनिपातश्च / यरो छो वा के इति तकारस्य नस्त्वं / उनी इत्यतः पुनः स्वादयः / उन्नीः / ukyau / unnyH| मामणीशब्दवत् / स्त्रीलिंगेऽप्येवं रूपं । नीशब्दस्य मेदः / णीन इति पूर्ववन्नत्वे स्विविधिः। नी इत्यतः स्वादयो हलावावविशेषः / अजादौ tu___ 198 ह्ल्नुधुभ्रुवोऽधीयुस्स्योः।4।475 हलः परः श्नु धु भु इत्येतेषां इयोवर्णयोरचि परतः हय् उत् इत्यती आदेशौ भयसः । नीः / नियौ / निय्ः। संबोधनेऽप्येवं / नियं / निवौ / नियः / निया / नाम्यां / नीभिः । निये / नीभ्यां / नीभ्यः / निय्ः। नीभ्यां / नीभ्यः / नियः / नियोः। नियो / नियां / नियोः / नीषु / सीलिंगेऽपि समान रूपं / सुधीशब्दस्य विशेषः / ध्यै स्मै चिंतायां / हुधाञ् धारणे च / हुकारमकारयोरप्रयोगीत्वात् डुकारो ड्वितः त्रिरिति विशेषणार्थः / अकारो दविध्यर्थः / प्राक् सुशब्दः प्रयुज्यते / सुध्यायति सुद्धातीति वा सुधीः / अत एवाऽसुधिय इति निपातनात् रूपसिद्धिः / सुधीः / सुधियौ / सुधियः / इत्यादि नीशब्दवत् / एवं सुश्यादयः / उकारांतः पुलिंगः कारुशब्दः स च मुनिशब्दवत् / कारः / कारू / कारवः / इत्यादि / एवं बाहुभानुकेतुकंतुतंतुपटुप्रभृतयो नेयाः. / कोष्टुशब्दस्य विशेषः / कोष्टु इति स्थिते स्वादयः / 11 अस्य स्थाने ऽइनुधुश्रवां pyoraca yudhau / 4 / 4 / 71 / iti mantra /
Page #50
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायां-- "e" इति "सखितोऽकाविति" चाधिकृत्य 166 / 'वृज्वत्क्रोष्टुः / 5 / 1 / 76 / कोष्टुशन्दः तुजंत इव भवति किवर्जिते धे. परतः / इति तृज्यद्भाचे सति "sau"ityadhikRtya 200 / Rdushnspurudsho'nehsaaN| 511 / 75 / अकासंतानां उसनस् पुरुवंशम् अनेहम इत्येतेषां च किवजिते सौ परतः स्लादेशो भवति / "तास्थाने ऽतेलः" इति सिद्धे विदिति नियमेन अंत्यस्य भवति / पूर्ववद् कारस्य निवृत्तिः / सोश्च ख्ण्। धेऽकाविति दीत्वं / नो मृदंते खमिति नखं / कोष्टा / औटि / "प्रस्यैप kau"ityanuvartamAne. . 201 / अतो जिथे / 5 / 2 / 114 / ऋकारांतस्य गरिन् भवति डोपंप परल / तोऽरिति परत्वं / "दोर्गोनोंकः" धेऽकाधिति प्रस्तुत्य___2021 स्व्स्न्प्नेतृत्व्स्स्त्त्क्स्स्तृहोतृपोनृप्र्थास्नृत्र्पां।4।4।8। स्वलादीनां तुन् तृन इत्येवमंतानां अप शब्दस्य च फिवर्जिते घे परतो गोरुको दीर्भवति / कोष्टारौ / कोष्टारः / किसंबोधने सृज्वदावाभावात् प्रस्यैप् का वित्येप् / हे कोष्टो / हे कोष्टारौ / हे कोष्टारः / कोष्टारं / कोष्टारौ / रासि नपुंसीति दीवनत्वे / क्रोष्ट्रन् / रादावजादौ-- / अस्य स्थाने नास्ति सूत्रं, पर क्रोष्टुःशब्दस्याभिधानवशात् किवर्जिते धे न भवति रूपाणि, एवं व क्रोष्टशब्दस्यापि किशन मिस्म्यामानसुप्मु मास्ति प्रेयागः । अन्यत्रनु योरपि भवति /
Page #51
--------------------------------------------------------------------------
________________ अर्जताः पुंलिंगाः / 203 | वाकयापि / 5 / 1 / 78 / क्रोष्टुशब्दस्व तृज्वद्भावो वा भवति टादावजादौ परतः / हल्लादावविशेषः / यदाप्रतिदेशखा प्रसादेओ प्रत्यारुचन्दन कोष्टा / क्रोष्टुना । क्रोष्टुभ्यां / क्रोष्टुभ्यः / स्ङस्योरित्यधिकृत्य 204 / ऋत उः' । 4 । 3 | 111 / ऋकारांतात् परयोः स्स्योरति परत उकारादेशो भवति / द्वयोरेकः / रंतो ऽणुरिति रंतत्वं / I J । I I 205 | रात्सः । 5 / 3 / 55 / रेफात्परस्य सकारस्य स्वं भवति / इति सखं / क्रोष्टुः / क्रोष्टुभ्यां / क्रोष्टुभ्यः / क्रोष्टुः / क्रोष्ट्रोः / क्रोष्ट्वोः / नित्यत्वादामि नुटा तृज्वद्भावो वाध्यसे / क्रोष्ट्नां / कोष्टरि / कोष्ठौ / कोष्ट्वोः / क्रोष्टुषु // ऊकारांतः खलपूशब्दो ऽभिधेयलिंगः / पूञ् पवने / पूञः ञकारो दविध्यर्थः / संज्ञायां सत्यां खलशब्दात् भम् / खलं पुनातीति विगृझ क्विवादिविधिः / वागमिङीति सविधिः / सुप उप् / मृत्संज्ञायां स्वादयः / खलपूः / सुप्यजादौ / " यणिण : एर्गिवाचादुको सुधियः" इत्यनुवर्तमाने 206 / सुप्योः / 4 / 4 / 63 / गि वाग् चपूर्वादुङः परस्य वर्णस्य यणादेशो भवति अजादौ सुपि परतः / खलप्वा / स्मलप्वः / हे खलपूः / हे खलप्वौ / हे खलप्वः / खलप्वं / खलम्बी / खलप्वः / खलप्वा / हलादाव विशेषः / खलपूभ्यां / खलपूभिः / इत्यादि नीशब्दवत्रेयं / एवं यवोत्पूर्वस्य लूञ् छेदने इत्यस्य 1 / मस्मिन् सूत्रे उदिति पाठ महायुती / पूर
Page #52
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायांयवलूउल्लूशब्दौ / लूशब्दाचूवादेशः / लूः / लयौ / लुवः / इत्यादि / पतिपूर्वाद् भू सत्तायामित्यस्मात् विवादिः स्वादयश्च / "इन्करपुनवेषोभ्यो मुवः' इति नियमादजादो सुपि यणादेशो न भवति । हलादावविशेषः / प्रतिभूः / प्र्तिमुवौ। प्रतिभुवः / हे भतिभूः / हे प्रतिभुधा / है प्रतिमुषः इत्यादि / एवं स्वयंभूमिनभूप्रमृतयो नेयाः / स्त्रीलिंगेप्येतेषामेवं रूपं / अकारांतः पुलिंगः pitRshbdH। पित इति स्थिते पूर्ववद् स्वादयः / सौ ऋदुशनस्पुरुवंशोऽनेहसामिति छन् / अन्यत् पूर्ववत् / स्वसूनप्त इत्यादिना नियमेन दीत्वं न भवति / पिता / पितरौ / पितरः / संबोधने को उन्न भवति / प्रस्यैप् काविति एप् / हे पितः / हे पितरौ / हे पितरः / पितरं / पितरौ / शसि दीत्वनत्वे पितृन्। दादौ यणादेशः / पित्रा / पितृभ्यां / पितृभिः / पित्रे / पितृभ्यां / पितृभ्य्ः। अहस्योः "ऋत उः" इत्युत्वं / पितुः / पितृभ्यां / पितृभ्यः / पितुः / पित्रोः / आमि नुण्णत्वदीत्वानि / पितृणां / कथमत्र णत्वं षकाररोफाभावादिति चेदुच्यते अवर्णे रेफभागोऽस्तीति प्रतिज्ञानात् / तच्च विविक्कुञ्योरिति निर्देशात् तृप्नातेः क्षुभ्नादिषु णत्वप्रतिषेधाच्च ज्ञायते / पितरि / पित्रोः / पितृषु / एवं मातृजामातृपभृतयः / नृशब्दस्य पुनरामि विशेषः / अन्यत्र पितृशब्दवत् / धेओरित्यधिकृत्य-- 207 / नुर्वा / 4 / 4 / 4 / नृशब्दस्य गोर्दीर्भवति वा नामि परतः / नूगां प्तिः। नृणां पतिः / तृचत्यांतस्थ माश
Page #53
--------------------------------------------------------------------------
________________ अजंताः पुण्लिण्गाः। ब्दस्य मेदः / माङ् माने / कारो दविध्यर्थः / मा इति सिते मिमीत इति निगृम 208 / 'एयुतचासः126 धोः प्यु तृच् इत्येतौ त्यो भवतः / इति तृच् / स च "कत् कर्तर्यझिरिति कर्तरि भवति / चकारः एतृभ्यामिति विशेषणार्थः / मातृ इत्यतः स्वादयः / कोष्टुशब्दवत् प्रक्रिया / माता / मातारौ / मातारः / हे मात्ः। हे मातारौ । हे मातारः / मातारं । मातारौ / मातृन् / मात्रा / मातृभ्यां / मातृभिः / मात्रे / मातृयो / मातृभ्यः / मातुः / मातृभ्यां / मातृभ्यः / मातुः / मात्रोः / मातृणां / मातरि / मात्रोः / मासूषु / कर्तृशब्दस्य भेदः / डकून् करणे / कुशन्दाकारास्तिऔ पूर्ववद् प्रयोजयतः / कृ इत्येतस्य धुसंज्ञायां सत्यां करोतीति विगृच पूर्ववद् तथा यत्ये तदादि गरिवि पूर्वस्व गुसंज्ञायां 206 / शेषोऽग एव / शाम घोविहितो मिरशिद्भ्यामन्ये ये त्यास्ते श्रग संज्ञा एव भवति / इत्यगसंज्ञा गोः" मिदेरेबित्ति च वर्तमाने___ 21 गागयोः / / 3 / 11 / गे चागे च परतो गोरेग्मवति / फस्य स्थाने___211॥ इकस्तो / 1 / 1 / 17 / तौ एबैपौ आनिआर्देष्टस्यानिनौ इक एव स्थाने भक्तः / इति इकः स्थाने भवति / रतत्वं 1 / तृषौ / 2 / 1 / 150 // इति सूत्रमस्य स्थाने। .
Page #54
--------------------------------------------------------------------------
________________ 5 जैनेंद्रक्रियायापरस्य विस्वं / कत हत्यत्तः स्वादयः / क्म्। क्सइ। कीरः / इत्यादि maatRshbdvt। एवं भ्र्तृह्र्तृप्र्मृत्य्स्त्च्याताः। प्रकारांतो बाच्यलिंगः प्रियगृ शब्दः / उमाभ्यो सुः। प्रियो गरस्य इति विगृष-सुप्सुपा, अवाम्भार्थनेक बमिति वर्तमाने - . 213 / एकार्थ्।1।3 / 10 / एक: समामोर्थों उपमधिकरणं यस्य तदेकार्भ समानाधिकरणं अनेक सुबतं सुबतेम सह समस्यते यसंज्ञः सो भवति / मुबु / 213 / गुणास्निस्थि थे। 1 / 3 / 111 / सुगःविरोपखं स्निः सर्वादिः स्यिआ संख्या च बसे पूर्व प्रयोक्तळ / इति / पियसब्दस्य पूर्व्निपाप्त्ः। प्रियगृ इत्यतः स्वाद्य्ः। ऋदुशनसित्यत्र अतो बिधे इत्यत्र च तकाराम उनेपौ भवतः / भियगः / मियौ / प्रियनः / हे. प्रियगृः / हे प्रियनौ / हे नियमः / इत्यादि / लकारवृकारौ चामसिद्धौ / एकारांतोऽभिधेयलिंगोऽतिहे shbdH। अतिशब्दारसुः / हे शब्दादम् / कथमत्र अम् / अनुकरणशब्दोऽनुकार्ये हेशन्दे वर्तयति / अतिक्रमणक्रियायाः हेराब्दः कर्म भवति इति अतिक्रांतो हेशब्य इति विगृह्य-प्रात्यव परिनिःप्रत्यादयो गतकांतकृष्टगोवक्तान्तस्थितादिषु वेभारकेपभ्यरिति अतिशब्दः क्रांतेथे वर्तमानी वांतो शब्देनेबतेन सह षसो भवति / सुषुप् / अतिहे इत्यतः स्वादयः / अतिहः / अंतियों / तिहयः / हे अतिहः / हे अतिह्यौ। हे अतिहयः / अतिहयं / प्रतियौ / अतियः / अतिया / अंतिहेभ्यां / अतिहभिः / आतिह्ये। अतिहेभ्यां / अतिहेभ्यः /
Page #55
--------------------------------------------------------------------------
________________ अंजताः पुंलिंगाः / अतिहेः / आतहम्यां / अतिहेभ्यः / अतिहेः / अतिहयोः / अतियां / श्रीतहयि / अतिहयो / प्रतिहेषु / एवं seprmshbdaa। ओकारांतः उभयलिंगो गोशब्दः / ततः स्वादयः / एर्धे इत्यधिकृत्य-- 214 / भोतो णित् / / 1 / 71 / ओकारात्परं धं गिद् भवति / णिद्वद्भावस्य प्रयोजनं नित्यच इत्यैप् / गौः / गावौ / गावः / हे गौः / हे गावी। हेगावः / वाम्शसोरिति च प्रस्तुत्य. 215 / श्रोतः / 4 / 4 / 76 / ओकारांतस्य गोराकारांतादेशो भवति श्रमशसोः परतः / गां! गावौ |गाः। गवा / गोभ्यां / मोमिः / गवे । गोभ्यां / गोभ्यः / गोः / गोभ्यां / गोभ्यः / गोः / गयोः / गवां / गवि / गवोः गोषु / एवं ghoshbdH। ऐकारांतः पुलिंगो रैशब्दः / ततः स्वाद्य्ः। "सुप्याष्ट्न" इत्यविकृत्य. 216 / रायः स्भि।5।1।56 रैशब्दस्य गोराकारो भवति सकारादौ भकारादौ च सुपि परतः / स्ः। रायौ / रायः / राये / रायो / रायः / राया। राभ्यां / राभिः / राये / राभ्यां / राभ्यः / रायः / राभ्यां / राभ्य्ः। राय्ः। रायोः / रायां। रायि / रायोः / रासु / औकारांतः पुलिंगो ग्गौशब्दः / ततः स्वादयः / 1 / अस्य स्थान-गोर्णित / 511 / 67 / इति सूक्स्स्। 21 अस्य स्थाने भायो बलि 15 / 1 / 144 ) इति सूत्रं /
Page #56
--------------------------------------------------------------------------
________________ जैनेंद्र प्रक्रियायां हलादावविशेषोऽजादाववादेशः / गौः / गावौ / भावः / 1 इत्यादि नेयं / 56 इत्यजंताः पुंलिंगाः // अथाजंता: स्त्रीलिंगा उच्यते / तत्राकारांतो ऽप्रसिद्धः / तत्रा - कातिस्तु दयाशब्दः / स्याम्मृदः स्त्रियामित्यधिकृत्य 217 | जातां टाप । 3 । 1।4। अज इत्येवमादिना - मकारांतानां च स्त्रियामभिधेयायां ये सृदस्ततष्टाप् भवति / इति दय इत्यतष्टाप् / टपकारयोरित्संज्ञा / टकारष्टापूडापोः सामान्यग्रहणाविधातार्थः / पकारः सामान्यग्रहणार्थः / स्वेऽको दीः / द्वयोरेकः / दया इति स्थिते स्वादयः / 2181* हल्ङ्याब्यः सुसिप्त्यनच् / 4 / 3 / 63 / हलंताद् GI चाप च यो दोस्तदंताच्च परेषां सुसिप्लीनां अनचां खं भवति / दया / कारयोः "जसः शी" इति वर्तमाने 216 | आप श्रतः / 5 / 1 / 15 / गोराबंतात् उत्तरस्य औकारस्य शीत्ययमादेशो भवति / शकारः शीम्वोरिति विशेषणार्थः / श्राप् / दये / जसि स्वेको दीः / दयाः / kisaMbodhane"vaha शयेत्" "टि चापः" इति च प्रस्तुत्य } 220 | कौ / 52 / 108 / आवंतस्य गोरेन् भवति कौ 1 / अस्य स्थाने "अजायतष्टापू / 3 / 1 / 4 / इति सू / 2 मस्मिन् सूत्रे हल्यापो" इति पाठो महावृत्तौ / 3 / अत्र "श्रोतः स्थाने श्रद्धो वर्तते महावृत्तौ
Page #57
--------------------------------------------------------------------------
________________ अजंता: स्त्रीलिंगाः / परतः / केरेङः इति केश्व खं / हे दये / हे दये / हे दयाः / पूर्वोऽमीति पूर्वत्वं / दयां / द्ये। शसीति दीत्वं / दयाः / 229 / शिवाः / 1143100 / चि परतः गोरावतस्य एत्वं भवति / इति एत्वमयादेशः / दवया / हलादावविशेषः / दयाभ्यां / दयाभिः / वित्सु वचनेषु सोति वर्तमाने 17 222 | थाडापः / 5 / 2 / 117 ! आवंतस्य गोर्नि मित्तभूतस्य ङितः सुपो थाडागमो भवति स च दिदादिरिति परस्यादौ भवति / टकार श्रादेशविध्यर्थः / एच्यैप् / दयायै ! दयाभ्यां । दयाभ्यः / दयायाः / दयाभ्यां / दयाभ्यः / दयायाः / "टि चापः" इति एत्वमयादेशः / दययोः / श्रमि लम्बामित्यादिना नुद् / दयानां / दयायां / दययोः / दयासु / एवं शालामालाशुक्लादयो नेयाः / जराशब्दस्याजादौ विशेषः / अन्यत्र दयाशब्दवत् / "रोच्युः" " वास्येयें। टीति" च वर्तमाने 223 | अराया ङस् / 5 / 1 / 176 / जराशब्दस्य गोर्निमित्तभूतेऽजादी सुपि परतो वा उसादेशो भवति / इकारों 'त्यविध्यर्थः / जरा / जरसौ, जरे / जरसः, जराः / he z2are / he jare, he jarase / he जराः, हे जरसः / जरसे, जरां / जरसौ, ज्रे। जरसः, जराः / जरसा, जरया / जराभ्यां / जराभिः / जरसे, जरायै / जराभ्यां / जराभ्यः / जरसः, I 1 / अस्थ स्थाने "अराया वाऽसङ् / 5 / 11160 / इति स
Page #58
--------------------------------------------------------------------------
________________ जैनेंद्रमा कया मां I जरायाः / जराभ्यां / जराम्यः / जरसः, जरायाः / जरसोः, जरयोः / वरसां, जरायां / जरासे, जरायां / जरसोः, जरयोः / जरासु / सर्वादेरपि टापि कृते दयाशब्दवदन्यत्रामूङितः / सर्वा / सर्वे / सर्वाः / हे सर्वे / हे सर्वे हे सर्वाः / सर्वाम् / सर्बे / सर्वाः / सर्वया / सर्वाभ्यां / सर्वाभिः / बिल्लु -- "सोर्टि" "थाडाप" इति च प्रस्तुत्य I 1 t । 224 | 'स्नेः स्याद् प्रथ / 5 / 2 / 198 / स्निसंज्ञकादाता उत्तरस्य जितः स्थाडागमो भवति प्रादेराश्च पूर्वस्यापः / सर्वस्यै / सर्वाभ्यां / सर्वाभ्यः / सर्वस्याः / सर्वाभ्यां / सर्वाभ्यः / सर्वस्याः / स्वयोः / आमि / आम्यात्स्नेः डिति मुद् / 1 सर्वासां / सर्वस्यां / सर्वयोः / सर्वासु / एवं विश्वादीनामुमयशब्दवर्जितानां उत्तरशब्दपर्वतानां रूपं नेयं / त्यदादीनां तु स्वादौ दास्ये पररूपत्वे दापि च कृते सर्वाशब्दवत् योज्यं / स्था / त्ये । त्याः / इत्यादि / सा / से / ताः / इत्यादि / अदसः पूर्ववदौत्यादिनिपातनं / असौ / अन्यत्र त्यदादित्वादत्वे कृते सर्वाशब्दवत् / अम् / अमूः / हे असेई / हे shrm। हे श्रमूः / श्रमूं / अम् / अमूः / श्रमुया / अमूम्यां / अमृभिः / अमुष्यै / श्रभ्यां अमूम्बः 1 अमुष्याः / अमूभ्यां / अमूभ्यः / श्रमुष्याः / अमुयोः अभूषां / अमुष्यां / अमुयोः / भ्रूषु / इदमः स्वादयः / सौ" इदमो मः" इति मकारस्य मकारादेशः / 1 1 / अत्र स्नेः स्थाने सर्वनाम्नः इति / तुल्यमन्यत् / 58 1
Page #59
--------------------------------------------------------------------------
________________ आ अजंता H स्त्रीलिंगाः / 225 / यः सौ / 5 / 1 / 184 / इदमो वकारस्य वकारादेशो भवति सौ परतः / इयम् / एवमन्यत्र त्यदाद्यत्वे मत्वे अकृते टाप् / इमे / इमाः / हे इयं / हे इसे / हे इमाः / इमां / इमे / इमाः / अनया । आभ्यां / श्रभिः / अस्यै / आभ्यां / अम्यः / यस्याः / आभ्यां / श्राभ्यः / अस्याः / अनयोः / श्रसां / अस्यां / अनयोः / आसु / एतदः / एषा / एते / एताः / हे एषे / हे पते / हे एताः इत्यादि / एकस्य - एका / एक / एकाः / इत्यादि / द्विशब्दस्य द्वे द्वे / द्वाभ्याम् । द्वाभ्यां / द्वाभ्यां / द्वयोः / द्वयोः / किमः कादेशे कृते टाप् / का / के / काः / हे के / इत्यादि / प्रथमादीनां दयाशब्दवत् रूपासिद्धिः / प्रथमा / प्रश्रमे / प्रथमाः / इत्यादि / तीयस्यां तस्व दित्सु "तीयो ङितीति विकल्पेन सर्वादित्वाद् तत्रैव भेदोऽन्यत्र दयाशब्दवत् / द्वितीयस्यै, द्वितीयायै / द्वितीयस्याः, द्वितीयायाः / द्वितीयस्याः द्वितीयायाः / द्वितीयस्यां द्वितीयायां / एवं तृतीय शब्दः / इकारांतः स्त्रीलिंगो मतिशब्दः / ततः स्वादयः // सुटि मुनिशब्दवत् / मतिः / मती / मतयः / हे मते / हे मती / हे मतयः / मतिं / मती / मतीः / श्रस्त्रियामिति प्रतिपेधान नाभावः / मत्या । मतिभ्यां / मतिभिः / "वी बाख्यौ मुः" / वेति च प्रस्तुत्य - , 226 / ङिति च / 112 / 108 / खोर्थः प्रः स्याख्यः इयुवोध स्थानिनौ यो स्वौ स्वयाख्यौ तेषां सुसंज्ञा वा भवति डिति प्रस्तः । "सोति च प्रस्तुत्य -- " 56
Page #60
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायां-- 227 / परमोः / 52 / 116 / म्वतात्परस्य जितः सुपो अडागमो भवति स च टिदादिः / अटश्चेति एच्यैप् यणादेशश्च / मत्यै / मुसंशाविरहपक्षे सुसंज्ञायां मुनिशब्दवत् / मतये / मतिभ्यां / मतिभ्यः / मत्याः, मतेः / मतिभ्यां / मतिभ्यः / मत्याः, मतेः / मत्योः / मतीनां / मत्यां, म्तौ। मत्योः / मतिषु / एवं shucicikRtiyuvtihaaniprbhRtyH| विंशत्यादयः संख्यायामेवोपाददते संख्येयेषु च स्वलिंग स्त्रीत्वमेकरले चोपादायैव वर्तते तस्मादेकरचनांता एव / विशतिः / विशति / विंशत्या / विशत्यै, विंशतये / विशत्याः, विंशतेः / विंशत्या, विशतौ / विशतेद्वित्ववहुत्वाभिषित्सायां द्विवचनबहुवचनेऽपि भवतः / एवं पष्टिसप्तस्यशीतिनवतयोऽपि शब्दाः / त्रिशब्दस्य विशेषः / 228 / त्रिचतुरः स्त्रियां तिमृचतसृ / / 1 / 17 / चतुरित्येतयोः स्त्रीलिंगेऽर्थे वर्तमानयोः यथासंख्य तिस चसस इत्येतावादेशौ भवतः सुपि परतः / 226 / रोच्युः / 51 / 172 / तिस चतस इत्येतयोः ऋकारस्य रेफादेशो भवति अजादौ सुपि परतः / तिनः तिष्ठति / तिसः पश्य / तिमभिः / तिसृभ्यः / तिसम्यः / "नाम्यतिम्चतसृ" इति प्रतिषाहीत्वं न भवति / तिसृणां / तिसृषु / / ईका रांतः स्त्रीलिंगो लक्ष्मीशब्दः लक्ष दर्शनांकनयोः / ततो "लक्षे मुट् चेति ईकारस्त्यो मुड् चागमः / ततः स्वादयः / नार्थ ईकारो त्य इति सुखं न मयति / लक्ष्मीः / ल्क्स्स्म्यौ। लक्ष्म्यः /
Page #61
--------------------------------------------------------------------------
________________ अजंताः स्त्रीलिण्गाः। 230च्या व्याख्या भुः।12।104। यौ ईकारोकारी स्त्रियमाचक्षाणौ तौ मुसंजौ भवतः / इति मुसंज्ञायां-"को" प्रोऽम्बार्थद्यचः इति प्रस्तुत्य-- 231 मोः। 5 / 2 / 190 / म्वतस्य प्रादेशो भवति को प्र्त्ः। प्रादिति के खम् / हे लक्ष्मि ! हे लक्ष्म्यौ / हे लक्ष्भ्यः / लक्ष्मी / लक्ष्म्यौ / लक्ष्मीः / लक्ष्म्या / लक्ष्मीभ्यां / लक्ष्मीभिः / छित्सु मुसंज्ञायां लक्ष्म्यै / लक्ष्मीभ्यां / लक्ष्मीभ्यः / लक्ष्म्याः / लक्ष्मीभ्यो / लक्ष्मीभ्यः / लक्ष्म्याः / लक्ष्म्योः । प्रेरम्बादिना नुट् / लक्ष्मीणों / लक्ष्म्यां / लक्ष्म्योः / लक्ष्मीषु । एवं संत्रीप्रभृतयः । उभय टकारः स्त्रियां झ्यर्थः / उभय इति स्थितेइटिड्ढाणठण्ठ इति रित्त्वादतो की / खकारो इल्यान्द्यः इति विशेषणार्थः / टिखं / ऐरिति चानुवर्तमाने 232॥द्द्याम् / 4 / 4 / 151 / मोरवर्णातस्य इवातस्य भस्य खं भवति डील्ये परतः / ततः स्वादयः / उभ्यी। उभ्य्यौ। उभ्य्य्ः। हे उमयि / हे उभथ्यौ / हे उभय्यः / उभयीं / उभ्ग्यो। उभयो / उभ्य्या। उभयीभ्यां / उभ्याण्भिः। उभय्यै / उभमीभ्यां / उभीभ्यः / उभय्याः / उभयोभ्यां / उभयीभ्यः / उभय्याः / उभय्योः / उमसीनां / उभय्यां / उभ्य्यो। उम्यीस्सु। कर्तृशब्दस्य भेदः / "च्याम्मृदः" स्त्रियामिति चाधिकृत्य-- -----.. -- 1 / अस्य स्थाने-"प्रोम्बार्धम्योः / 5 / 2 / 102 / इति / 2 / अस्य स्थाने-यस्य वा स । 4 / 4 / 134 / इति /
Page #62
--------------------------------------------------------------------------
________________ द्रवनियार्या 233 / 'ज्युगिनञ्चोः । 3 । 1। 5 | उगिदंताद् ऋकारांतानकारांतांदचुत्यांताच्च मृदः स्त्रियां वतमानाद कीत्यो भवति / यणादेशः / ततः स्वादयः / कर्त्री / कयौं / कशः / हे कर्त्रि / इत्यादि उभयीशब्दवमेयं / एवं मातृप्रभृतयः / भवतु इति स्थिते उकार उगिकार्यार्थः / युगऋचोरिति GIH / ततः स्वादयः / भवती / भवत्यौ / भवत्यः इत्यादि उभयीशब्दवत् / या प्रापणे / या इति स्थिते घुसंज्ञायां "स्थः" "परः" षोः" लडिति च प्रस्तुत्य 234 / सति / 2/2/116 | सति भवति वर्तमाने काले षोः परो काडित्ययं त्यो भवति / टकारः "टिटेरेः " इति विशेषसार्थः / अकार उच्चारणार्थः / "लुटो 'वानितौ शतृशानाविति . वर्तमाने - r' - 235 / *सल्लटः । 2।2। 117 / सति काले यो लट् तस्य स्थाने तृशानावित्येतावादेशौ भवतः / शकारो मिशिन इति विशेषणार्थः / ऋकार उगिकार्यार्थः / गे यगित्यनुवर्तमाने236|कर्तरि शप् / 2 / 1 / 81 / कर्तृवाचिनि गे परतः शक्त्यियं त्यो भवति / विकरणत्वान्मध्ये भवति / शकारः ""एचो ऽश्या" इति विशेषणार्थः / पकारो गोऽपिदिति विशेपार्थः / I 1 / अस्य स्थाने उगिनान्ङीः / 31 / 6 इति 2 / अस्य स्थाने "संप्रति / 2 / 2 / 101 / इति सूत्रं / 3 | अस्य स्थाने "तस्य शत्रूशांना क्वैकार्थे / 2 / 21 101 // iti / ng *
Page #63
--------------------------------------------------------------------------
________________ अञ्जताः स्त्रीलिण्गाः। 237 / इदादेरुजु / हादिभ्योऽदादिभ्यश्च परस्थ कर्तरि यथासाव्य उच् उप इत्येतावादेशै भवतः / इति शप उप् / यात् इत्यस्मादुगित्वान्डीः / "द्धोर्नुम्" "विदेः रातुर्वसुः "वा नपः" इति च वर्तमाने 228 शीम्बोरात् / 5 / 1 / 12 / गोरवर्णातात्परस्य शतुर्वा नुमागमो भवति शीम्बो परतः / मकार आदेशवियर्थः / उकार उच्चारणार्थः / नुगकोऽमित्यनुवर्तमाने नश्चापदांते झलीत्यनुस्वारः / "यय्यं परस्वमिति परस्वं / ततः स्वादयः / याती। यात्यो / यात्यः / हे याति / हे यात्यो / हे यांत्यः / इत्यादि / नुमभावपक्षे-याती / यात्यो / यात्यः / हे याति / हे यात्यो / हे यात्यः / इत्यादि / भू सत्तायां / धुसंज्ञायां पूर्ववल्लटः शनादेशे शपि च शिति गागयोरिति एबादेशः / पररूपं / भवदिस्येतस्मादुगिवान्डी / 236 / शपश्यात् / 5 / 1 / 63 / शस्ताद गोः इयांताच परस्य शतुर्नित्यं नुम् भवति शम्बोः परतः / पूर्ववदितो निवृत्तिः / ततः स्वादयः / भवती / भवत्यौ / भवत्यः / हे भवति / इत्यादि / दिवु कीडाजयेच्छापणद्युतिगतिषु / दिव् उफारो वोदित इति विशेषणार्थः / धुत्वे तरः शत्रादेशे च सति-- 1 अस्य स्थाने "shponaadibhyH। 1.4 / 143 / "u . होत्यादिभ्य्ः। 1 / 4 / 145 / इति सत्रं / 2. प्रस्य स्थाने "श्यशपः / 5 / 1 / 59 / इति सूत्र /
Page #64
--------------------------------------------------------------------------
________________ जैनेण्द्र्प्क्रियायो। 240 दिवादेः र्य्ः|21183 / विवादिभ्यो धुभ्यः कवाचिनि गे परतः श्य इत्ययं त्यो मध्ये भवति / दीर्वोरिगुडः इति च वर्तमाने 24शहस्यमकुर्बुरः / // 3 // 114 / हलि पसे यौ रेफय कारी संत म हुर् धुर पजिल्ला घोरिगुडो दीर्भवति / इति दीचे दीव्यदित्युगित्त्वात् लीः / शपश्यादिति नुम् / ततः स्वादयः / दीव्य्ती। व्यत्यौ / दीव्यत्यः / हे दीव्यति / इत्यादि नेयं / स्त्रीशब्दस्य स्त्रिन्नातेरिः। सयायतेर्वा त्त्रिप्। दोश्चेति उणादिषु निष्पन्नस्य विशेषः / ततः स्वादयः / स्त्रीतिनिर्देशासोःखं / स्त्री / "हल्नुधुभ्रुवोऽचीयुष्योः" इति वर्तमाने 242 स्त्रियाः / 4 / 4 / 77 // स्त्रीशब्दसंबंधिनः इवर्णस्य गोनिमिसभूतेऽजादी इयादेशो भवति / स्त्रियौ। त्रियः । संबोधने स्वीति मुसंज्ञायां मोः प्रादेशः / प्रादिति के खं / हे स्त्रि। हे स्त्रियौ / हे खिय्ः। 243 / वाऽम्शसोः / 4 / 4 / 78 / स्त्रीशब्दस्येवर्णस्य अम्शसोरियादेशो वा भवति / स्त्री / बियं / लियौ / यिः / स्त्रीः / स्त्रिया ! स्त्रीभ्यां / स्वीमिः / स्त्रियै / स्त्रीभ्यां / स्त्रीभ्यः / स्त्रियाः / स्त्रीभ्यां / स्त्रीभ्यः / सियाः। स्त्रियोः / आमीयुवोः बेति च नियमे विकल्पे च प्राप्ते सति स्त्रीति मुसंज्ञायां प्रेरुम्वादिना नुट् / स्त्रीणां / स्त्रियां / लियो। खीषु / अनड्यात् /
Page #65
--------------------------------------------------------------------------
________________ अजताः स्त्रीलिंगाः / 65. अन इति गौरादिषु उभयथा पाठात् ङीत्यः / ततः स्वादयः // श्रनड्वाही / अनड्वामौ / अनड्वाह्यः / हे अनड्वाहि / इत्यादि / तथा - अनडुही / अनडुखौ / अनडुलः / हे अनहि / इत्यादि नेयं / श्रीशब्दस्य भेदः / श्विन् सेवायां / श्रिञ् चकारो दविध्यर्थः / धुसंज्ञायां क्वचिदिति वर्तमाने 1 244 / क्विप् / 2 / 2 / 73 / क्विप् च क्वचिद् दृश्यते / स च अप्रयोगी प्रतीयते / क्वचिदित्येतस्य बहुलार्थत्वात् क्वचि - दन्यथैवेति वचनात् दीत्वम् / श्री इत्यतः स्वादयः / श्रीः / भूतपूर्वगल्या कव्यंतो घुत्वं न जहाति इतेइ वा घुत्वात् हल्नुधुभ्रुवोऽचीयुव्योरिति अजादौ इयादेशः / श्रियौ / श्रियः / किसबोधने आमि युवोरिति नियमात् अमुसंज्ञायां हे श्रीः / हे श्रियौं / हे श्रियः / श्रियं / श्रियौ / श्रियः / श्रिया / श्रीभ्यां / श्रीभिः / ङिद्वचनेषु -- श्रमि युवो:, वेति च प्रस्तुत्य - 245 / ङिति प्रश्च / 1 / 2 / 108 / खोर्यः प्रः स्त्र्यारूयो यो चस्वावियुवः स्थानिनौ स्त्र्याख्यौ तेषां तत्संबंधिनि अन्य संबंधिन वा विति वा मुसंज्ञा भवति / इति मुसंज्ञायां डागमो ऽन्यत्र इयादेशः / श्रियै / श्रिये / श्रीभ्यां / श्रीभ्यः / श्रियाः / श्रियः / श्रीभ्यां / श्रभ्यिः / श्रियाः / श्रियः / श्रियोः / "आमि युवरिति वर्तमाने 246 / वा / 1 / 2 / 107 / यावियुवोः स्थानों व स्व्याख्यैतौ आमि वा मुसंज्ञौ भवतः / श्रीणां / श्रियाम् / श्रियि / 5
Page #66
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायां-- श्रियोः / श्रीषु / एवं हीप्रभृतयः / उकारान्तः स्त्रीलिमस्तनु शब्दः / शरीरवाची स्त्रीलिंगः / स्तोकार्थस्तु त्रिलिंगः / तस्य मातिशब्दवत् प्रक्रिया । तनुः / तनूं / तनयः / हे तनो / हे तनु / हे तनयः / तनुं / तन् / तनः / तन्वा / तनुभ्यां / तनुभिः / तन्वै / तनवे / तनुभ्यां / त्नुभ्य्ः। तन्वाः / त्नोः। तनुभ्यां / तनुभ्यः / तन्वाः / तनोः / तन्वोः / तननां / तन्वा / तनौ / तन्यो / तनुषु / एवं कृकुकाकुस्नायुधेनुप्रभृतयः / ऊकारांत: सालिंगो बधुशब्दः / स च लक्ष्मीशब्दवनेयः / वधूः / व्ध्वौ। वध्वः / हे वधु / हे वध्यौ / हे वध्वः / बधू / व्ध्वौ। वधूः / वध्वा / वधूभ्यां / व्धूभिः। वध्वै / वधूभ्यां / वधूभ्यः / वध्वाः / वधूभ्यां / यधूभ्यः / वध्वाः / वध्वोः / वधूनां / वध्वां / व्ध्वोः। वधूषु / एवं चमूजयवागूप्रभृतयः / भ्रशब्दस्य तु भेद्ः। भृमु चलने / उकासेऽवोदितः" इति विशेषणार्थः / भूमेश्चै हुरिति TUH / डिवाः खं / ततः खादयः / 5 इति स्थिते श्रीशब्दवप्रक्रिया / भ्रूः / झुबौ / भ्रवः / हे प्रोरित्यादि नेयं / एवं स्वयंभ प्र्भृत्य्ः। इन्भूशब्दस्य तु भेद्ः। इन्भवतीति विगृह्य "क्वचित्" इति क्विम् / वाक्सविधिः / इन्भू इति स्थिते 247 / दृन्हः / 4 / 4 / 126 / विवस्तवाचो हकारस्य स्फांतस्य खं / ततः स्वादयः / इन्भूः / अजादी सुपि---- . 248 / दृन्करपुनर्वषांभ्याभ्यः / 4 / 4 / 24 / वन् कर पुनर् वर्षा इत्येतेभ्य एव परस्य m इत्येतस्य क्विक्तस्य 3.अस्य स्थाने इन्कार्पुन्व्र्स्साम्योऽभुव्ः।4।इतिसून् /
Page #67
--------------------------------------------------------------------------
________________ अजंताः नपुंसकलिंगाः / I सुप्यजादौ यणादेशः / इन्भ्वौ / इन्भ्वः / हे इन्भोरिस्यादि / एवं कर भूकार भूपुनर्भूवर्षाभूशब्दाः / ऋकारांत: स्त्रीलिंगो मातृशब्दः / स च पितृशब्दवत्रेयः शसि नत्वं वर्जयित्वा / माता । मातरौ / मातरः / हे भावः / हे मातरौ / हे मातरः / इत्यादि / एवं स्वदुहितृप्रभृतयः / ऋकारांतः प्रियशब्दः स च पुलिंगवनेयः / ऌकारांतो ऌकारांतश्चाप्रसिद्धः / एकारांतो अति शब्दः पूर्ववशेयः / श्रकारांतः खीलिंगो गोशब्दः / सोऽपि पूर्ववत् / ऐकारांतः सुरैशब्दः स च शोभनो राः यस्याः सासुराः / सुरायौ / सुरायः / इत्यादि रैशब्दवन्नेयः / औकारांतोनौशब्दः / तस्य म्यौ शब्दवन्नीतिः / इति श्रताः स्त्रीलिंगाः / ---- " प्रयाताः नपुंसकलिंगाः / अकारांतो नपुंसकलिंगो दानशब्दः / ततः स्वादयः / नमः स्मोरित्युपि प्रासे 246 | असोऽम् / 5 / 1 / 23 | अकारांतस्य नपुंसकलिंगस्य गोर्निमितभूतयोः स्वमोरमादेशो भवति / पूर्वो ऽमीति अकारस्य पूर्वत्वं / " जसः शी आप औतः " इति च 8 " प्रस्तुत्य - 250 / नपः / 5 / 1 / 16 / नपुंसकलिंगस्य गोर्निमित्तभूतस्य औकारस्य श्रीभावो भवति / श्रादेप् / दाने / "नषः " इति वर्तमाने ---
Page #68
--------------------------------------------------------------------------
________________ ! : 60 जैनेंद्रपक्रियाय:-- 251 / जस्शसोः / 5 / 1 / 17 / नपुंसकलिंगात् परयोः जस्सोः त्रिरित्ययमादेशो भवति ! " तास्थाने. उन्ते ऽलः" इति प्राप्ते - शित्सर्वस्य भवति / "इदिद्धोर्नुम" "उगिदचां धेऽभ्वादेः" इति च प्रस्तुत्य - 1 252 / नपोऽचः / 5 / 1 / 53 / नपुंसकलिंगस्य गोरजंतस्य नुमागमो भवति धे परतः / उकार उच्चारणार्थः / मकार आदेशविध्यर्थः / " नोङ : " इति वर्तमाने 253 | घेडकौ / 4 / 4 / 64 / किवर्जिते वे परतो नोडो दीर्भवति / दानानि / किसंबोधने पूर्ववदमि सति "केरेड: "-- 254 | प्रात् / 4 / 3 / 65 / केरनचः प्रात्परस्य खं भवति / इति मकारस्य खं / एकदेशविकृतस्थानन्यत्वात् श्रमः पूर्वत्वं / द्विवाः पूर्ववत् / हे दान / हे दाने / हे दानानि / इप्यप्येवं रूपाणि / दानं / दाने / दानानि / शेषः पुंवत्रेयः / दानेन / दानाभ्यां / दानैः / दानाय / दानाभ्यां / दानेभ्यः / दानात् / दानाभ्यां / दानेभ्यः / दानस्य / दानयोः / दानानां / दाने / दानयोः / दानेषु / एवं शुक्ल वस्त्रवदननयनादयः / सर्वादयोऽप्येवं नेतव्याः / अन्यादीनां पुनः पंचानां भेदोऽस्ति / | अन्य इत्यतः स्वादयः 255 | पंचतोऽनैकतरस्यान्यादेर्दुक / 531 / 24 / नपुंसकलिंगानां चन्यादीनां पंचानां एकतरवर्जितानां दुगागमो 1 / अस्य स्थाने नपोऽज्झलः / 5 / 1 / 51 / इति सूत्र 2 / अस्य स्थाने--डतराधेः पंचकस्य दुक् / 5 / 1 / 22 / इति /
Page #69
--------------------------------------------------------------------------
________________ ajaMtAH npuNskliNgaaH| bhavati स्वमोः परतः / उफार उच्चारणार्थः / ककार आदेशवि. ध्यर्थः / "भलो जश् झशि" इति "carkhari"iti च वर्तमाने 256 | णिस्ते।5।4।154 / अतेऽवसाने विरामे वर्तमानानां झलां वा चर्भवति / अधच इति द्वित्वं / अन्यत् / अन्यत् / अन्यद् / अन्य / अन्ये / अन्यानि / he anya he anyad / he anyat / he anyat / he anye / he अन्यानि / मुमति-अन्मात् : छाया / मामा / अनन्छ / अन्ये / अन्यानि । पुंलिंगवद् यथा / एवं अन्येतरेतरकतमादयः / अनेकतरस्येति किं ? एकतरं / एकतरे / एकतराणि / इल्मादि / त्यदादीनां तु स्वमाविशेषोऽस्ति / त्यद इत्यतः स्वादयः / त्यदाद्यत्वात् प्रागेव नित्यत्वात्--- 257 / नपा स्वमोः / 5 / 1 / 20 / नपुंसकलिंगात्परयोः स्वमोरुमवति / त्यखे त्याश्रयमिति पुनरवे प्राले 258 / नोमता गोः / 1 / 1 / 71 / उमता वचनेन लुप्तत्यमाश्रित्य यत् कार्य प्राप्तं गोरधिकारे तन भवति / पूर्वच्चत्वं द्वित्वं च / त्यत् / त्यत् / त्यद् / त्यछ / त्ये / त्यानि / इत्यादि / तत् / तत् / तद् / तद् / ते / तानि 1 इत्यादि / यत् । यत् / यद् / यद् / ये / यानि / इत्यादि / अदसः सोरुप् / नोमता गोरिति प्रतिषेधात असाविति निपातनं न भवति / रित्वविसर्जनीयो / अदः / अन्यत्र त्यदायत्वादि कार्य कृत्वा पश्चादुत्वमत्वे / श्रमू / अनि / हे श्रदः / इत्यादि / इदमः-इदं / इमे / 1 / अस्य स्थान-"विराम वा / 5 / 4 / 131 / इति खून /
Page #70
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायां इमानि / एतदः--एतत् / एतत् / एत्द्। एत्द्द्। पते / एतानि। इत्यादि / एकशब्दस्य- एकम् / एके / एकानि / हिरावस्यवे / / / इत्यादि / किमः-कि / के / कानि । इत्यादि / आकारांतो नपुंसकलिंगो क्षीरपाराब्द:-- 25 | प्रो न्पि।1।1।10। नपुंसकलिंग वर्तमानस्प मृवः पो भवति / इति प्रादेशे कृते दानशब्दवचेयः / हीरपं / क्षीरपे / क्षीरपाणि / इत्यादि / केचिच्चतुर्येकवचने हीरपायेत्यत्र आतो नाप इत्यातः खे तीरपे इति भवतीति मन्वते / तदन्ये सन्निपातपरिभाषया न भवतीत्याहुः / एवं सोमपा अम्बुपादयः / इकारांतो नपुंसकलिंगो वारिएब्दः / ततः स्वादयः / नपः स्वमोरिरयुप् / पारि / औकारयोः / "आप श्रोत:" इति वर्तमाने "नपः", इति श्रीः / " दिखोर्नुम् // इत्यधिकृत्य 260 / सुपीकोऽपि / 5 / / 56 / गोरिंगतस्य नपुंसकलिंगस्य नुमागमो भवत्यजादौ सुपि परतः / पूर्ववदितो निवृत्तिर्णत्वं / वारिणी / जसशसोः शिर्नुम् / दीत्वं / णत्वं च / बारीणि / किसनोधने "नपः स्वमोः "जरसो वा इति / प्रस्तुत्य 261 / इकरखम् / 5 ! 1122 / गोरिगतात् नपुंसकलिंगात्परयोः स्वमोर्वा श्खं भवति / पक्षे उच्च / शिकरणं अमः सर्वोदेशार्थ / यदा खं तदा प्रत्यैप् कावित्येप् भवति, नोपि / नोमसा गोरिति निषेधात्-हेवारे / हे वारि। हे वारिणी / हे वाणि / पुनरपि वारि / वारिणी / बाराईण / वारणा / वारिभ्यो / बारिमिः / बारिणे / बारिम्या / वारिभ्यः / वारिणः /
Page #71
--------------------------------------------------------------------------
________________ ajaMtAH npuNskliNgaaH| बारिभ्यां / वारिभ्यः / वारिणः / वारिणोः / आमि-प्रेलम्बाम् चतुरो नुडिति नुङ / नामि-सुम्मितं पदमित्यधिकृत्य 262 / स्वादाव्धे।1।2।118 वर्जिते स्वादी * पूर्व पदसझं भवति / पदस्येत्यधिकृत्य नो मृदन्ते खमिति नखं / ततो नाम्यतिसृचतसृ इति दीत्वेन स्वस्यासिद्धवाद् - 263 / नोडः / 44आशनकारांतस्य गोरुको दीर्भवति नामि परतः / इत्युको दीत्वं / वारी / बारिणि / वारिणाः / बारिषु / एवं सक्थिआस्थिदध्यशिशब्दानां रूपसिद्धिः / टादाबजादी तु विशेषः / भादाविति वतमाने264 / 'स्ध्यास्थिद्ध्य्क्स्साऽम्छ्। 5 / 11 58सक्धि पास्थि दधि आक्षि इत्येतेषामिगतानां नपुंसकलिंगाना अनडादेश भवति भादावज्ञादी परतः / सकारोंत्यविध्यर्थः / नकारेऽकार उच्चारणार्थः / भस्येत्यधिकृत्य 265 / मनो खमम्बस्फात् / 4 / 4 / 134 / मसंज्ञकावयवस्य अनिरयेतस्माकारस्य खं भवति न चेत् सोऽनशब्दो मकारवकारांतात् स्फात् परो भवति / सक्थ्ना / सक्थिम्यां / सक्थिभिः / सक्ने / स्क्थिभ्यां। सक्थिभ्यः । सपथ्नः / सक्थिभ्यां / सविथभ्यः / सपनः / सक्थ्नोः / समथ्नाम् / मस्य अनोखमम्बस्फादित्याधिकृत्य266 / SA डिश्योः / 4141136 / मसंज्ञावयवस्मानि अस्य स्थाने स्क्थ्य्स्थियान्नाम्न्क्। 5 / 1 / 54 // इति /
Page #72
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायां / त्येतस्य अकारस्य खे भवति वा दि छौ शिशब्दे च परतः न चेत्सोऽन् शब्दो म्वस्फाद परो भवति / सक्थिन / सक्थनि / सस्नोः / सपिथषु / एवं अस्थिदध्यक्षणामपि रूपं नेयं / त्रिशब्यसप अनासोः शिः / गुम् / णत्व दौत्वं च / त्रीणि / . त्रीणि / पुंवदन्यत्र / शुचिशब्दस्य वेपोर्वारिशब्दवत् / शुचि / शुचिनी / शुचीनि / इत्यादि / सादावजादौ तु / 267 / भादौ पोक्तपुस्कं वद् / 5 / 1 / 57 / भादौ अजादौ उक्तपुरक नपुंसकालगं वा पुंवद् भवति / पुंभावस्य नुमनादेशयोरभावः प्रयोजनं / तत्र मुनिशब्दवदितरत्र वारिशब्दवत् / शुचिना / शुचिभ्यां / शुचिभिः / शुचये, शुचिने / शुचिभ्यां / शुचिभ्यः / शुचेः, शुचिनः / शुचिभ्यां shucibhyH। शुचेः, शुचिनः / शुचिनोः, शुच्योः / शुचीनां / शुचौ, शुचिनि / शुच्यो, शुचिनोः / शुचिषु / एवं सखिपत्यादयः / ईकारांतो ग्रामणीशब्दः / तस्य "प्रो नपि" इति प्रादेशः / ततः स्वादयः / ग्रामणि । प्रामाणिनी । ग्रामणीनि / हे प्रामणि / हे प्रामणिनी / हे ग्रामणानि / इत्यादि शुचिशब्दवत् / एवं नी उन्नीत्यादयः / उकारांतान्त्रिपुशब्दः / ततः स्वादयः / त्रपु / त्रपुणी / पूणि / हे पो / हे त्रषु / इत्यादि वारिशब्दवत् / जतुमृदुलघुप्रभृतीनां शुचिशब्दवत् नीतिः / ऊकारांतः खलपूशब्दः / तस्यापि प्रादेशे खलपु / खलपुनी / खलपूनि / हे खलपो / हे खलपु / हे सलपू इत्यादि प्रामणीशब्दवत् / एवं कूल्लूप्रभृतयः / ऋकारांतः कर्तृशब्दः / कर्तृ / क्र्तृगी। क्र्तृन्नि।
Page #73
--------------------------------------------------------------------------
________________ हलंता: पुलिंगाः / 73. हे कर्तः / हे कर्तृ इत्यादि नेयं / एवं मातृप्रभृतयः ग्रामणी शब्दवत् / ऋकारांतः प्रियमृशब्दः तस्यापि प्रादेशः प्रियगृ / प्रियगुणी / प्रियगुणि / हे प्रियगृ / हे प्रियम्र इत्यादि कर्तृशब्दवत् / ऌकारांतकारांतावप्रसिद्धी । एकारांतो प्रतिशब्दः / तस्यापि प्रादेशे अतिहि / अतिहिनी / श्रतिहीनि / हे अति हे / हे अतिहि / इत्यादि शुचिशब्दवत् / ओकारान्त upgoshbdH। तस्यापि praadeshH। उपगु / उप्गुनी। उपगूनि / हे उपगो, हे उपमु / इत्यादि जतुशब्दवत् / ऐकारांतोऽतिरैशब्दः / तस्यापि प्रादेशे अतिरि / अतिरिणी / अतिरीणि / पुनरपि अतिरि / अतिरिणी / अतिरीणि / अतिरिणा, अतिराया / एकदेशविकृतस्यानन्यत्वात् रायः स्भिरिति आत्वं / श्रतिराभ्यां / अतिराभिः / अतिरिणे, अतिराये / अतिराभ्यां / श्रतिराभ्यः / अतिरिणः, अतिरायः / श्रतिराभ्यां / अतिराभ्यः / अतरिणः, अतरायः / अतिरिणोः, अतिरायोः / श्रतिरिणां / अतिरिणि, अतिरायां / अतिरिणोः, अतिरायोः / अतिरासु / इत्यादि शुचिशब्दवत् / श्रकारांतो ऽतिनौशब्दः / तस्यापि प्रादेशे-अतिनु / अतिनुनी / अतिनूनि / इत्यादि मृदुशब्दवत् / इत्यर्जताः नपुंसकलिंगाः / - 14 अथ हलंताः पुंलिंगाः / दुहौन् रक्षणे । मारो दविध्यर्थः / औकारो ऽनिडर्थः / गां दोति विगृशं क्वचित् क्विप् / स च सर्वोऽप्रयोगीत् /
Page #74
--------------------------------------------------------------------------
________________ जैनेंद्र क्रियायां वाक्सः / सुनुप्च / गोदुह इति स्थिते ततः स्वादयः / सोः स्वं / हो द इ प्राप्ते तदपवादः / 54 268 | वादेषैर्घः / 5 / 3 / 37 / दकारादेर्घोरवयवस्य हकारस्य चकारादेशो भवति पदान्ते झाले परतः / 266 | एकाच यशो भए~ झषः स्वोः // 56 / 73 / झपन्तस्यैकाच्शब्वरूपस्य योऽवयवो बश् तस्य भए भवति सकारे ध्वशब्दे पदान्ते च / इति दकारस्य भवं / जश्त्वं चलै / पक्षे द्वित्वं ca / godhug / godhuk / godhugg / godhuk / संहितैबा न्यत्र । गोदुहौ । गोदुहः / he godhuk / he godhukkU / he godhug he godhugm / he goduhau / he गोदुहः । गोदुहम् । गोदुहौ / गोदुहः । गोदुहा / गोधुग्भ्याम् / गोधुग्भ्यः / गोदुहे / गोधुग्भ्याम् / गोधुग्भ्यः / गोदुहः / गोषुग्भ्याम् / गोधुग्भ्यः । गोदुहः । गोदुहः । गोदुहाम् / गादुहि / गोहोः / गोधुक्षु / एवं दण्डदुद्द रत्नदुः कोशदुः इत्येवमादयः / श्वलिहाब्दस्य भेदः / लिहौन् आस्वादने / पूर्ववदौकाराकारयोः निवृत्तिः / श्वन्शब्दादन् श्वानं लेडीति विगृय पूर्ववद् विप् वाक्सः / सुबुप् च / नो मृदन्ते स्वमिनि नवं / खलिः इति स्वादयः / 270 / हो H । 5 । 3 । 36 | हकारस्य दकारादेशो भवति पदान्ते झलि च / जश्त्वं चत्वं द्वित्वं च / श्वलिट् / श्वलिः / श्थलिट् / स्वलिङ्ग् / श्वलिहौ / स्वलिहः / इत्यादि / एवं मधुलिः अभ्रंलिहादयः / मित्रनुशब्दस्य भेदः / ब्रुहून् हिंसा
Page #75
--------------------------------------------------------------------------
________________ हलंताः पुंलिंगा: / 75 याम् / "अकार अविदूषः" इति विशेषणार्थः / मित्रशब्दादम् / मित्रं दुश्यंतीति विगृषा क्विप् बाक्सः / सुवुप् स्वादयः / 271 / SA ब्रुमुहष्णुहष्णिहां । 5 । 3 । 36 | मुद्दा इत्येतेषां हकारस्य धकारादेशो वा भवति झलि पदान्ते च / पदे त्वं / एकाचो नारीत्यादिना भष्भावः / मित्रस्निक्क् / मित्र्युक्। मित्रद्भुग् मित्रद्रुः / मित्रगुट् / मित्रद्रुद्द / मित्रम् / एवं कलि पदान्ते च रूपद्वयं / श्रजादौ तु संहितैव / एवं मुह्वाणउप्णु इत्येते शब्दाः / श्रनडुहुशब्दस्य भेदः / तलः स्वादयः / "एर्धे" इत्यधिकृत्य - 272 / चतुरनहोर्षाः / 5 / 1 / 76 / चतुरनडुहोस्तदन्तस्य च गोरुकारस्य वा इत्ययमादेशो भवति घे परतः / 273 / सावनडुहः / 5 / 1 / 64 / अनडुहो नुमागमो मवति सा परतः / सोः स्वं / हकारस्य स्फांतस्य खं / घेऽकाविति वत्वं / अनवान् / अनड्वाहौ / अनड्वाहः / संबोधने 274 / वः कौ / 5 / 1 / 80 / चतुरनडुहोस्तदन्तस्य गोरुकारस्य व इत्ययमादेशो भवति को परतः / हे अनड्वन् / हे अनवाहौ / हे अनवाहः / अनवाहम् / अनड्वाही अनङ्ग्रहः / अनलुहा । हलादी 275 | वसुत्रसुध्वंस्वनां दः / 53 / 107 // वसु शंसु ध्वंसु अनडुद्द् इत्येतेषां सकारस्य हकारस्य च पदान्तस्य
Page #76
--------------------------------------------------------------------------
________________ 76 जैनेंद्रप्रक्रियायां-- दकारादेशो भवति / अनडद्याम / अनडदिरित्यादि नेयं / यकारान्तोऽभिधेयलिंगः समयशब्दः / अयौ गतौ / औकारों दार्थः / सम्शब्दास्सुः / झरित्युप् / समयते इति विगृह्य "मन्वन्क्वनिविचाक्वचित्" इति विच् / स च अप्रयोगी / चकार एबर्थः / इकार उच्चारणार्थः / वकारो ऽसमासिद्धयर्थः / पादिना सह सः / ततः स्वाद्य्ः। samaya / smyau| smyH| he smy| he samayau / he समयः / समयम् / समयौ / समयः / समया / ब्योः सं वल्काविति यखं / समभ्यां / समाभिः / इत्यादि नेयं / एवं सुचयादयोऽपि / वकारान्त आश्रयालिंगः सुदिवाब्दः / , शोभना द्यौरस्येति विगृह्य वसः सुदिन् / ततः स्वादयः / 276 / चौः / 5 / 1 / 65 / दिवित्यस्याच्युत्पन्नस्य मृदः सौ औकारो निपात्यते सोश्चरित्वाविसर्जनीयौ / यणादेशः / सुद्यौः / सुदिवौ / सुदिकः / हे सुद्यौः / हे सुदिवौ / हेसुदिवः / सुदिवम् / सुदिवौ / सुदिवः / सुदिवा / हलादौ-- 277 ! दिवो हल्युत् / 4 / 3 / 124 // दिवः पदस्योदादेशो भवति हलादौ प्र्त्ः। तकारो विकारानवृत्यर्थः / सुधभ्याम् / सुद्युभिः / इत्यादि नेयं / रेफान्तश्चतुर राब्दो वाच्यलिंगो वहुवचनान्तः / जसि "चतुरनडुहोवाः" इत्युकारस्य वादेशः / चत्वारः / हे चत्वारः / चतुरः / चतुर्भिः / चतुर्थ्यः / चतुभ्यः / आमि-प्रेस्म्बाम् चतुरो नुडिति नुङ् णत्वं च / चतुर्णाम् / सुपि रश्च सुपीति नियमाद सत्वविसर्जनीयौ न भवतः / चतुर्ष /
Page #77
--------------------------------------------------------------------------
________________ आ हलंता: पुलिंगाः / 77 लकारान्तो म वत् प्रज्वलूशब्दः / ज्वल दीप्तौ / श्रकार उच्चारणार्थः / प्रज्वलतीति विगृश्य क्विप् / ततः स्वादयः / मज्वल / प्रज्वलौ / प्रज्वलः / इत्यादि / एवं प्रचलादयः / ञकारान्तः सर्वज्ञशब्दः / सर्वे जानातीति सर्वज्ञः / स इवाचरतीति कर्तुः क्विरिति क्विः / सर्वज्ञतीति विगृह्न पुनः क्विप् / "अतः" इत्यखं / पूर्ववदन्यत् / सर्व / सर्वग् / सर्वज्ञौ / सर्वज्ञः / इत्यादि / एवमन्येप्यभ्यूझाः / मकारान्तः प्रशामशब्दः / शभु दमु उपशमने / उकारो "चोदितः" इति विशेषणार्थः / धुत्वे प्रादिना सह सः / प्रशाम्यतीति विगृह्य क्विप् / 278 / उस्य झलक्च्योः ङ्किति / 4 / 4 / 12 / संज्ञान्तस्य गोरु लादौ किति ङिति क्वौ च परतः दीर्भवति / ततोऽस्य झित्वात् सुपो झेरित्युब्वचनसामर्थ्यात् सुप् / I 276 / मो नः / 5 / 3 / 111 / पदान्तस्य धोर्मो नो भवति पदान्ते झलि च परतः / इति नत्वस्यासिद्धत्वात् स्वं न भवति / प्रशान् / प्रदामशब्दस्य प्रदान् / प्रदामौ / प्रदामः / हे प्रदान् / हे प्रदामौ / हे प्रदामः / प्रदामम् / प्रदामौ / प्रदामः / प्रदामा । प्रदान्भ्याम् प्रदान्मिः / इत्यादि / तमु फांक्षायामित्यस्य प्रतानित्यादि / इकारान्तः सुशब्दः / हुऔ शब्दे / कारो दार्थः / सुङवते इति विगृस विचि वमाचष्टे "मृदो 1 / अत्र महावृत्तौ क्विझलोः" इति पाठ:
Page #78
--------------------------------------------------------------------------
________________ 7 जैनेंद्रप्रक्रियायां ध्वर्थे णिज्यद् बहुलमिति णिच् / चकारः पिणचोः सामान्यमहणार्थः / फार ऐबर्थः / "णाविष्टयनमुदः इति इष्ठवद् भावेन टेरिति टेः खे / मुख्यतीति विगृह्य-क्विप् । हेरिति णिस्खं / स्वादयः / सुइ / सुडौ / सुङः / इत्यादि / सुपि गोः कुक्टुक् छरीति कुक् पत्वं / सुंछ / णकारान्तः सुपणान्दः / सुपण् / मुपणौ / सुषणः / इत्यादि / सुपरट्छु / मकारान्तो राजन् शब्दः / ततः स्वादयः / नोऽङः इति प्रस्तुत्य धेको / हलवधादिना मुर्ख जो मृदंते खमिति नखं / राजा / राजानौ / राजानः / किसम्बो धनें "न काविति प्रतिषेधामखं न भवति / हे राज्ञ्। हे राजानौ / हे राजानः / राजानम् । राजानौ / शमादौ अजादौ अनो स्वमा म्बस्फादित्यकारस्य खं / चत्वं नकारस्य प्रकारादेशः / राज्ञः / राज्ञा / हलादौ नो मृदन्ते समिति न खे / / 280 न खं सुब्बिधिकृमुकि / 5 / 3 / 33 / सुपो विधिः सुपि च विधिः सुविधिः / तस्मिन् कल्लक्षणे च तुक कर्तव्ये न स्वमसिद्धं भवति / इति नखस्य सिद्धत्वात् दीन भवति / राजभ्याम् / राजभिः / राज्ञे / राजभ्यां / राजाभ्यः / राज्ञ्य्ः। राजभ्याम् / राजभ्यः / राज्ञः / राज्ञोः / राज्ञाम् / या डि. श्योरिति विकल्पेनाकारस्य खं : राज्ञ्यि। राजनि / रात्रोः / राजसु / एवं मूर्धाक्षतक्षवृषादयः / दीवन् शब्दस्य सुटि नास्ति विशेषः / शसादाबजादो-दीवारिगुरुः" इति दीत्वं / दीनः / दीन्नेत्यादि 1 / अस्य स्थाने नवं सुविधि तुकि कृति।5।3। 28 / इति
Page #79
--------------------------------------------------------------------------
________________ हन्ताः पुलिण्गाः। नेयं / एवं मतिदीवनशब्दः / पूषन्शब्दस्य तु भेदः / ततः स्वादयः / 281 / इन्हन पूषार्यमणां shau'।4।4।6। in han pUSan aryaman इत्येतेषामुङः शारेव दर्भिवति / नान्यत्र / इति नियमादप्राप्ते पुनः282sau / 4 / 4 / 10 / kivajite sau eva in han pUSan arthaman एतेषामु दीपति / पूषा / पूषषौ / पूषणः / हे पूषण / हे पूस्स्न्न्। हे पूषणः / पूषणम् / पूषणौ / शसादों राजन्यन्नेयः / पूष्णः / पूष्णा / पूषभ्यामित्यादि / एवं अर्थमनशब्दः / ब्रह्महनाब्दस्य भेदः / हनी गतिहिंसनयोः / औ. कारोऽनिडिथैः / ब्रसारसं इतवान् इति विगृख-भूते "कशि हनः" इत्याधिकृत्य283 / ब्रह्मभ्रमन्नन्ने क्विय् नः । 21298 / ब्रह्म भूषण जत्रेषु कर्मसु याक्षु भूते काले हन्ते!H क्विआ त्यो भवति / स चाप्रयोगी / इस्य झल्वयोरिति दीत्वं प्राप्तं / इन्हनिति नियमान्न भवति / वाक्सः / सुबिति मृत्वं च स्वादयः / साविति दीर्नखं च / ब्रह्महा / यो यो नः / प्राक्पदस्थादिति च प्रस्तुत्य284A एका च्यौ णः / 5 / 4 / 114 / पकाररेफात् प्राक्पदस्थात् परस्य एकाच्यौ मृदन्तनुम्सुब्नकारस्य नित्यं णत्वं 1 / अत्र "शौ / 4 / 4 / 10 इति भिन्नं सूर्य / 3 / अन्य बहुपवन म्हावृसौ।
Page #80
--------------------------------------------------------------------------
________________ जनंदप्रक्रियायाभवति / ब्राझहणौ / अक्षहणः / हे ब्रह्महन् / हे ब्राह्महणौ / हे ब्रहणः / ब्रमणम् / ब्राह्महणौ / सादावजादावनोऽखे कृते "चजोः कुपिण्ये तेऽनिटः" इत्याधिकृत्य्285| हो नो किणन्नि / 5 / 2 / 67 / हन्तेहकारस्य मिति णिति त्ये नकारेण च योगे सति कुत्वं भवति / 283 / घि घ्न्ः॥4।135 / निमित्तनैमित्तकयोमध्ये घकारादेशे सति हन्तेर्नकारस्य णत्वं न भवति / मनः / जालना / ब्रहभ्यामित्यत्र 287 / नखं सुब्बिधिकृत्सुकि 15 / 3 / 36 / सपः स्थाने सुपि च विधौ कृदाश्रये तुकि कर्तव्ये न खं असिद्धं भ्व्ति। इति क्विवाश्रयस्तु न भवति तदा ब्रह्महाभरित्यादि / एवं भ्रूणह्न आदयः / सुधवन्मुपवनशब्दयोस्त्वम्बस्फादिति प्रतिषेधात् अनो खं न भवति / शसादावाचे पूर्ववदन्यत् / मधर्मणः / सुपर्वणः / इत्यादि नेयं / एवं सुचमन्यज्वन् प्रभृतयः / श्वशब्दस्य मुदयविशेषः / श्वा / श्वानौ / श्वानः / हे श्वन् / हे श्वानौ / हे श्वानः / श्वानम् / shvaanau। शसादावचिवसर्विस्याशिति प्रस्तुत्य 288 श्वयुयन्मघोनोऽहात / 4 / 4 / 133 / श्वन् युवन् मघवन्नित्येषां भसंज्ञकानां अवयवस्य वकारस्य उशादेशी भवति अति गुनिमिते त्ये परतः / शकारः सर्वादेशार्थः / 1 / अत्र "इन्तेः" इति पाठो . महावृत्ती / 2 / अस्य स्थाने "ह्त्र्घ्ः। 5 / 4 / 106 / इति सूत्र /
Page #81
--------------------------------------------------------------------------
________________ . हलन्ताः पुलिंगाः / 1 286 / मत्य हे ख्ण्। 5 / 1 / 66 / पथ्यादानां संज्ञाना: च / य: / पला / पथिभ्याम् / पथि. भिरित्यादि / एवं मथिनृभुक्षिनशब्दौ / अन्नंतानामालिंगानां संख्यावाचिनां भेदोऽस्ति / बहुसंख्येयविषयत्वात् बहुवचनमेव / 26 / उबिल्ः। 5 / 1 / 16 / इल्संज्ञकात् परयोः जसशसोरुप् भवति / नो मृदंते खं / पंच / हे पंच / पंच / पंचभिः / पंचभ्यः / पंचभ्यः । प्रेम्बादिना नुट् / नोङः इति दीत्वं / नो मृदंते खं च / पंचानाम् / पंचसु / एवं सप्ठन् प्रभृतयः / अष्टनित्यतो जसादयः / 211 / सुप्याट्नः / 5 / 1 / 156 / अष्टनित्येतस्य तदन्तस्य वा गोनिमित्त्भू। सुपि परतः श्रा इत्यादेशो भवति / 212 / अष्ट औश् / 5 / 1 / 18 / अष्टन्शब्दास्कृताकारात् परयोः जसशसोरौशादेशो भवति / शकारः shikaaryaarthH। एच्यैप् / अष्टौ / शसि आतो नामि इति आत्खं] अष्टौ / अष्टाभिः / अष्टाभ्य: / अष्टाभ्यः / अष्टामाम् / अष्टासु / कृताकारस्याष्टः स्वचनमिदं लिंगमात्वविकल्पस्य / तेनात्वाभावपक्षे चन्शब्दवत् / अष्ट / हे अष्ट / अष्ट / अभिः / अष्टभ्यः / अष्टभ्यः ! अष्टायाम् / अष्टम् / झकारान्तो जलोझाब्दः / उज्झ उत्सर्गे / अकार उच्चारणार्थः / जलं उज्झतीति विगृह्य क्विबादिः वाक्सः / ततः स्वादयः / शान्तख खं / जश्त्वचत्वादि / 1 अस्य स्थान-विभस्यामष्टनः 511 / 143 / इति सूत्रं / 2 / अस्य स्थाने "प्रधाभ्य नाश / 5 11 / 18 / iti suukss|
Page #82
--------------------------------------------------------------------------
________________ . जैनेंद्रप्रक्रियायांजलोत् / जलोद / जलोग्झौ / अलोझः / इत्यादि / भकारांतो गर्दभ्शब्दः / स इवाचरतीति गर्दभतीति पुनः विवप् / ततः खं / ततः खादयः / एकाच इत्यादिना भपभावः / गर्धम् / गर्द्धन गर्द्धभौ / गर्द्धमः / एवं प्रक्षुभादयः । घकारान्तः परिघ् शब्दः / परिहन्यतेऽनेनेति परिधः / स इवाचरति परिपतीति पुनः किम् / परिक् / परिम् / परिषौ / परिधः / इत्यादि / एवं समुद्धादयः / डकारान्तः प्राशब्दः / प्राड इवाचरति / प्राडतीति पुनः क्विप्। प्राट् / प्राड् / प्राद्दौ। प्राडः / इत्यादि / एवं मुडादयः / dhkaaraantsttvbudhshbdH| बुधौ ज्ञाने / अकारो दार्थः / औकारोऽनिहर्थः / तत्त्वं बुध्यते इति विगृह्म-क्विम् / भष्मावः / पूर्ववदन्यत् / तत्वमुत् / त्त्व्मुद्। तत्वबुधौ / तत्वबुधः / इत्यादि / एवं अर्थबुभ्सुवुघादयः / जकारान्तो भिषशब्दः / मिषन रोगापनयने । अकार उच्चारणार्थः / भिषज्यत इति विगृह्य विवप् / ततः स्वादयः / सुर्ख / 293 / पीः कुः / 5 / 3 / 65 / चवस्य झलि च पदान्ते च कवर्गों मवति ! वा चत्वै / भिषक् / भिषम् / भिस्स्जौ। भिषजः / हे भिषक् / he bhissg। he bhissjau| he भिषजः / भिषजम् / भिस्स्जौ। भिषजः / भिस्स्जा। भिषग्भ्याम् / भिस्साग्भिः। मायादि / एवं पुण्यभाजादयः / युशब्दस्य भेदः / युजिर्जी यो / औकारोऽनिडर्थः / अकारो दार्थः / इशब्दो वेरित रति विशेषणार्थः / युनक्ति इति विगूप
Page #83
--------------------------------------------------------------------------
________________ हताः पुण्लिण्गा। . 294 ऋस्विमवृक्सृदिशुषिषगबुयुजिहुंचा 2 / 2 / 71 / ऋविग बधृग सूट दिग् उष्णिकः इत्येते शब्दाः कयंता निपात्यंते / अंचु.युजि बुचि इस्येषां विशेति विर्भवति / स चाप्रयोगी / ततः स्वादयः / 295 / युजिरोऽसे।5।1।12 | युजिरित्येतस्य नुम्भवत्यसे थे परतः / सुखं / स्फान्तखं / . 266 / विवस्यस्य कु.15| 3.100 / क्वित्यो यस्य तस्य धोः कुत्वं भवति झलि च पदान्ते च / इति नकारस्य स्कार्ः। युङ / नश्चापदांते झालीत्य्नुस्वार्ः। यथ्यं परस्वमीति अकार्ः। युन्य्जी। युन्य्ज्ः। हे युङ् / हे युञ्जौ / हे युखः / युजं / युन्य्जौ। युजः / युना। युग्भ्याम् / युग्भिः / इत्यादि / प्रस्त्रोच् पाके / अकरौकारावितौ / धाना मृज्जतीति विगृह्य - वियप् / लिटीग्यणः साचोर्याऽऽज्य" इत्यधिकृत्य 26 व shivydhivycijyaagrhivshcipcchimrjaaviti| 4 / 3125 // पश्यादीनां पूनां किति निति च से परतः साचोऽर्थपरस्य यणः इगादेशो भवति / पश्चात् वाक्सः / सकारस्योपदेशंसामथ्योत खं / जश्त्वं चुत्वं च न भवति / ततः स्वादयः । . 29.8|स्फादेः स्कोते चशश । झालि च पदान्वे च यः पदावयवः स्फांतः तस्यादेः सकारस्य ककारस्य च. सं भवति / 1 / भस्य स्थान-हिज्यावयिशिष्यनिश्चिपच्छिनौजां विति च / 4 / 3 / 12 / इति सूंघ मुद्रित मत्रपाठे!
Page #84
--------------------------------------------------------------------------
________________ 84 निद्रप्रक्रियायां- 266 / प्रश्वम्नस्जस्त्रजसृजयजराजभ्राजच्छा H / 5 / 3 / 35 / कारकारयाश्च षकारादेशो भवति झलि च पदान्ते च / तस्य जरत्वं चकारश्च / घानाभृट् / धानामृड् ! अपदान्तत्वे रचुत्वे शकारः / जशत्वे जकारः / धानाभृज्जौ / चानाभुज्जः / हे धानामृद् / हे धानाभृड् / द्विबहोः पूर्ववद् / धानामृज्जम् / घानामृज्जौ / धानाभृज्ञ्जः / घानामृज्जा / धानामृड्भ्याम् / घानामृभिः / इत्यादि / रज्जुं सृजतीति विगृह्य kvip / vaaksH। ततः स्वादयः / पत्वजश्त्वेरज्जुसृट् / रज्जुसृड् / रज्जु रज्जुसूज इत्यादि / एवं कंसपरिमृड्शब्दः / यजाञ् दानदेवपूजासंगतिकरणेषु / नकाराकारौ दानिय // देवान् यजत इति विगृझ क्विप् / 1 I 300 / स्ववचयादेः किति / 4 / 3 / 24 / म्वप् वच् इत्येतयोश्च वीत्येवमादीनां च किति त्ये परे साचो ऽपरस्य यणः इगादेशो भवति पूर्वेणैप् ततः स्वादयः / षत्वजंस्त्वे / deved । deveD / deveja / देवेजः / इत्यादि / राजन् दीप्ती / ऋकारो "अशास्ववस्त्युदितः" इति पर्युदासार्थः / नकारो दार्थः / संराजत इति विधिः / - 309 | सम्राद् / 534 / 13 / समित्येतस्य राजतौ कव्यंते परे ऽनुस्वाराभावो निपात्यते / ततः खादयः / सुखषत्ववरत्वानि / सम्राजौ / सम्राजः इति / एवं विभाजशब्दः / परिव्रजतीति विगृय-विवप् स्वादयः /
Page #85
--------------------------------------------------------------------------
________________ इ हलंताः पुंलिंगाः / 302 / परिवाद् / 5 / 3 / 66 / परिमाशब्दस्य क्विनन्तस्य कृतदीत्वस्य झलि च पदान्ते च षत्वं निपात्यते / परिव्राट् / परिवाद ! परिवाज / परिवाजः / इत्यादि / बकारातः फललुम्बशब्दः / लुबि बि श्रर्थने / इकारः इदिद्धोर्नुमिति विशेषणार्थः / फलं लुम्बयतीति विगृद्ध क्विप् / रिति शिखं / ततः स्वादयः / सुखे स्फान्तखे फललुन् / फललम्बौ / फललुम्बः / इत्यादि / एवं प्रतुम्बादयः / गकारांतः सुरंग shbdH। रगि गतौ इकारो नुमर्थः / सुरंगतीति विगृच क्विनादिविधिः । सुरन् / सुरंगौ । सुरंगः / इत्यादि एवं सुबंगादयः / डकारांतो विक्रिशब्दः / क्रूड विहारे / ऋकारो ऋतो कभीत्यादिना विशेषणार्थः / विकडतीति विगृह्य क्विवादिः / विट् / विक्रुड् / विक्रइ। / विक्रुडः / इत्यादि / एवं विरुडादयः / दकारांतस्तत्यचिदशब्दः / विद ज्ञाने / तत्वं बेचीति विगृच विवनादिः । तत्वविद् । तत्ववित् / तत्वविदौ / तत्वविदः / एवं विश्वविद्देवावदादयः / द्विपादुशब्दस्य भेदः / ह्रौं पादौ यस्येति विगृक्ष सुरैशब्दवद् बसः / द्विपाद इति स्थिते खं / पादस्याहस्त्यादेरिति वर्तमाने J Faddox 85 303 | सुस्थ्यादेः / 4 / 2 1723 सुशब्दादेः स्थिसंशादेव पादांतस्य खं भवति / ततः स्वादयः / द्विपाद् । द्विपात् / द्विपादौ / द्विपादः / हे द्विपाद / हे द्विपात् / हे द्विपादौ / हे द्विपादः / द्विपादम् / द्विपादौ / शसावावाच "मस्येत्यधिकृत्य -
Page #86
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायां 304 / पादः पत् / 4 / 4 / 131 / पादान्तस्य गोः मसंज्ञापयवो वः पाच्छब्दस्तस्य पदित्ययमादेशो भवति / द्विप्द्ः। द्विपदा / द्विआदयाम् / द्विपाद्भिः / इत्यादि / एवं सुपादादयः / सकारान्तः सुदुःखशब्दः / सुदुःखति सुदुःखायते सुदुःखप्रतीति या विगृह्य-क्विबादिः / सुखस्फादिसवचत्वानि / सुदुक् / सुदुम् / सुदुःखौ / सुदुःखः / इत्यादि / एवं सुमुखादयः / फकारान्तो दामगुम्फ शब्दः / दाम गुंफतीति विगृह्य क्विबादिः / दाममुन् / दामगुप् / दामगुंफो / दामगुंफः / इत्यादि / एवं गिरिगुम्फादयः / छकारातः सवाञ्लशब्दः ! मुवाजनीति विगृह्य विचि सुखादिके च कृते / सुवान् / सुवाछौ / सुवाञ्छः / इत्यादि। एवं सुप्रच्छादयः / धर्मप्राच्छ्शब्दम्य भेदः / प्रच्छौ ज्ञाप्सायां / भोकासेऽनिडर्थः / धर्म पच्छतीति विगृह्य-क्विपि क्वचिच्छब्दस्य बहुलार्थत्वाद्दीखे गणिगभावे च कृते धर्मप्राच् इति स्थिते - 305 / छ्वोः शूड्डे च / 44 / 16 / छकारांतस्य गोरवयवयोः छ्योर्यथासंख्यं शूठावादेशौ भवतो झलादौ हिति क्वी के च परतः / श्वेत्यादिना पत्वं इश्वचर्खेत्यादि / धर्भप्राइ / धर्मप्राट् / धर्मप्राशौ / धर्मप्राशः / हे धर्मप्राड् / हे धर्मपाद / हे धर्मपाशौ / हे धर्मप्राशः / धर्मप्राशम् / धर्मप्राशौ / धर्मपाशः / धर्मप्राशा / धर्मप्रास्यामित्यादि / ठकारान्तः सुपठ् शब्दः / पठ व्यक्तायां वाचि / सुपठतीति विगृह्य विबादिः / संपत् / सुपठौ / सुपठः इत्यादि / एवं सुवठादयः / थकारान्तोऽग्निमानन्दः / मथे विलोडने / एकारोऽनैवः / अग्नि मथ
Page #87
--------------------------------------------------------------------------
________________ लंताः पुंलिंगाः / तौति विगृह्य विवादिः / अश्वचर्षे / अग्निमत् / अग्निमद / अग्निमयौ / अग्निमथः / इत्यादि / एवं गोमथादयः / चकारातः सुवाच्शब्दः / शोभना वाक् अस्येति वसः / ततः स्वादयः / चाकुरिति कुत्वं / सुवाक्, सुवाम् 1 सुवाचौ। सुवाच / इत्यादि / कंच शब्दस्य भेदः / Qc कौटिल्याल्पीभावयोः / क्रुचतीति. विगृह्य ऋरिवगादिना क्विः / निपातनस्सह निर्देशादेव नखाभावः / ततः स्वादयः / सुखस्फान्तखे च वित्पस्य कुरिते कुत्वं / कल् / कुंचउ । कुंचः / सम्बोधनेप्येवं / Qcam / a~cau / कुंचः / कुंचा । कुस्भ्याम् / बुभिः / इत्यादि / सुपि "णोः कुक टक् छरिया" इति कुकि-कुडतु / मूलवर शब्दस्य तु भेदः / श्रोत्रश्चू छेदने । ओकारो श्रोदित इति नत्वार्थः / ऊकागे वेडर्थः / मूलं वश्चतीति विगृह्य विबादिः / वशिव्यपीत्यादिना यरिणक् / स्फादेः स्कान्त चेति सकारस्सासिद्धे कृते श्चुत्वस्य खं / ब्रश्चेत्यादिना षत्वम् / जश्त्वं चत्वं / मूलवृड् / मूलवूट् / मूलवृश्चौ / मूलवृश्वः / सम्बोधनेप्येवं / मूलवृश्चम् । मूलवृश्चौ / मूलवृश्चः / मूलवृश्चा / मूलवृड्भ्याम् / मूलकृभिः / इत्यादि / सुपि 306 / इना-धुट् साऽश्चः / 5 / 4 / 16 / डका: रान्तानकारान्ताच्च परस्य सकारस्य धुडागमो वा भवति चोवयवस्प न स्यात् / निवृतिरितोः। चत्वम् / मूलवृद्म / मूल्वृद्द्। .1 / इन धुट् सोऽध, इति पाठः shbdaarnnvcNdrikaayaaN|.
Page #88
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियाया-. / पानशब्दस्य भेदः / अंचु गतिपूजयोः / उकारो वेडयः / पांचतीति विगृह्य-क्विः 307 / हलुङः कङित्यनादितः / 4 / 4 / 22 / इलन्तस्य गोरुको नकारस्य खं भवति डिति परतः इदितं वर्जयित्वा / ततः स्वादयः / 308 / उगिदचां धेऽभ्वादः / 5 / 1 / 51 / भूवादिवर्जितानां उगितां धूनामंचतेश्च नष्टनकारस्य नुम् भवति घे परतः / पूर्ववदितो निवृत्तिः / सुखस्फान्तखकुत्वानि / प्रा । प्रांची / पांचः / सम्बोधनेप्येवम् / प्रांचम् / पांचउ शसादावाच / प्र अच् आस् इति स्थिते / मस्येत्यसमिति च प्रस्तुत्य 304 / अचः / 4 / 4 / 137 / श्रश्तेर्नष्टनकारस्य भसंज्ञकस्य गोरकारस्य खं भवति / दारित्यधिकृत्य 3101 चौ। 4 / 3 / 28 / अंचती नष्टनकाराकारे चौ पूर्वस्य दीर्मवति / माचः |पाचा / हलादौ जश्त्वकुत्ते |पाग्भ्याम् / प्राभिः। प्राचे / प्राभ्याम् / प्रारभ्यः / प्राच्ः। प्राम्भ्याम् / प्राग्भ्यः / प्राचः / प्राची: / प्राचाम् / प्राचि / पाचोः / प्राचु / प्रतिपूर्ववे-प्रत्यङ् / pratyacau / prtyNcH| सम्बोबनेप्येवं / प्रत्यंचम् / प्रत्येचौ / म्तीच्ः। प्रतीचा / प्रत्याभ्याम् / प्र्त्य्ग्भिः। इत्यादि / उत्पूर्ववे-उदङ् / उदंचउ / उदचः / सम्बोधनेप्येवं / उदंचम / उदंचउ / शसादावचि-"अचः इति अखे प्रासे-- 311 / इदुतः / 4 / 4 / 138 // उद उसरस्य नष्ट
Page #89
--------------------------------------------------------------------------
________________ 3 हलताः पुंलिंगाः / 81 नकारस्यांचतेरीकारादेशो भवति / स च परस्यादेरिति अकारस्य भवति / उदीचः / उदीचां / उदग्भ्याम् / उदग्भिः / इत्यादि / विश्वगपूर्वत्वे, विष्वंगचतीति विगृय क्विप्रभृतिः / विश्वग् अच् इति स्थिते 312 / विष्वग्देवस्नेष्टेरची क्वौ / 4 3 256 // विष्वग् देव इत्येतयेः स्निसंज्ञकस्य च देः श्रद्विरादेशो भवति / चलो कर्यते द्यौ परतः / पूर्ववदन्यत् / विष्वद्वद्यड् / विष्वद्रयंचउ / विष्वद्रयचः / सम्बोधनेप्येवं / विस्स्व्द्र्य्च्म्। विष्व चचौ / विष्वद्रीचः / विष्वद्द्वीचा / विष्वद्र्धग्भ्याम् / इत्यादि / एवं देवद्यङ् / सर्वद्रयङ् / यद्रयङ् / एकद्र्यङ् / एतद्रयङ् / इदद्रभङ / कद्रयम् / इत्यादि / अदसि पुनः श्रद्रि अच् इति स्थिते : 313 | वाऽञ्जेः / 5 / 3 / 117 | अद्र्यन्तस्मादसो दात्परस्य यथासम्भवं वमात्रस्योत्वं भवति दकारस्य च मकारः / अत्राचार्यमतभेद: / 'अदसो द्रौ केचित् उत्तमत्वं चेच्छन्ति / अमुद्रयम् । अमुचौ / अमुद्रयंचः / सम्बोधनेप्येवं / श्रमुदयंचम् / अमुद्रघंचउ / अमुद्रीचः / श्रमुद्री * चा / अमुद्र्यग्भ्याम् । इत्यादि / अदसो द्वेव प्रथमुत्वम् / इति केचिदिच्छन्ति लत्ववत् / यथा कृषि लाक्षणिकस्याला क्षणिकस्य च रेफस्य लत्वमेवमत्रापि / अमुमुयङ् / अमुमुची 1 असोद्रः पृथक्त्वं केचिदिच्छति सत्यवत् / केचिदभ्यसदेशस्य नेत्येकेऽसहि दृश्यते इति : ...
Page #90
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियाअमुमुबंधः / सम्बोधनेभ्येवं / अमुमुंयचं / अमुमुयंचा / अमुमु ईचः / अमुमुईचा / अजादौ मुमावस्यासिद्धत्वात् इको यणादेशो न भवति / अमुमुककार : इयादि / दिसाय सदेशाय अदमुयक् / अदमुयंचउ / अदमुयंचः / इत्यादि / स्यदायत्वविषये विधिरयमन्यत्र नेत्येके मृष्यते / अदद्र्य / अदव्यंची / अदद्वयंचः / इत्यादि / सम् सहपूर्वत्वे च / संमचतीति सहाचतीति विगृश्य च्यादिः / सम् अच् सह अच् इति स्थिते 314 / संसहयोस्समिसधी / 4 / 3 / 255 / सम् सह इत्येतयोः यथासंख्यं समि सभि इत्येतावादेशौ भवतः अञ्चतो कच्यन्ते छौ परतः / पूर्ववदन्यत् / सम्यक् / सध्यङ् / इत्यादि / तिरम् पूर्ववे तिरोऽश्चतीति विगृत क्व्यादिः / 315 / तिरसस्तिये / 4 / 3 / 256 / तिरसित्येतस्य तिरि इत्ययमादेशो भवति अञ्चतौ अकारादौ क्न्यन्ते द्यौ परतः / तिर्यक् / तिर्यश्चौ / तिर्यचः / सम्बोधनेप्येवं / तिर्यचम् / तिर्यचौ / तिरश्चः / तिरश्वा / तिर्यग्भ्याम् / तिर्यभिः / इत्यादि / पूजायामथै वर्तमानस्यांचतेः "नांचोऽर्चे इति नखाभावाद् अच इति वचनाच्च नुम् भवति / अन्यत् पूर्ववत् / पाङ् / प्रांचउ / praaNcH। सम्बोधनेप्येवं / प्रांचं / पांचउ । प्रांचः / प्रांचा । प्राभ्याम् / प्राभिरित्यादि / सुखस्फान्तस्त्रम् / कुगागमश्च / प्राक्षु / प्राङ्सु / प्रेत्यादिपूर्ववेप्येवं / टकारान्तो निरदशब्दोऽभिषेयलिंगः / अर पट गतौ /
Page #91
--------------------------------------------------------------------------
________________ इलंसाः पुंलिंगाः / 91 अकार उच्चारणार्थः / निरटतीति विगृद्ध स्वियादिः / ततः स्वादयः / निरद् / निरद् / निरटौ / निरटः / इत्यादि / एवं निप्पडादयः / तकारान्तो मरुच्छब्दः / ततः स्वादयः / मरुत् / मरुद् / मरुतौ / मरुतः इत्यादि / एवं त्वत्शब्दः / भवत् शब्दस्य भेदः / भवतु इति स्थिते उकारः उगित्कार्यार्थः / ततः स्वादयो नुमादिः / I 316 / अत्वसोऽभ्वादेः / 4 / 4 / 11 / अत्यन्तस्थ असन्तस्य च भ्वादिवर्जितस्य उद्घो दीर्भवत्यकौ सौ परतः / सुखादि / भवान् / bhava'tau / भवंतः / किसंबोधने 317 | भगवद्भवत्वघवतो रिः काववस्यौः / 5 / 4 । 6 | भगवत् भवतु श्रघवदित्येतेषां वा रिर्भवति को परतः तत्सन्निधाने च अवशब्दस्य सर्वस्य औकारादेशः / रेफस्य विसर्जनीयः / हे भोः / हे भवन् / हे भवती / हे भवंतः / भवता / भवद्भ्याम् / भवद्भिः / इत्यादि / एवं भगवदघवच्छब्दा उगिदंताबुन्नेयौ / गोमतुशब्दस्य गोमान् / गोमंतौ / गोमंतः / इत्यादि / भवतृशब्दस्य भेद: / ऋकार उगित्कार्यार्थः / ततः स्वादयो नुमादिः / भवन् / भवतः / भवंतः / इत्यादि / एवं जरत्भविष्यत्प्रभृतयः / महच्छब्दस्य भेदः / महतृ इति स्थिते कार उगित्कार्यार्थः / ततः स्वादयो नुमादिः / I 318 | स्महतौ / 4 / 4 / 7 / सकारान्तस्य महच्छब्दस्य च अकौ धे यो नकारस्तस्योको दीर्भवति / सुखादि / महान् / महांतौ । महांतः / हे महन् / हे महांतों / हे I
Page #92
--------------------------------------------------------------------------
________________ 92 जैनेंदप्रक्रियायांमहांतः / इत्यादि / थसंज्ञकस्य शांतस्य भेदः / हुदाम दाने। डुकारावितौ / पूर्ववत् धुत्वे च / ततः "सति" इति लिट् / तस्य स्थाने "सलिटः" इति शत्रादेशः / तस्मिन् कर्तरि शबि. ति शए / तस्य "हुदादेरुजुबित्युन् / तस्मिन् "लिड्डुच्कचि घोरिति द्वित्वं / तयोर्द्वयोः "यः" इति थसंज्ञा "पूर्वश्चः" इति पूर्वस्य चसंज्ञायां "प्रः" इति प्रादेशः । "थस्नोरातः इति आकारस्य खं / ददत् इति स्थिते-ततः स्वादयः / 316 / न थात् / 5 / 1 / 60 |यादुत्त्र्स्य् शुतुर्नम् नं भवति धे परतः / ददत् / ददतौ / ददतः / इत्यादि। एवं दपत्मभृतयः / अक्ष मक्षहसनयोः / अकार उच्चारणार्थः / लटः शत्रादेशः / शप् / तस्य "वदादेरुजुप्" इति उम् / ततः स्वादयः / "उगिदचा घेऽभ्वादेरिति नुम्माप्तः / अक्षादिरिति यसंज्ञायां 'न थाद्" इति नुनिषेधः / नक्षत् / जक्षद् / जक्षतावित्येवमादि / एवं जागृत्दरिद्रच्चकासच्छासत् शब्दा नेयाः / ककारान्तः सुशक् शब्दः / शक्ल शकने / लका. रोऽनिडर्थः / सुशनोतीति विगृह्य-विववादिः / sushk। सुरागा सुशकावित्यादि / एवं तत्वल्लुगादयः / पकारांतो vilpshbdH। जल्प रप लप व्यक्तायां वाचि / विलपतीति विगृव-विववादिः / विलप् / विलन् / विलपावित्यादि / एवं सुध्पादयः / शकारान्तो विश् शब्दः / ततः स्वादयः / व्रश्चनश्चेत्यादिना पत्वं बस्त्वं चत्वं ca / vid / vid / vishau| vizaH / ityaadi| tAie
Page #93
--------------------------------------------------------------------------
________________ पतंगाऽर्तिमा:: 23 शब्दस्य भेदः / शिरी मेक्षणे / औकारो ऽनिडर्थः / इर शब्दो / बाऽर्थः / स इव दृश्यते, तमिव पश्यतीति विगृहे त्यदाद्यन्यसमाने दृशष्टक 320 / कर्मणी सक्च / 2 / 2 / 72 / त्यदादौ अन्यशब्दे समानशब्दे च कर्मययुपमानवृत्तौ वाचि दृष्टकू सक क्वि इत्येते त्या भवन्ति / इति / स चापायोगी । वाक्सः / तद् दृश् इति स्थिते d दृक्शदृक्षे इति प्रस्तुत्य - T 321 / AH 4 / 3 / 255 // घत्ये दृक् दश वृक्षैत्येतेषु च षु परतः पूर्वपदस्याकारादेशो भवति / ताक् / ताम् / ताहशौ / तादृशः / इत्यादि / एवं अमूढश् भवादृश अन्यादृश् प्रभृतयः / षकारान्तो रत्नमुष्शब्दः / ततः स्वादयो जश्त्व चर्खे । रशमुद् / रलमुड् / रत्नमुषौ / रतमुषः / इत्यादि / एवं द्विषादयः / षष्शब्दाज्जसादय: / उविल इति जम्शसोरुप् / जश्त्वचवें । षट् / षड् / हे षट् / हे षड् / षड् / षभिः / षड्भ्यः / षड्भ्यः । आमि नुटि च कृते पूर्वस्य जश्त्वं / त्य इति णत्वं त्वं च परस्य / षण्णाम् / षड्मु / सकारान्तः सुवचशब्दः / शोभनं वचोऽस्येति नसः / ततः स्वादयः / सौ अत्वसम्वादेरिति अकौ सौ उओऽसन्तस्य दीत्वं / सुबचाः । सुवचसौ / सुवचसः / हे सुवचः / हे सुवचसौ / हे सुवचसः / सुवचसम् । सुवचसौ / सुवचसः / सुवचसा / मकारादौ रित्वमुत्वमेव / सुवचोभ्यानित्यादि / एवं सुवयसुसुप
Page #94
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायां / यस्सुमनस् उदितमनस्प्रभृतयः / उशनस्शब्दस्य भेदः / ततः स्वादयः / ऋदुशमसित्यादिना छन् / सुखमुङो दीत्वं / उशना / उशनसौ / उशनसः / किसंबोधने वो शनाशननिति पक्षे उशन उशनन् इत्येतावादेशौ भवतः / केश्च खं / अनादेशे सकारांत एवेति त्रैरूप्यं' हे उशन / हे उशनन् / हे उशनः / हे उशनसौ / हे उशनसः / इत्यादि सुपचोवत् / पुम्लुशब्दस्य भेदः / म्मु इति स्थिते उकार उगिकार्यार्थः / ततः स्वादयः / "e" इति अधिकृत्य - I 20 / 322 / पुंसो ङस् / 5 / 1 / 70 / पुम्सुइत्येतस्य गोसादेशो भवति घे परतः / ङकारो ऽन्त्यविध्यर्थः / उगिचां धेऽभ्वादेरिति नुम् / महतोरिति दीत्वं / सस्फान्तयोः खं / पुमान् / "नश्वापदांते झलि" इत्यनुस्वारः / पुमांसौ / पुमांसः / हे पुमान्। हे पुमांसौ / हे पुमांसः / पुमांसम् / पुमाण्सौ। पुंसः पुंसा इलादौ स्फान्तखे " नुम्मो ऽम्" इत्यनुस्वारः / यय्यं परस्वमिति परस्वत्वम् / पुम्भ्याम् / धुम्भिः / पुंसे / पुम्भ्याम् / पुम्भ्यः / पुंसः / पुम्भ्याम् / पुम्भ्यः / पुंसः / पुंसोः / पुंसाम / पुंसि ! सोः / "विवरणोः ससेः षः नुम्शरः" इति नुम्प्रहणस्यानुस्वारनियमार्थत्वात्पत्वं न भवति / पुंसु / श्रेयशब्दस्य भेदः / स च उदित् / ततः स्वादयः / श्रेयान् / श्रेयांसौ / श्रेयांसः / I 1 / उशनसुशब्दस्य उन उशनम् इत्येती वा निपात्यो कौ / श्यस्यार्थः /
Page #95
--------------------------------------------------------------------------
________________ हलताः गुलिकाः / हे श्रेयन् / हे श्रेयांसौ / हे श्रेयांसः / इत्यादि / एवं गोरीयम् / पर्यम्प्रभृतयः / विद्वसूशब्दस्य भेदः / विद ज्ञ्याने। अकार उच्चारणार्थः / धुत्वे सति लटः शत्रादेशः / विद अत् इति स्थिते / कतरि शाबिति शप् / तस्य "हदादेरुजुक्रिति उपा त्यस्खे त्याश्रयमिति घ्युछ एप् प्रामः / नोमता गोरिति निषिद्धः / रात्रपेक्षया पुनरेप प्राप्तः / गेऽपि इति कित्ये रितीति प्रतिषिद्धः / ___ 323 / विदेः शतुर्वसुः 5 / 1 / 56 / विदेः परस्य शतुः स्थाने वसुरादेशो भवति / उकार उगित्कार्यार्थः / ततः स्वाक्यः / मुटि नुमादिः / विद्वान् / चिद्वांसौ / विद्वांसः / हे विद्वन् / हे विद्वांसी / हे विद्वांसः / विद्वांसम् / विद्वांसौ / शसादापीच भस्येत्यधिकृत्य 324 / वसोर्चस्योश् / 4 / 4 / 132 / वस्वन्तस्य भस्यावयबो यो वकारस्तम्य उश इत्ययमादेशो भवति / शास्वम्धसामिति पत्वं / विदुषः / विदुषा / भकारादौ / वसुसंस्वित्यादिना दत्वं / रित्वापवादः / विद्वभ्याम् / विद्वद्भिः / इत्यादि / अं अः क : पान्ता अप्रसिद्धाः / इति हलताः पुलिगाः।
Page #96
--------------------------------------------------------------------------
________________ जैनेंद्रपक्रियायां - काय हलताः स्त्रीलिंगाः / इराणः श्रीडित उपादः / गहौन् बंधने / - कारौकारावनिडर्थो / ध्वादेः प्योऽष्ट्याष्टिषष्वष्कः स्नं" इति त्वं / ततः क्विबादिः / 66 325 / 'नहिवृतिवृषिव्यविरुचिसहितनौ कौ वाग्गेः / 4 / 3 / 284 / नह्यादिषु क्वितेषु पूर्वस्य वाचो ष्जन्तस्य गेश्व दीर्भवति / ततः स्वादयः / 326 | नहो धः । 5 । 3 । 33 | नहः हकारस्य कारादेशो भवति झलि च पदान्ते च / जश्त्वचलें / उपानत् उपानद् / उपानहौ / उपानहः / इत्यादि नेयं / उष्णिशब्दस्य क्वित्यस्य कुरिति कुत्वं / उष्णिक् / उष्णिम् / उष्णिही / हः / इत्यादि / यकारान्तो नियतलिङ्गोऽप्रसिद्धो वाच्यलिंगस्तु पूर्ववद् / वकारांतो विवशब्दः / स च दिव्शब्दवत् / यौः / दिवौ दिवः / इत्यादि / रेफांतो गिरशब्दः / गृ निगरणे / 1 327 | संपदादिभ्यः किप् क्तिः / 2 / 3 / 88 / संपदादिभ्यो धुभ्यः भावे कर्तरि स्त्रीलिंगे विव ति इत्येतौ स्यौ भवतः / 1 | अस्य स्थाने - महिवृतिवृषिव्यधिरुचिसहितनि की 43219 | इति 2 / अस्य स्थाने-यतादृशमेव वार्तिकं /
Page #97
--------------------------------------------------------------------------
________________ हलंताः स्त्रीलिंगाः / 328 / ऋतामिद्धोः। शश-3 / ऋकारांतस्य धोरिकारादेशो भवति / रतोऽणुरिति तत्वं / ततः स्वाद्य्ः। "दी: वोरिगुरुः" इति दीत्वं / विसर्जनीयः / गीः गिरौ / गिरः / इत्यादि / धोः स्वरूपग्रहणे तत्त्वविज्ञानात् मोऽचि इति लत्वं न भवति / धुर्ती हिंसने / ईकारो डीयश्वीदिद्वेटोऽपतस्ते इति विशेषणार्थः / ततः क्विप् / 326 / रः खम् / 4 / 4 / 18 / रेफात्परयोः छकारवकारयोः झलादौ क्विपि खं भवति / शूठोपवादः / ततः स्वाद्य्ः। धूः / धुरौ / धुरः / इत्यादि / एवं पुरादयः / चतुःशब्दस्य भेट / ततो जसादिः / "त्रिचतुरः स्त्रियां तिसचतसृ" इति चतस्रादेशः / रोच्युरिति रेफः / चतस्रः / चतस्त्रः / चतसृभिः / चतसभ्यः / चतसृभ्यः / "नाम्यतिसृचतम" इति प्रतिषेधात् दीत्वं न भवति / चतसृणाम् । च्त्सृस्सु। लकारजकारांता स्त्रीलिभाव्प्र्सिद्धौ। bAcyaliMgI'tu पूर्ववत् / एवमन्यत्रापि / मकारान्तः प्रियप्रदानशब्दः / स च प्रदामशब्दवत् / उणकारांतावप्रसिद्धौ / नकारांतः सामनशब्दः / स च राजन्शब्दवद् / एवं दामन बहुग्2अजन्मभृतयः / मकारांतोऽप्रसिद्धः / भकारांतः ककुभ् शब्दः / ककुप् / ककुन् / ककुभौ / ककुभः / इत्यादि / पढांती अप्रसिद्धौ / धकारांतः समिधशब्दः / तस्याप्यविशेषः / समित् / समिद् / समिधौ / समिधः / इत्यादि / लकारान्तः सृजशब्दः / स च भिषशब्दवत् / बगडला अप्र्सिद्धाः। दकारांता पद्
Page #98
--------------------------------------------------------------------------
________________ 98 जैनेंद्रपक्रियायां शब्दः / तस्याप्यविशेषः / एवं शरदसंपत्विपदादयः / स्वं छतास्तथा अप्रसिद्धाः / चकारांतस्त्वचशब्दः / तस्य कुत्वजश्त्वच / त्वग् / इत्यादि / ch / एवं वाच्प्रभृतयः / टकारांता अप्रसिद्धाः / तकारांतो विद्युत्शब्दः / तस्याप्यविशेषः / एवं त्रिंशत्चत्वारिंशत्प्रभृतयः / ककारांतोऽप्रसिद्धः / पकारान्तोऽपशब्दः / ततो बहुवचनमेव / जसि - खमृनप्तृ इत्यादिना दीत्वं / श्रापः । अपः / मकारादौ - : 330 | भ्ययः / 5 / 2 / 163 | अपशब्दस्य गोर्नि मिते भारादौ तकारादेशो भवति / अद्भिः / अद्भयः । अद्भ्यः / अपाम् । अप्सु । शकारान्तो दृशशब्दः / तस्य कुत्वादिः / दृक् / मृग् / दृशौ / दृशः / इत्यादि / एवं दिशप्रभृतयः / निश्राब्दस्य भेदः / व्रश्चेत्यादिसाहचर्याद्धोः शकारस्य षत्वमिति चेत् जश्त्वादि, तस्यासिद्धत्वान्न कुत्वं / निच् / निज् / निशौ / निशः / इत्यादि / स्तोरचुना रचुरिति सकारस्य शकारः / शस्त्रोऽमीति छ / निच्छु / षकारांतस्त्विष्शब्दः / स च रत्नमुष् शब्दवत् / दधृषु / ऋत्विगादिना कयंतत्वात् कुत्वादि / दधृक / दष्टग् / दषौ / दधृषः / इत्यादि / सकारान्तो शब्दः / ततः स्वादयः / पदांतेरीत्यादिः / अन्यत्र षत्वम् / आचिः / अर्चिषौ / अर्चिषः / इत्यादि / सुपि शरि सश्चेति प सकारः । आष्यु । अर्चिषु / एवं सुयशस्प्रभृतयः / अनुखारा. चन्ता अप्रसिद्धाः । J इति इताः स्त्रीलिंगाः -
Page #99
--------------------------------------------------------------------------
________________ र 19 हलन्ताः नपुंसकलिंगाः / अथ हलन्ताः नपुंसकलिंया: / हकारान्तो गोदुशब्दः / ततः स्वादयः / नमः खमोरित्युम् / गोदुका औकारयोः "नप इति शीभावः / गोदुही / जस्शसेओरिति शिः / 331 | 'झलाम् / 51 / 54 / अचः परा या भालूजातिस्तदन्तस्य नमो धे परतो नुम् भवति । गोदुहि / इत्यादि / एवं मधुलिहादयः / यकारांतो ऽव्युत्पतिपक्षेऽप्रसिद्धः / न्युपतिपक्षे तु पूर्ववत् समयशब्दः / समय् / समयी / समयि / इत्यादि / वकारान्तः सुविशन्द: / शोभना चोररमनिति बसः / ततः स्वमोरूपो बहिरंगस्यासिद्धत्वात् अंतरगं दिवो हल्युदित्युत्वं / सुधु । सुदिदी / सुदीवि / हे सुद्यो / हे सुधु / इत्यादि / व्यत्पत्तिपचे तु दिवेः शुद्धि प्रादेशे चादौ सुपीकोचीति नुमि वे च दत्त्वेइ सति अक्षद्यु । अधुना / अक्षधूनि / इत्यादि / रेफांतो वारशब्दः / वाः / दारी / वारि / इत्यादि / सुपि चाः षु / चतुरशब्दस्य जस्शसोः शिः / वादेशः / चत्वारि / चत्वारि / पूर्ववद् शेषः / लकारांत H प्रियमज्वलुशब्दः / प्रियप्रज्वल / प्रियप्रज्वली । प्रियप्रज्वलि / इत्यादि / अकारांतः पञ् शब्दः / प्रजानातीति प्रज्ञः / स इवाचरातीति / प्रक् / प्रग् / पत्री / मनि / इत्यादि / मकारांतो प्रियप्रदातः मुशब्दः / प्रियप्र दान् / प्रियप्रदामी । प्रियप्रदामि / इत्यादि / ङकारान्तः प्रियङ् शब्दः / प्रियं वते इति क्विप् / प्रियङः / तमाचष्टे प्रियं य 1 अस्य स्थाने नपोऽझलः / 51 / 51 इति सूत्रं /
Page #100
--------------------------------------------------------------------------
________________ 100 जैनेंद्रप्रक्रियायां तीति पुनः विवम् / मिया / प्रियकी / प्रियति / एकातः प्रियसुगुणशब्दः / ततः स्वादयः / प्रियसुगण् / प्रियसुगुणी / प्रियसुगुणि इत्यादि / प्रियसुगुणदासु / नकारांतश्चर्मन्शब्द: / ततः स्वादयः / नो मृदंते खमिति नखं । चर्म / चर्मणी / चर्माणि / किसंबोधने, न को इत्यधिकृत्य 332 / नपि वा / 5 / 2 / 41 / पदस्यांते नपुंसकलिंगे नकारस्य ख का भवति को परतः / है चमैन् / हे चर्भ / इत्यादि / भादावजादौ अम्बस्फादिति प्रतिषेधादनो से न भवति / चर्मणा / इत्यादि / एवं कर्मन्धर्मन्प्रभृतयः / ब्रह्महनशब्दस्य शिभाव वा डिश्योरिति विकल्पेनानं खं / हो घिब्णिन्नि" इति हकारस्य धकारः / ब्रह्म / ब्रह्मनी / ब्राह्मणी । ब्रह्महाणि / हे महन् / हे ब्रह्मह / हे ब्रह्मघ्नी / हे ब्राहणी / हे ब्रह्महाणि / पुनरपि प्रमह / ब्रह्मघ्नी / अमहणी / ब्रह्महाणि / पूर्ववच्छेषं / अनशब्दस्य भेदः / ततः स्वादयः / स्यमोरुपि-- 333 / ऐन् / 5 / 3 / 103 / अहनित्येतस्य पदस्य रिर्भवति / इति रिवे प्राप्ते 334 / रोऽसुपि / / 3 / 105 // अहो नफारस्य रेफा. दशो भवति असुपि परतः / इति रो मवति / अहः / अनी अहनी / अहानि / संबोधनेप्यविशेषः / भकारादौ रिरुत्वमेप्च / अहाभ्यामित्यादि / भकारांत:-समुत् / समुद् / समुज्झी /
Page #101
--------------------------------------------------------------------------
________________ हलताः नपुंसकलिंगाः / 201 T समुज्झि / इत्यादि / भकारान्तः गर्दभशब्दः / गर्वप् / गर्दन् / गर्दभी / गर्दभ / इत्यादि / षकारान्तः साधुषक । भ साधुगधी । साधुगंधि / इत्यादि / ढकारान्तः मूढ इवाचरतीति मूढति / पुनः क्विप् / सूड् । मूटू / मूढी । मूंढि / इत्यादि / धकारांत स्तत्वभूत् / तत्वभुद् । तत्त्वबुधी । तत्वबुधि / इत्यादि / जकातो घानाभृशब्दः / ततः स्वादयः / स्फादेः कोंतेति सकारस्य स्वं / वश्वमस्वेत्यादिना षत्वं / जश्त्व चवें । धानाभृड् / वानाभृद् / धानाभृज्जी / जस्शसोरंतरंगत्यात् सकारस्य त्वयोः कृतयोः शौ नुमि विशेषः / घानाभृजि / इत्यादि / बगडता अमसिद्धाः / दकारांतो द्विपाद्शब्दः / ततः स्वादयः / द्विपात् / द्विपाद् / श्यां परभूतायां पादः पदिति पद्भावः / द्विपदी / द्विपांदि / इत्यादि / एवं त्रिपादादयः / खकरांतः सुदुक् सुदुग् / सुदुःखी / सुदुःखि / इत्यादि / फकारांत H-निर्गुप / निर्गुम् / निर्गुफी / निर्मुफि / इत्यादि / छकारांत : प्रमोद्यत इति बिधू / प्रमोछ / प्र्मोच्छी। प्रमोञ्छि । इत्यादि / उकारान्तः सुपद् / सुट् / सुपठी । सुपण्ठी / इत्यादि / अकारांतो गोमयशब्दः / गोमत् / गोमद् / गोमथी / गोमन्थि / इत्यादि / चकारांतः मूलानि वृश्चतीति क्विप् / स्फादिखे पत्यादि / मूलवृद् / मूलवृड् / मूलवृश्वी / मूलवृश्चि / इत्यादि / प्राचतीति शक् / प्राग् शोभावे अन इत्यखं / चाविति दत्विं / माची / प्राश्चि / इत्यादि / एवं प्रत्यचमुमुयच्सम्यत्तिर्यच्प्रभृतयः / ददशब्दात् स्वाययः / 1 प्रमोच् /
Page #102
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायांददत् / ददद् / ददती / गौन भादिति निषेचे प्राप्ले 335 / वानपः / 5 / 1 / 61 नपुंसकलिंगात् धसंज्ञकात् परस्य रातुर्नुम् वा भवति / ददन्ति । दवति / इत्यादि / एवं जतादादीनां रूपसिद्धिः / यार / याद / श्या - शाम्यारादिति वा नुम् / यान्ती । याती। शौ मलामिति नुम् / यान्ति / इत्यादि। पर्व वातप्रभृतयः / भवत् / भवद् / श्याम् / शपश्यादिति नुम् / भवती / भवन्ति / इत्यादि / एवं दीन्यदादयः / ककारान्तः सुतक / सुतम् / सुतति / इत्यादि / पकारान्तः सुतम् / सुतम् / सुतपी / मुतम्धि / इत्यादि / शकारान्तः सुदिशशब्दः / सुदिक् सुदिग् / सुदिशी / मुदीशि / इत्यादि / पकारान्तः रत्नमुद् / रत्नमुद् / रत्नमुषी / रत्नभूषि : / इत्यादि / सकारान्तः पयः / पयसी / शौ-भलामिति नुम् / स्महत इति दी। पयांसि / इत्यादि। एवं तेजस्तमम्प्रभृतयः / विद्वसाधास्वादयः / विद्वत् / विद्वद् / वसो वस्यो शिति उश् / विद्वासि इत्यादि / असि शब्दात्स्वादयः / अर्चिः / अचिंषी / पत्वस्यासिद्धत्वाद्दीत्वं / अषि / इत्यादि / अनुस्वारायन्ता अप्रसिद्धाः / इति हलन्ताः npuNskliNgaaH। अथालिगौ युष्मदस्मदशब्दावुच्यते / तमोरचालिंगत्वात् त्रिषु अपि लिगेषु समान रूपं / तद् यथा, त्वं मुबा . / त्वं युवतिः / खं तीर्थम् / अहं युवा, अहं प्रामपजातिः / अहं पात्रं झते / युष्मद् अस्मद् इति स्थिते / ततः
Page #103
--------------------------------------------------------------------------
________________ युष्मदस्मदावलिंगी / 103 स्वादयः / सुप्याष्ट्नः युष्मदस्मदोः, मावयेरिति च प्रस्तुत्य -- 336 | स्वाहौ सौ / 5 / 1 / 168 / युष्मदस्मदोस्तदन्तस्य च गोवधैर्यथासंख्यं त्व मह इत्येतावादेशौ भवतः / 337 | सुटोऽम् । 5 ।1। 26 | युष्मदस्मदोस्तदतस्य गोवधेर्यथासंख्यं गुसंज्ञानिमित्तभूतस्य के इत्येतस्य सुटरच सुपः श्रमित्ययमादेशो भवति / 338 / खमादेशे / 5 / 1 / 163 // युष्मदस्मदोः स्वं भवति श्रादेश सुपि परतः / इति वकारस्य खं / पूर्वोमीति पूर्वत्वं त्वम् । अहम् 4 336 / युवाबी द्वौ / 5 / 1 / 166 / युष्मदस्मदोर्द्विले वर्तमानयोः मावधेः शब्दरूपस्य यथासंख्यं युव आव इत्येतावादेशौ भवतः सुपि परतः / 340 | आविपि / 5 / 1 / 161 | युष्मदस्मदोस्तदन्तस्य च गोराकारादेशो भवति श्रकारे इपि च सुपि परतः / युवाम् / आवाम् / 341 / यूयवयौ जसि / 5 / 1 / 168 / युष्मदस्मदोर्भावः तदतस्य च गोर्यथासंख्यं यूय वय इत्येतावादेशौ भवतः जासे सुपि परतः / पूर्ववदमादेशे च कृते एप्यत इति पररूपं यूयम् / वयम् / 1 अन्य स्थान डेटार । 5 । 1 | 24 / इति सूत्रं / 2 / अस्य स्थाने इषि / 5 / 1 / 146 / इति / श्रवि / 5 / 147 / इति सूत्रयं / -
Page #104
--------------------------------------------------------------------------
________________ 104 जैनेंद्रपक्रियायां- 342' स्वमौ त्यो बैके / 5 / 1 / 167 / एकत्वविशिष्टे अ वर्तमानयोर्युष्मदस्मदोः सावधेर्यथासंख्यं त्वम इत्येतावादेशौ भवतः सुपि परतः त्ये द्यौ च / श्राविपीति आवं / दीत्वं / त्वाम् / माम् / औटि- पूर्ववद् । युवाम् / श्रवशम् । 373 | सोमस्यांवर शस्त्रे नकारादेशो भवति / परस्यादेरिति अकारस्य नत्वं / श्रविपीति आखम् । युष्मान् / अस्मान् / टायां त्वमौ भवतः / 344 / यः । 5।1।162 / युष्मदस्मदोस्तदंतस्य च गोर्यकारादेशो भवति सपि परतः / परिहृत्यापवादविषयं उत्सर्गो' भिनिविशत इति पारिशेष्यात् टाओस्डेषु अयं विधिः / त्वया / मया / भ्यामि युवावइआ भवतः / रायस्थिरिति वर्तमाने 345 | युष्मदस्मदोः ॥11160 // युष्मदस्मद् इत्येतयोः ततस्य च गोराकारादेशो भवति सकारभकारादौ सुपि परतः / दीलं / युवाभ्याम् / आवाभ्याम् / भिस्यपि - आवे दीले युष्माभिः / अस्माभिः / वयि - 346 / तुभ्यमद्यौ ङयि / 5 / 1 / 170 | युष्मदस्मदोस्तदन्तस्य च गोस्तुभ्य म इत्येतावादेशौ भवतः ङयि सुपि परतः / ङे सुटोमित्यम् / खमादेशे इति दखं / तुभ्यम् / मश्यम् / भ्यामि युवाभ्याम् / आवाभ्याम् / भ्यसि 1 / अस्य स्थाने - त्वमावेकवचने / 5 / 1 / 156 / इति व्ययादेश्च / 5 / 1 / 157 इति सूत्रद्वयं / 2 / अस्य स्थान- शलो नः । 5 । 1 । 25 | इति खुनं /
Page #105
--------------------------------------------------------------------------
________________ युस्स्म्द्स्म्दाव्लिण्गी। 347 / भ्य्सोऽपोऽभ्य्म्। 5 / 1 / 28 / युष्मदस्मद्रयों परस्य अपो भ्यसः अभ्यं इत्ययमादेशो भवति / दुखं पररूपं च / युष्मभ्यम् / अस्मभ्यम् / सौ-त्वमौ भवतः / 348 / भ्यसोऽत् / / 26 / युष्मदस्मद्धां परस्य काया: बहोः भ्यसः एसपनायव च बात् इत्यादिको भवति / दखपररूपे । त्वत् / मत् / भ्यामि-युवाभ्याम् / आवाभ्याम् / भ्यसोत् / युष्मत् / अस्मद् / असि 346 / तवममौ शासि / / 1 / 171 / युष्मदस्मदोर्मावधस्तदन्तस्य च गोस्तवममादशौ भवतः असि सुपि प्र्त्ः। 350 / युष्मदस्मदोः सोऽश् / 5 / 1 / 25 / युष्मदस्मद्भ्यां परस्य सः अशिस्ययमादेशो भवति / शकारः शिवकार्यार्थः / दुखं पररूपं / तब मम / ओसि-युवायौ भवतः / यः इति दकारस्य यकारादेशो भवति / युवयोः / भाचयोः / आमि ... 351 / साम भाकम् / 5 / 1 / 30 / युष्मदस्मयां परस्य साम प्राकमावेशो भवति / आगामिनं सुटं भूतमिवोपादाय साम इति निर्देशः क्रियते, तत् किं प्रयोजनं ! आकमि कृते पुनः सुण्माभूत् / अकमि पररूपमित्याकम्वचनं / युष्माकम् / असाकम् / डौ-त्वमौ / य इति आदेशश्च / त्ययि, मयि / ओसि 11 अस्य स्थाने-म्यसाऽम्यम् ! 5 / 1 / 26 / इति / 2 / मस्य स्थाने-अतू कायाः 15 / 1127 / इति।
Page #106
--------------------------------------------------------------------------
________________ 106 जैनप्रक्रियायांपूर्ववत् / युवयोः / आवयोः / सुपि दकारस्यात्वं / युष्मासु भस्मासु / यदा पुनरेतौ युष्मदस्मदौ वाक्यावयवौ त्द्वाक्य्। वयवात् पदात् परौ भवतस्तदाऽनयोरबिपतास्थयोर्भेदः / "वाक्यस्य पदादपादादाविति च प्रस्तुत्य -- ___352 / युष्मदस्मदोऽधिपतास्थस्य वाम्नौ 15 // 3 // 24 / वाक्यस्यावयवयोस्तद्वाक्याश्यबात परयारेपादादौ वर्तमानयोयुष्मदस्मदोबिप्तासु स्थितयोः बान्नी इत्येतावादेशौ भवतः / बहुवैकत्वयोरादेशांतरवचनादिह द्वित्वे संप्रत्ययः / युवाभ्यां युवां युवयोरित्येषां अबिप्ताद्विवचनांतानां वामित्येवमादेशो भ्व्ति। आवाभ्याम्, आवाम्, श्रावयोरित्येषां च नावित्ययमादेशो भवति / ज्ञानं वां दीयते / ज्ञानं नौ दीयते / धर्मों वां रक्षतु / धर्मो नौ रक्षतु / शीलं वां स्वं / शीलं नौ स्वं / 353 / यहोर्वसनस् / 5 / 3125 / वाक्यस्यावयवयोस्तद्वाक्यावयवाद् पदात् परयोरपादादौ वर्तमानयोर्युष्मदस्मदोः अविप्तावहुवचनान्तयोवस् नस् इत्येतावादेशौ भक्तः / दानं को दीयते / दानं नो दीयते / देवो वो रक्षतु / देवो नो र्क्स्स्तु। ज्ञानं वः स्वं / ज्ञानं नः स्वं / 354 / एकस्य तेमे / 5 / 3 / 26 / वाक्यस्यावयवयोस्तद्वाक्यावयवात् पदापरयोपादादौ वर्तमानयोर्युष्मद 1 / अस्य स्थाने "वांनावा" इति पाठो महालौ / 2 / अत्र "वमनसौ" इति पात्थ्ः। --..... . . .. -- ---
Page #107
--------------------------------------------------------------------------
________________ युष्मदस्मदावलिंगौ / 207 स्मदोः प्राप्तकवचनांतयोर्यथासंख्यं ते मे इत्येतावादेशौ भवतः / दानं ते दीयते / दानं मे दयिते / शीलं मे स्वं / शीलं ते स्वं / 355 | त्वामेपः । 3 । 3 । 27 | वाक्यस्यावयवयोंस्तद्वाक्यावयवात् पदात् परयोरपादादौ वर्तमानयोः युष्मदस्मभन्न स्वामित्येतस्व मन्तस्य मा इत्ययमादेशः / धर्मस्त्वा रक्षतु / धर्मो मा रक्षतु / पुते वान्नावाद्यादेशाः जनन्वादेशे विभाषिता वेदितव्याः / अन्वादेशे तु नित्यमिति / 356 | बोध्यं प्राङ्नेव । 5 । 3 । 32| बोध्यांतं पदं युष्मदस्मद्भ्यां पूर्ववन्नेवाविद्यमानवद् भवति / किमसद्भावे प्रयोजनम् ? बान्नावादेशनिवृत्तिः / देवदत्त युवाभ्यां दीयते शीलं / देवदत्त आवाभ्यां शीलं दीयते / देवदत्त युवां धर्मो रक्षतु / देवदत्त आवां धर्मो रक्षतु / देवदत्त युवयोः शीलं स्वं / देवदत्त श्रावयोः शीलं स्वम् / देवदत्त युष्मभ्यं शीलं दीयते / देवदत्त अस्मभ्यं शीलं दीयते / देवदत्त युष्मान् रक्षतु धर्मः ! देवदत्त अस्मान् रक्षतु धर्मः / देवदत्त युष्माकं शीलं स्वं / देवदत्त अस्माकं शीलं स्वं / एवं इतरत्रापि बोध्यं / 357 / न चवाहाहैवयोगे । 5 । 3 । 28 | च चाह अह एव इत्येतैः शब्दयोगे संबंधे युष्मदस्मदोवन्नावाद्या1 / अस्य स्थाने स्थामा विपः / 5 / 3 / 19 / इति सूत्रं / 2 ) अस्य स्थाने "बोध्यमवद् / 5 / 3 / 24 / इति सूत्रं /
Page #108
--------------------------------------------------------------------------
________________ जैनेण्द्र्प्र्क्रियायां। देशाः न भवंति / ज्ञानं युवाभ्यां च दीयते / झानं आवाभ्यां च दीयते / ज्ञानं युकां च रक्षतु / झानं आवां च रक्षतु / ज्ञान युवयोश्च स्वं / ज्ञानमावयोश्च स्वं / ज्ञानं युवाभ्यां वा दीयते / ज्ञानमावाभ्यां वा दीयने / ज्ञानमावाभ्यां ह दीयते / ज्ञान युवाभ्यां अह दीयते / ज्ञानमावाभ्यां अः दीयते / ज्ञान युवाभ्यामेव दीयते / ज्ञानमावाभ्यामेव दीयते / एवमन्यत्राप्युन्नेयं / 358 / दृश्यत् शिवसायां शश26 / दृश्यर्थधुमिः चिंताविषयोंगे युष्मदस्मदोर्थान्नायादयो न भवन्ति / स च योगः परम्परया साक्षाच्चाभ्यूजः / ज्ञानं युवाभ्यां दीयमानं संदृश्यागतो जनः / ज्ञानमावाभ्यां दीयमानं संदृश्यागतो जनः / जनो युवा समीक्ष्य gtH। jana AvAM samIkSya gtH| jano युवयोः कार्यमालोचति / जन आवयोः कार्यमालोचयति / एवमपरेऽपि विज्ञेयाः / चिंतायां इति किं ! जनो यः पश्यति / चक्षुषा इत्यर्थः / अथालिङ्गासंख्यानि शब्दरूपाणि उच्यते / 356 सस्तस्सात्वारा कृत्वसमुच्चद्धाऽऽम्क्यांतुम्सुम्मिङाभत्यन्यस्वरायो झिः। 1 // 1 / 8 / तत् तस् सात् त्रा शस् कृत्वस् सुच् वद्धा आम् का अम् तुम् इत्येतत्त्यांताः सुम्मिमातिरूपाः तिसंज्ञा अन्यम्भूताः स्वरादयश्च शब्दा झिसज्ञा भवति / तदिति प्रत्या 1 / अस्य स्थाने असंख्य मिः / 1 / इति सूत्रं /
Page #109
--------------------------------------------------------------------------
________________ अलिंगासंख्यानि / 106 हारः / कायास्तसिश्यारभ्य एवात् तकारेण / सर्वस्मात् तस्मादिति विगृश्य कायास्तदिति / स व स इत्ये मित्वात् फेरिति सुप उपि पदस्वे सति रिस्वविसर्जनीयौ भवतः / सर्वतः / ततः / एवं तस् / पीलु मूलेनैकादिक् पीलुमूलतः / सात् / भस्मसाद्भवति / अत्र जश्त्वं प्रयोजनं / त्रा- राजत्रा वसति / अत्र पदत्वं / शम् - बहुशः / कृत्वस् - शतकृत्वः / सुच्-द्विः / अत्र च रित्यविसर्जनीयौ । वत्-राजवद् वृत्तं / अत्र जश्वं / धा- बहुधा / अत्र पदत्वं / आम्- कासांचक्रे / अनुस्वारपरस्वत्वे / का कृत्वा / श्रम-पूर्व मोजम् / तुम् कर्तुम् ब्रजति / अत्र विकल्पेन परस्वं / सुम्महा 'भाः रात्रौ / मात्रायाम् / श्रस्ति / स्वस्ति / अत्र पदादपादादावित्यादि / ति अदःकृत्य / अत्र कृतमित्यादिना शिनिषेधः / अन्यक्स्वरादि स्वास्तिष्ठत्वम् / अत्र सत्वं सिद्धं / के ते स्वरादयः / स्वर् / अन्तर् / पुनर् / प्रातर् / शुनुतर / उच्चैस् / नीचैस् / शनैम् / ऋक् / ऋत् / युगपत् / आरात् / प्रथक् / झस् / श्वम् / दिवा । सायं / चिरं / ईषत् / मनाक् / ज्योषम् / जोषम् / तूष्णीम् / वहिस् / अदम् / निकषा / समया / मृषा / स्वयम् / नक्तम् / इद्वा / सामि । वता । सनम् / सनात् / तिरस् / अन्तरा / * I 11 सुप् च मिच सुम्मिको तो इतू आभा येषां ते सुम्मिहाभाः / 2 / न्यचतीति न्यंचः / न न्यंसः अत्यंचः / अन्येवश्च ते स्वरादयश्च कान्यग्स्वरादयः
Page #110
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायां ज्योकम् / शम् / सना / नाना / विना / अन्यत् / क्स्स्मा। upaaNshu। बिहाय्सा। दोषा / मुधा / अमा। मिथ्या। पुरा / mitho / mithu / mithas / prAyas / muhus / श्वाहु / आर्य / अलम् / अमिक्षम् / साक्र्द्ध्म्। मुहुस् / हिरुक् / अशान् / च / वा / h। अह / एव / एवम् / नूनम् / शाश्वत् / सूपत् / कूपत् / क्वचित् / नेत् / चेत् / कच्चित् / यत्यनेह / हंत / हाफिर / नकिण् / माङ् / नज / धावत् / तावत् / खे / त्वै / वै / के|3 / शोषत् / वौषत् / स्वाहा / स्वधा / ओम् / हिम् / ख्लु। किल / अदस / अथ / स्म / a। i। u। R! ल / ए / ऐ। o। औ। उज उकञ् / आवह / आतङ्क / युवत् / किम् / यत् / तत् / धिक् / है। है / पाट / पुट / आहो / उताहो / हो / अहो / अदो / अहो मा / नो / ननु / हि / तु / नु / इति / इव्। चन / युंक्त आप् / शप् / हिकम् / शुकम् / नुकम् / नहिकम / सत्यम् / भूतम् / अद्धा / नो। हि / न चेत् / चात् / मर्मा / ईम् / किम् शिम् / प्र / पर / अप / अब / अथ / आहो / सिल / धै। है। पशु / पटु / सह / अनुपक् । अंग / putra / to। ok| are / ave | ayi / vaTa / paD / mut / tAvaTa, huN| Am / kum / vasa / mayA / kliz / pra / para / apa / sama / anu / ava / nis / dus / vi / श्राङ् / नि / अधि / अपि / अति / सु / उत् / अभि / प्रति / परि / उप ! इति स्वरादयः /
Page #111
--------------------------------------------------------------------------
________________ स्रीत्याः / अथ स्त्रीत्याः / ड्याम्मृदः, स्त्रियामिति च वर्तमाने360 / मजायतां टाप / 3 / 14 अज इत्येवमादीनां अकारांतानां च मृदां वाच्यायां स्त्रियां द्योत्यायां ततष्टाबित्ययं त्यो भवति // बाधकबाधनांचे अजादीनामुपादान / अनकारान्तार्थ च / अजा । एडका / अश्वा / चटिका / मूषिका / कोकिला ! अत्र जातिलक्षणस्य ड्यो बाधा / वाला / होदा / पाका / मत्सा / म्न्दा। वत्सा / अत्र वयोलक्षणस्य ड्यो बाधा / पूर्वापहाणा / अपरापहाणा / परम्हाणा / अत्र टिल्लक्षयस्य निपातनारणत्वमायोः / त्रिफला / अन्न रलक्षणस्य / क्रुचा / उपिन्न्हा। देवविशा / अत्र हलतत्वादत इति अप्राप्तः / अतः खल्वपि / खट्वा / देव्द्त्ता। या / सा। कारिस्स्ग्न्ध्या। RoDyA / टाबन्तानां दयाशब्दवद्रूपसिद्धिः / 361 / रक्युगिन्लञ्चोः / 3 / 1 / 5 / उगिदन्तात् ऋकारान्तात् अञ्जत्यन्ताच्च मृदः स्त्रियां वर्तमानात् डीत्यो भवति / उगित:-गोमतु / गोम्ती। श्रेयसु / श्रेयसी / / विद्वसु / विदुषी / वसो वयोश् / भवतु / भवती / तत्रभवती / कृतवतु / ऋतुवती / अतिपुंस । अतिपुंसी / ऋदितः-महत / महती / दधतृ / दधती / सुदत / सुद्ती। इत्यादि / ऋत्ःक्र्ती। हो / धात्री। भी / भाक्त्री। प्वित्री। स्वित्री। क्रोस्स्त्त्री। अस्य स्थान अजायताम् / 3 / 1 / 4 / इति सूत्र / 2 // अस्य स्थान -उगिहन्नान्डी / 3 / 9 / 6 / इति सत्र / -.--... . . . ---
Page #112
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायां इत्यादि / न:-राज्ञी / तक्षी / दंडिनी / छत्रिणी / करिणी / धामणी / इत्यादि। अन्य्चोः-प्राची। प्राची / उदीची। अमुमुइची / tirshcii। इत्यादि। 362 / नेन्द्स्य्मादेः। 3 / 1 / 7 / इल्संकेभ्यः "सादिगान लियां गहन तन्त्र भरति / पञ्च रोहिण्यः / सप्त कुमार्यः / नान्तात् डीप्रातः टाप् च न / स्वसा / परमस्वसा / सुस्थ्सा। दुहिता / ननान्दा / याता / माता / तिस्रः / चतस्त्रः / 363 / मनो डाप्य / 3 / 1 / 8 / मन्नंतात् मृदः स्त्रियां वर्तमानात् डाप भवति न डोरच ! एवं द्वैरूप्यं / डकारष्टिखार्थः / पकारः समान्यग्रहणाविधातार्थः / दामा / दामे / दामाः / दामा / दामानौ / दामानः / पामा / पामे / पामाः / पामानौ / पामानः / एवं सीमन् अतिमहिमनित्यादि / __ 364 अनश्च बात् / 3 / 1 / 6 / अनतांच्च बसान्मृदः स्त्रियां वर्तमानान्मृदः डाप् भवति न डीश्च / शोभनं पर्व यस्यास्तिथेः सा सुपर्वा / सुपर्वे / सुपर्वाः / सुपर्वाणौ / सुपर्बाणः / प्रियश्वा / प्रियश्चे / priyshvaaH। प्रियश्वानौ / प्रियश्वानः / सुधर्मा / सुधर्मे / सुधर्माः / सुधर्मा / सुधर्माणौ / मुधर्माणः / प्रियधर्मा / प्रियधर्मे / प्रियवर्माः / प्रियधर्मा / प्रियधर्माणौ / प्रियधर्माणः / इत्यादि। 365 / पादो वा / 2015 / पाच्छब्दांतान्मृदः स्त्रियां या कीर्भवति / पूर्ववद् प्द्भाव्ः। द्विपदी / द्विपात् |त्रिप्दी। त्रिपाद्।
Page #113
--------------------------------------------------------------------------
________________ स्त्रीत्याः / 113 366 / टाचि / 3 / 1 / 16 / पाच्छब्दाद् ऋचि स्त्रियां राम् भवति / द्विपदा ऋक् / त्रिपदा ऋक् / अतः "अनीच्ः। इति वर्तमाने-- 367 / वयस्यनत्ये / 3 / 1 / 24 / वयो वास्यादिस्तस्मिन् अनंत्येऽचरभे वर्तमानादतोऽनाचो मृदस्त्रियां कीर्भवति / ऐः चामित्यकारस्य खं / कुमारी / किशोरी / वधूटी / चिरंटी / तरुणी / कलभी / अनत्ये इति किं ? वृद्धा / स्थविरा / अत इति किं ? शिशुः / अनीचः इति किं ? प्रियकुमारा / हात् / !: ! 25 ! राजकादको पदः स्त्रियां वर्तमानात् कर्भिवति / पंचपूली / दशमूली / पंचखट्वी / दशखट्वी / पुरुषात्प्रमाणे वेत्यतो वेत्यनुवर्तमाने - 366 / गुणोत्तोरुलोऽखरुस्फोऊः / 3 / 1 / 30 / खरुस्फोर्जितात् उकारांतात् मुणवाचिनो वा डीभवति / पदः, पछी / मृदुः, मृही। पृदुः, पृडी / गुरुः, गुर्षी / गुणोक्तरिति किं , आखुरियं / उत्त इति किं ? शुचिरियं / अखरुकोङः इति किं ! खरुरियं / पांडरियं / / 370 / इतोऽक्त्ः। 3 / 1 / 32 / कत्यंतचार्जितादिकारांनात्कृतः स्त्रियां वा डीत्यो भवति / भूमिः, भूमी। धूलिः / धूली / अंगुलि: / अङ्गुली / साल्मिः, साल्मी / शुचिः / शुची । पदतिः, पदत्ती / इत्यादि / इत इति किं ! हानुः / अंतरिति किं ? कृतिः /
Page #114
--------------------------------------------------------------------------
________________ .. . जैनेंद्रप्रक्रियाया - . . . 371 / पुंयोगादज्येष्ठादिभ्यः / / 1 / 43 / पुमान् अम्मिन् सति पुस्केत्युच्यते / पुंयोगाद्धेतोः पुंवाचकास्कृतः स्त्रियां ङीत्यो भवति ज्येष्ठप्रकारान् वर्जयित्वा / मष्ठस्य भार्या प्रष्ठी / प्रचरी / गणकी / म्हामात्री। एते प्रष्ठादयः पुंयोगाभार्यायां वर्तते / अज्येष्ठादिभ्य इति किं ? ज्येष्ठस्य भार्या ज्येष्ठा / कनिष्ठा / मध्यमा / गोपालिका / पशुपालिका / / __ 372 / जातेरयोशूद्रात् / 3 / 1 / 33 / यकारोशूद्रजितात् जातिवाचिनो मृदः स्त्रियां वर्तमानादतो डीयो भवति / कुक्कुटी / मयूरी । व्याघी / क्च्छ्पी। ब्रामणी / वृषली / नदी / सारसी / वानरी / नारी । सिंही / चक्रवाकी / गर्दभी / अयोशूद्रादिति किं ! इभ्या / क्षत्रिया / शूद्रा / अत इति किं ? तित्तिरिः / आखुः / 373 / सख्य शिश्वीनार्यः / 3 / 1 / 66 / सखी अशिश्वी नारी इत्येते शब्दा: निपात्यते / सखिशब्दादितोतंरिति विकल्पेन डोत्ये प्राप्ते सहखेन वर्तते इति सखशब्दाथापि च प्राप्त होत्यो निपात्यः / सखीयं / नास्याः शिशुरस्तीति बसे ङीत्यः । अशिश्वी / नृनरयो त्यः / नारित्ययं चादेशः / नारी स्त्री / उत्यिआंताः गौरीशब्दवन्नेयाः / / / अस्य स्थाने-पुयोगादूखारगोपालकादेः / 3 / 1138 / इति सूत्र्। 2 / श्रास्मन् सो "प्रशदात" इति नास्ति मधाबृत्तौ / 3 / अस्मिन् सूत्र "नार्यः" इति नास्ति /
Page #115
--------------------------------------------------------------------------
________________ विभक्त्यर्थः / 374 / ज्स्तोऽयो॥1। 76 / युशब्दवाणतादुकारांतात् मृदः जातिदाचिनः खियामूत्यो भवति / कुरुः / इवाकूः / ब्रह्मबन्धः / वीरबन्धूः / अयोरिति किं ? अर्ध्वयरियं / 375 / श्वश्रः / 3 / 1 / 7 / श्व भूरिति नियात्यते / श्वशुरशब्दस्य पुंयोगलक्षणे सीमासे अकारोकारयोः खम. त्यश्च निपात्यः / श्वशुरस्य भार्या श्वश्थः / / 376 / ऊरुद्योरिथे।3।1।7. ऊसत्तरपदादिवा वर्तमाने स्त्रियां ऊत्यो भवति / करभाविव ऊरू यस्याः सा करभोरूः / क्द्लीस्त्ण्भोरूः। अरुथोरिति किं ? हस्तस्वाम्यूरुः / इव इति किं ? पीनोरुः / 377 / यूनस्तिः / 3 / 182 / युवानेत्येतस्मात् स्त्रियां तिरित्ययं त्यो भवति / मृदले खं / युवतिः / मतिवन्नेयं / इति श्रीत्याः संपूर्णाः / अथ विभक्त्यर्थः / कस्मिन्नर्थे वाः / -- 378 / मिडैकार्थे वाः / 1 / 4 / 65 / मिङतेन पदेन एकार्थे समानार्थे वर्तमानात् झ्याम्मृदो वा विभक्ती भवति / पूर्ववदेको द्विर्षहुश्चेति संज्ञाः / साघने स्वार्थे इति च 1 / अस्य स्थान्-ऊरुत्ः।3।1 / 56 / इति सूत्र /
Page #116
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायांनियमः / उजकारावितौ / वीरः / वीरौ / वीराः / देवः / देवौ। देवाः / कृपा / कृपे / कृपाः / वामोरूः / वामोर्चा / वामोर्वः / नौ / नाचौ / नावः / तीर्थ / तीर्थ / तीथानि / तत्वविद् / तत्त्वविदौ / तत्वविदः / इत्यादि / यथासंभव क्रिया च योज्या। . 376 / संयोधने योध्यं / 1 / 4 / 66 / संबोधने विहितायाः वायाः बोध्यमिति संज्ञा भवति / तच्च बोध्यांतं पदं गम्यमानक्रियापेक्षया मिकाथै भवति / देवदत्त बृजाम्यहमित्यादौ तिष्ठ न मज त्यहि इत्याविका हि शिया हारते / शिया विशेषणमेतत् / तत्र क्रियाप्राधान्ये सति उपाधावित्यधिकारेण मृदातिरेकात् तायां प्राप्तायां सत्यां वचनमित्येके / एवं जिनदत्त एहि / गुरुदत्त तत्रैव लिष्ट / अरे विश्वभित्र मागाः / तात मुंदव / शिशो जैनेंद्रमधीव / गौर्याहि / द्विवचने -हंसौ रमेथां / स्तनौ वसंथां / कुमारौ स्वैरं क्रीडतं / कोकिलो कोकूयेथां / बहुवचनेअआर्याः श्रोतुमागच्छत / पुत्राः संपद्यध्वं / द्रुतं तपस्विनः क्षमध्वं / पादपाः फलत / इत्यादि नेयं / क्व पुनरिन् भवति 380 कर्मणीप / 1 / 4 / 1 / क्रियते साध्यते इति कर्म क्रियासाधनं / तत् त्रिविधं / निर्वत्यै विकार्य प्राप्यं चेति / तत्र कर्मणि इग् विभक्ती भवति / कुम्भं करोति / शरं लुनाति / आदित्यं पश्यति / तत् त्रिविधमपि पुनस्त्रिविधं 1 ईप्सितमनीप्सितमुदासीनं चेति। गुडं भक्षयति / अहिं लंघयति / बने व्याघ
Page #117
--------------------------------------------------------------------------
________________ - विभक्तयर्थः / एश्यति / ग्रामं गच्छन् वृक्षमूलान्युपसर्पत्ति / पुनस्तद् द्विविधमपि मुखममुख्य चेति / अज नयति प्रामं / गां दोन्धि पयः / पुनः सप्तधा च / तदुक्तं माप्यं विषयभूतं च निर्वत्यै विक्रियात्मकं / कर्तुश्च क्रियथा चाप्यमीप्सितानीप्सितेतरत् // 11 // इति / क्रियते फटः / कृतः कटः / शत्यः कटः / प्राप्तोदको प्राम इत्यत्र मिस्कृतहतसरविहितेऽभिधेयानावान्मिबैकार्थत्वाच्च न भवति / प्रधान चाभिहितमिति / 381 |haaNtraaNtrennaatidhinikssaasmyaabhishyopaadhii| 1 / 4 / 2 / हा अन्तरा अन्तरेण अति धिक् निकषा समया इत्येतैसिंज्ञकयोंगे उपाधौ पराथै ड्याम्मृदः इब् विभक्ती भवति / परार्थमुपकारकं विशेषणं अप्रधानं / प्रधान विशेष्यमुपकार्य / यदर्थमन्यदुपाधीयते स उपाधिः / दशाचितौ / हा देवदत्तं वर्तयते व्याधिः / अंतरा निषदं नीलं च विदेहाः / अन्तरेण पुरुषकारं न किंचित् / अतिवृद्धं कुसन्महरलं / धिम् देवदत्तमयशः प्रवृद्धं / निकषा पर्ववन्नदी / समया ग्राम प्रामाः / हा सात धिङ् मातरित्यादौ संबोधनतया विवक्षा न हादियोगे वाया इति नेब् भवति / चकारो.'नुक्तसमुच्चयार्थस्तेन बुभुक्षित न प्रतिभाति किचित् / वृणीष्व भद्रे प्रतिभाति यत्यामित्यादि सिद्धं / 1 / अस्य स्थाने महावृत्तौ बार्तिकमुपलभ्यते / मंतरांतरण योगे / 1 / 4 / 3 / इति सूत्रं च /
Page #118
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायां 382 / 'पर्यभिसर्वोभयस्तस्यैः / 1 / 4 / 3 / परि अभि सर्व उभय इत्येतैः शब्दैः तस्त्यांतोंगे उपाधौ इब् भवति । परितो ग्रामं वसति / अभितो प्रामं / सर्वतो ग्राम / उभयतो ग्राम व्नानि। उपाधाविति किं ? प्रधान बनादौ माभूत् / 383 | विरुक्तैरधोऽभिः / 1 / 4 / 4 / द्विरुक्तः कृतद्वित्वैः अधोध्युपरिभिः शब्दयोगे उपाधी इब् विभक्ती भवति / अवोधोग्राम प्रामाः / अध्यधिग्राम प्रामाः / उपर्युपरि आम ग्रामाः / द्विरुक्तैरिति कि ? उपरि शिरसः शिखा / 384 / कालावन्यभेद / 1 / 4 / 5 / काले अध्वनि च उपाधौ वर्तमानात् ड्याम्मदः अभेदे अत्यंतसंयोगे द्रव्यादिना योगे हन् विभक्ती भवति / मासं गुडापूपाः / कोश पर्वतः / अत्र द्रव्येनाभेदः / मासं कल्याणी / कोशं कुटिला नदी / अत्र गुणेनाभेदः / मासमधीते / कोशमधीते / अम्र क्रिययाऽभेदः / ताया ईपो वा प्राप्तौ-- ___385 / कमैवाधिशीस्थासः / 112 / 40 / अधिपूर्वाणां शीङ् स्था आस इत्येतेषां आधारो यस्तत्कारकं कर्म संज्ञमेव भवति / प्राममधिशेते / पर्वतमधितिष्ठति / प्रासाद्म्ध्यास्ते। क्वपुनर्भा विभक्ती भवति / संज्ञो भा दे, इत्यनुवर्तमाने 1 / अस्य स्थान हासिकं म्हावृत्ती। 2 / अस्यापि स्थाने वार्तिक / 3 / अस्य स्थान कालाध्यन्यविच्छे / 1 / 4 / 4 / इति सूत्र /
Page #119
--------------------------------------------------------------------------
________________ विभक्त्यर्थः / 119 383 / कर्तृकरणे' / 1 / 4 / 32 / कर्तरि करणे च कारके उपाधौ भा विभक्ती भवति / कर्तरि देवदतेन कृतं / गुरुदत्तेन भुक्तं / जायाभ्यां पच्यिते निस्वः / कन्याभ्यां कम्यते बुधः / शत्रुभिः प्रहता मूर्खः / करणे - दात्रेण लुनाति । परशुना छिनत्तिलोचनाभ्यां बाधते वाला शृंगारैईन्यते मनः / 387 / प्रकृत्यादिभ्यः / 1 / 4 / 33 / प्रकृत्या - दिभ्यो भा भवति / प्रकृत्याभिरूपः / प्रायेण वैयाकरणः / गोत्रेण काश्यपः / : 388 | सहार्थेन / 1 / 4 / 34 / सहार्थेन योगे उपायौ भा भवति / स च तुल्ययोगो विद्यमानता च / तत्र जात्यादिसंबंधे सति तुल्ययोगेवरसेन सह गौः 1 पुत्रेण सहागतः / पुत्रेण सह स्थूलः / पुत्रेण सह श्रीमान् / मातृ पितृभ्यां सह धनवान् / पुत्रैम्सह गार्गः / सचमा योगे सहैव दशभिः पुत्रैर्भारं वहति रासभी 1 386 / येनांगविकारेत्यभावौ / 1 / 4 / 35 / येन अंगविकारो विकृतत्वामित्वं भावोऽनेन प्रकारेण भवनं च लक्ष्यते तस्मादुपाधौ मा भवति / अक्षमा कारणः / पाणिना कुणिः / पादेन खजः / शिरसा खलतिः / इत्यंभावे श्रपि भवान् कमंड - 1 / श्रस्मिन् सूत्रे "भा" इत्यधिकं महावृती / 2 / अस्य स्थाने प्रकृत्यादिभ्य उपसंख्यानमिति वार्तिकं तच्च कर्तृकरणे भा / 1 / 4 / 29 / इत्यस्मिन् पूर्वतः माशब्दस्यानुवृत्ती सिद्धाय पुनर्भाग्रहणेन लभ्यते /
Page #120
--------------------------------------------------------------------------
________________ 120 जैनेंद्रमक्रियायां - लुना छात्रमद्राज्ञति / अपि भवान् अवदाताभ्यां नयनाभ्यां कुमारमैक्षिष्ट / छत्रचामरैरर्हतं श्रदधाति स्म / छात्रत्वादिप्रका रमापन्नो मनुष्यः कमंडल्वादिना लक्ष्यते / 362 | हेतौ' । 1 । 4 । 36 | हेतौ वर्तमानात् क्यास्मृदो भा भवति / दानेन कुलं / विद्यया यशः / कन्यया शोकः / चित्ताचित्ताभ्यां परिग्रहाभ्यां कृश्यते लोक / फलैर्भज्यते वृक्षः / 361 | संप्रदानेऽप् / 1 / 4 / 24 / संप्रदाने कारके अप् विभक्ती भवति / उपाध्यायाय गां ददाति / जिनदत्ताय कन्यां प्रवच्यति / मातरपितराभ्यां कशिपुं वितरति / शस्त्रे - यस्तोयं राति / देवदत्ताय श्लाघते / देवदवायापह्नुते / तुभ्यं रोचते मोदकः / मयं स्वाद धर्मः / देवदत्ताय शतं धारयति / देवदत्ताय राध्यति / देवदत्ताय प्रतिशृणोति / देवदत्ताय प्रतिगृह्णाति / देवदत्ताय क्रुध्यति / देवदत्ताय द्रुह्यति / 362 / तादर्थे / 1 / 4 / 25 / यन्निमित्तं किंचिद् त्रिवक्ष्यते तदर्थः / तस्य भावस्तादथ्ये / तस्मिन्नर्थे अविभ की भवति / रथाय दारुः / कुण्डलाय हिरण्यं / संयमाय श्रुतं धत्ते पुमान् धर्माय संयमं / // 1 / लौकिक फलसाधनयोग्यपदार्थों हेतुः कारणं निर्मित मित्यर्थातरं / 2 / अस्य स्थानं नास्ति सूत्रं परं अप्तदर्थिवलहिनसुखरक्षितैः । 1।3।31। अनंन तदर्थेऽविभक्त्या सवचनमेव काकमप् विभक्ती तदर्थं भवतीति / ,, -
Page #121
--------------------------------------------------------------------------
________________ विभक्त्यर्थः / 129 धर्मै मोक्षाय मेघावी घनं दानाय भक्तये // 1 // 363 / शकथनमःस्वस्तिस्वाहावषड्स्वधाहितैः । 1 । 4 । 26 | शक्तार्थैः शब्दैः नमस्स्वस्तिस्वाहा वषस्ववाहित इत्येतैश्च योगे उपाधौ अप् विभक्ती भवति / शक्तो जिनदत्त देवदत्ताय / मल्लो मल्लाय प्रभवति / नमोस्तु परमेष्ठिने / स्वस्ति मातृपितृभ्यां / इन्द्रद्राणीभ्यां स्वाहा / वषड् अग्निभ्यः / स्वधा उपाध्यायेभ्यः / हितं मातृपितृभ्यां / व्यस्य वा कर्तरीत्यतो वेति वर्ततमाने 364 | मद्रक्षेमायुः शंहितार्थाथैराशिष्यप् / 1 / 4 / 86 / मद्राः क्षेमार्थैरायुरार्थेः समर्थैर्हितार्थैश्च शब्दयोंगे उपाधौ वर्तमानात् ड्याम्मृदोर्वा 'ब्विभक्ती भवति श्राशीर्विषये पक्षे ता भवति / मद्रमस्तु जिनशासनाय / मद्रमस्तु जिनशास नस्य / भद्रमस्तु जैनाय / भद्रमस्तु जैनस्य / कल्याणमस्तु जैनस्य / क्षेममस्तु संघाय / क्षेममस्तु संघस्य / कुशलमस्तु संघाय । निरामयमस्तु संधाय / संघस्य वा / दीर्घमायुरस्तु भव्याय / बहुजीवितमस्तु भव्याय / भव्यस्य वा / शमस्तु प्रजाभ्यः / शुभमस्तु प्रजाभ्यः / शर्म अस्तु प्रजाभ्यः / प्रजानां वा / हितं 1 / अस्य स्थान- नमः स्वस्तिस्वाहास्वद्यालंक्यड्योग / 1 / 4 / 26 / इति / 2 / अस्य स्थाने अचाशिष्यायुष्य मद्रभद्रकुशलसुखहिताथैः / 1 / 4 / 77 / इति सूत्रं // 1
Page #122
--------------------------------------------------------------------------
________________ 112 कैमरा - भूयान्मित्राय / पथ्यं भूयान्मित्राय / हृद्यं भूयान्मित्राय / मित्रस्य वा / अर्थो भवतु जैनाय / प्रयोजनं भवतु जैनाय / कार्य भवतु जैनाय जैनस्य वा / क्व पुनः का 365 | कापादाने । 1 / 4 / 41 / अपादाने कारके का विभक्ती भवति / ग्रामादपैति / श्रामादागच्छति / पर्वतादवरोहति / श्रश्वाद्धावतः पतितः / गच्छतः सार्थादवहीनः / देवदत्तो जिनदचादागतः / मेषौ परस्परतो ऽपसर्पतः / श्रृंगारो जायते / वीजादंकुरो रोहति / तस्मादात्मानं प्रतिलभमानो निःसरतीति प्रतीयते / गंगा हिमवतः प्रभवति / महाहिमवतो रोहित् प्रभवति / तत्र प्रथममुपलभ्यमाना ततो निःसरतीति प्रतीयते / कुतो भवान् / पाटलिपुत्रात् / कुतो भवानागच्छति / पाटलिपुत्रादागच्छामीति प्रतीयते / गवेधुमतः शांकास्यं चतुर्षु योजनेषु / ततो निसृत्य गतेषु भवतीति प्रतीयते / कार्तिक्याः आमहायणी मासे / ततः प्रभृति मासे गते भवतीति प्रतीयते / अधर्माज्जुगुप्सते / श्रधर्माद्विरमति / अधर्मात् मीमांसते / धीमान् अधर्मो दुःखहेतुरिति बुद्धया ततो निवर्तते इति प्रतीयते / धर्मा प्रमाद्यति / भोजनात् पराजयते / अध्ययनात्परा भवति / भावेन ततोऽन्यो निभूय निवर्तते इति प्रतीयते / व्याघ्राद्विभेति / चौरेभ्यः त्रस्यति / चेतसः क्षोभपूर्वकं ततो निवर्तते इति प्रतीयते / चौरेभ्यः रक्षति / दस्युभ्यस्त्रायते / तदुपघातविषयप्रतिकारेण ततो निवर्तते इति प्रतीयते / यवेभ्यो गां वारयति / अकार्यात्
Page #123
--------------------------------------------------------------------------
________________ विभक्तयः सुतं वारयति / कूपादध प्रतिषेधयति / ततो निवर्तयतीत्यर्थः / कुशूलात् पचति / आगमाच्छंसति / ततो गृहीत्वेत्यर्थः / क्लाहकात् विद्युत् चोतते / ततो निसृत्य ज्योतिः विद्योतते / विद्योतमानं वा ततो निर्द्रावतीत्यर्थः / उपाध्यायादतर्धत्ते / उपाध्यायाल्लीयते / tto'dRshytyaa'paitiityrthH| माथुराः पाटलिपुत्रकेभ्यः आय्त्राः। देवदत्ताजिनदत्तः पटुः / अयमस्मानिलीयतेधिकः / अयमस्मादूनः / माथुरादयः पाटलिपुत्रादिभिः आध्यवादिना समृद्धास्ततोऽतिशयादिना धर्मेण विभक्ताः प्रतीयते / विभागश्चापायः / तद्विवक्षायामेव भवति / विवक्षांतरे तु यथाप्राप्तविभक्त्यो भवति / शृगं शरो जायते / अधर्म जुगुप्सते / शत्रन् पराजयते / ग्रंथिकस्य शृणोति / चौराणां विमेतीत्यादि / 366 / प्यखे कर्माधारे / 1 / 4 / 42 / प्यस्थ खे सति कर्मण्याधारे च कारके का भवति / प्रासादात्प्रेक्षते / आसनाद् प्रेक्षते । यागात् पेक्षते / अत एव वचनात् प्यवं द्रष्टव्यं / प्यख इति किं ? प्रासादमारुष प्रेक्षते / श्रासने निविश्य प्रेक्षते / कर्माधारे इति किं ? पात्राय प्रदाय गतः / ___367 / दिक्छब्दान्याचुय्वाहीतराराद्धहिर्युक्ते / 1 / 4 / 43 / दिक्शब्दैरन्यार्थैरञ्चुयु आ आहि इतर मारात् वहिम् इत्येत्तैः शब्दैर्युक्ते उपाधौ का विभक्ती भवति । दृशि दृष्टाः दिक्च्छन्दाः इति देशकालादिवृत्तावपि दिकच्छल्दा एवं अत एव शब्दशब्दोपादानं / पूर्वो
Page #124
--------------------------------------------------------------------------
________________ 124 जैनेंद्रपक्रियायां- ग्रामात् / अपरो ग्रामात् / पूर्वी वसंतात् / अपरो वसंतात् / अन्यार्थैः अन्यो देवदत्तात् / भिन्नो देवदसात् / अर्थान्तरो देवदनात् / अञ्जु - प्राभ्यामात् / प्रत्यस्यामात् / अवाग् आमात् / उदग्रयामात् / A-दक्षिणा ग्रामात् उत्तरा मामात् / श्रादि-दक्षिणाहि श्रामात् / उत्तराहि श्रमात् / इतरैतरो देवदतात् / श्रस्य द्वितीय इत्यर्थः / आरात् श्रारात् ग्रामात् / आरात् पर्वतात् / वहिस्- बहिर्ग्रामात् / 368 | स्तोकाल्पकृष्ट कतिपयाकरणे का वा' सत्त्वे । 1 | 4 / 46 / स्तोक श्रल्प कृच्छ्र इत्येतेभ्यो' सत्त्ववाचिभ्यः करने का विभक्ती वा भवति / पक्ष भा / स्तोकान्मुक्तः, स्तोकेन मुक्तः / अल्पेन मुक्तः / कृच्छ्रान्मुक्तः / कृ चच्छ्रेण मुक्तः / कतिपयेन मुक्तः / कतिपयान्मुक्तः / असत्त्व इति किं ? स्तोकेन विषेण हतः 1 366 | का चारादधैः / 1 / 4 / 52 / आरादर्थेदूरार्थैरंतरार्थैश्च शब्दैरसत्त्ववाचिभिर्युक्ते का भवति ता च / दूरं ग्रामात् / दूरं ग्रामस्य / दूरं ममाभ्यां / दूरं ग्रामयोः / दूरं ग्रामेभ्यः / दूरं मामानां / विप्रकृष्टं प्रामात् / विप्रकृष्टं ग्रामस्य / अंतरं ग्रामात् । अंतरं ग्रामस्य / अभ्यासं ग्रामात् अभ्यासं आमस्य / M क्व पुनरता - 1 / अस्य स्थानं दूरांतिकार्थैस्ताव । 1 | 4 / 42 / इति सूत्रं /
Page #125
--------------------------------------------------------------------------
________________ विभक्तयर्थः / 125 400 | ता शेषे / 1 / 4 / 68 / शेषे ऽर्थे विशेषे ता विभक्ती भवति / कारकाणामविवक्षा शेषः / ततो मृदर्थादतिरेकः स्वस्वाम्यादिर्वा / नटस्य शृणोति / अंधिकस्य शृणोति । स्वस्वाभिसंबंधसमीपसमूहार्विकारावयवस्थानादयस्तार्थाः / राज्ञः पुरुषः / मद्राणां राजा । प्रियाणां मधुरं वाक्यं कवीनां रसवद्वचः / गुरूणां वचनं हृद्यं साधूनामुत्तमं वचः // 1 // ग्रामस्य समीपं / मापाणां राशयः / वारीणां वीचयः / देवदत्तस्य हस्तः / गवां स्थानं / 401 / कर्तृकर्मणोः कृति / 1 / 4 / 76 / कर्तरि कर्मणि च कारके ता विभक्ती भवति कृति युक्ते / भवतामासि का । भवतां शायिका / स्त्रीलिंगे भावे पर्यायाईणोत्पत्ती गवुरिति / कर्मणि वर्षशतस्य पूरक: / पुत्रपौत्रस्य दर्शकः / अपां सृष्टा । पुरां भेत्ता / कृति किं ? कृतपूर्वी कटं / 402 / 'न तिलोकखार्थानाम् 1 । 4 । 82 | झि त ल उ उक खार्थ श्रात् इत्येतेषां प्रयोगे ता विभक्ती न भवति / कर्तृकर्मणोः कृतीति ता प्राप्ता प्रतिषिध्यते / झि ओदनं भुक्त्वा / शक्तून् पायं पायमादीयते / तत्कृतः कटो देवदत्तेन / - श्रोदनं पचति / चैत्यालयं कारयामास / u:कन्यामलंकरिष्णुः / धर्मे चिकीर्षुः / उक-प्राममागामुकः / 1 / अस्य स्थाने न शितलोकानां / 1472 इति सूत्रं / --
Page #126
--------------------------------------------------------------------------
________________ 126 जैनेंद्रप्रक्रियायां-- खार्थः-सुकरः को भवता / सुज्ञान तत्वं भवता / आनिति प्रत्याहारः / पूड्यजोः शान इत्यारभ्य तृनो नकारेण / लोकं पवमानः / वदिता जनापवादान् |वुन्न्-एधानामाहार्को व्रजीत / क्व पुनरीप् / 403 / ईवाधारे ऽच / 1 / 4 / 54 / कर्तुः कर्मणो वा क्रियाश्रयस्याधिकरणमाधारस्तत्र ईप विभक्ती भवति / तेभ्यश्चारादर्थेभ्यः । आसने आस्ते / स्थाल्यां पचति / गंगायां घोषः / गुरौ वसति / सिलेबु तैलं / दधिधु सामः / स्तनयोः पतिते नेत्रे नेत्रयोः पतितं मनः / भूभृत्सु पादपाः सन्ति सन्ति गंगासु वालुकाः // 1 // वातासु वर्तते बुद्धिः प्रियधर्मकथासु न / अन्यस्त्रीषु मनो याति कुलस्त्रीषु न गच्छति // 2 // तेभ्यः - दूरे प्रामस्य / अन्तिके ग्रामस्य / 404 / नः कर्मणि / 1 / 4 / 55 / तस्य इन्धिषयस्य कर्मणि ईब्विभक्ती भवति / व्याकरणमधीतमनेनेति वि. गृह्य - इन्पादित्यादिना इन् / अधीती व्याकरणे / आम्नीती छंदसि / परिगणिती वियद्गणित / क्तमहणं किं / कृतपूर्वी कटं / भुक्तपूर्वी ओदने / इन्ग्रहणं किंई अतिशयितो गुरूं देवदत्तः / -...- - - ... . . .--- --.. 1 / अस्थ साने ऽईयाधिकरण च / 1 / 41 44 / इति सत्रं / 2 / सस्य स्थान इविषयस्य क्तस्य कर्मांण ईवक्तव्या इति वातिक्ण्।
Page #127
--------------------------------------------------------------------------
________________ विभक्तयर्थः / 405 / हेतो तयुते / 1 / 5 / 56 / कर्मणा युक्त हेतो ईविभक्ती भ्व्ति। चर्मणि दीपिनं हति दंतयोर्हति कुञ्जरं / केशेषु चमरी हंति सीनि सीमलको हतः // 1 // 406 / यद्भाचा भाचगतिः । 1 / 4 / 57 / यस्य संबंधिनो भावात् क्रियातो भावान्तरस्य गतिः प्रतिपत्तिभवति तस्मिन् ईयिभक्ती भवति / गोषु दुधमानासु गतः / दुग्धास्वागतः / प्रसिद्धेन गोदोहनभावन गमनभावो गम्यते / एवं नांदितुर्येषु वाद्यमानेषु गतः / देवार्चनायो क्रियमाणायां आगतः / आश्रेषु कषायमानेषु गतः / प्क्वेस्स्वाग्त्ः। जातेविति क्रियासामर्थ्यात् गम्यत / गम्यमानोऽपि भावः सुबुत्पत्तिनिमित्तं भवति / यथा ग्रामे वृक्षः / वृक्षे शाखेति / 407 ता चानादरे ! 1 / 4 / 56 / यद्भावागावातरगतिस्तत्र ता भवति ईप् च अनादरे अवज्ञाने गम्यमाने / रुदतो लोकस्य प्राबार्जात् / रुदति लोके प्राबाजीत् / क्रोशतो बंधुवर्गस्य प्रान्नाजीत् / केशति बन्धुवर्ग प्राबाजीत् / किमपि बहूनां बदलामयं याति साधुमार्गेण / किमपि बहुषु वदत्सु याति साधुमार्गेण / तस्मिन्नाकोशलि तपसानादृत्य प्रात्राजीत् / कथं मनुष्याणां क्षत्रियाः शूरतमाः / अध्वगानां घावन्तः शीव्रतमाः / गवां कृपणाः गाः संपन्नक्षीरतमाः इति वा / जातिक्रियागुणैः 1 / अस्यापि स्थान वार्तिक /
Page #128
--------------------------------------------------------------------------
________________ जैनेंद्रपक्रियायां - | समुदायादेकदेशनिद्धरणं प्रतिसंवेधाववक्षायां ता भवति आधारविवक्षायां N च / यथा वृक्षस्य शास्त्र / वृक्षे शाखा इति / व्यस्य वेत्यनुवर्तमाने408 | तुल्यार्थै / 1 / 4 / 88 / तुझ्यार्थेरुपमेयवचनैर्युक्त उपाधौ उपमाने भा भवति ता च / मात्रा तुल्यः / मातुः तुल्यः / पित्रा समानः / पितुः समानः / देवदत्तेन सदृक् / देवदत्तस्य सदृक् / इचैनेनेति अनुवर्तमाने I 406 / काचते / 1 / 4 / 46 / शब्देन युक्ते का विभक्ती भवति इप्च / ऋत धर्मात्कुतः सुखम् / ऋते धर्म कुतः सुखम् / 12 410 / प्रथग्नाना भा छ / 1 / 4 / 7 / प्रधगुनाना इत्येताभ्यां युक्ते उपाधौ भा भवति का च / प्रथग् देवदर्शन जिनदन्तः / प्रथग् देवदत्तात् / नाना देवदशेन देवदत्तात् / 411 / बिना तिस्रः / 1 / 4 / 8 / विनाशब्देन युक्त उपाधौ अनंतरोक्ता भाकेपः विभक्त्यः भवति / विना ध्यानेन / विना ध्यानात् / विना ध्यानं कुतो मोक्षः / I 492 / 'ती सर्वाः प्रायः / 1 / 4 / 40 / हेतावित्यर्थनिर्दशपरानुर्तते / श्रयं तु शब्दनिर्देशः / हेतुः कारण निमित्तं प्रयोजनमिति पर्याय: / हेतुशब्दपर्यायप्रयुक्त हेत्वर्थे 1 / अस्य स्थाने प्रथचिनानानाभिर्भा वा 1 4 / 41 / इति / 2 / अस्य स्थाने का तौ / 1 / 4 / 35 / इति सूत्रं /
Page #129
--------------------------------------------------------------------------
________________ सकते हः / तहाचिनो ड्याम्मृदः सर्वाः विभक्त्यः प्रायेण भवति / धनेन हेतुना वसति / धनाय हेतवे वसति / धनादेतोर्वमति / धनस्य हेतोर्वसति / धने हेतौ वसति / एवं कारणनिमित्तप्रयोजनशन्दैरपि योगे नेयं / इत्याद्यनेकभेदभिन्नो विभक्त्यर्थोऽधिगंतव्यः / इति विभक्त्यर्थसिद्धिः / एवं प्रक्रियावतारे नामाद्वितीयं समाप्त / श्रय सवृत्तमनुवर्णयिष्यामः // तच्च सुबतत्वात् सुबंतपदाश्रितत्वाच्च पदविधिः / स च समर्थपदसंबंधित्वात् समर्थः / तत् सामथ्र्य द्विधा / एका भावो व्यपेक्षा च / तत्र प्रथगर्थानां परस्परसंबंधिनां पदानासेकार्थीभवनमेकार्थीभावः / समासो यः पदैरुच्यते स च "स" इति सामान्यसंज्ञां लभते / ह प य र ब द्वंद्वा इति विशेषसंज्ञाश्च / पदानां परस्परं प्रत्याकांक्षा व्यपेक्षा वाक्यविषया / तत्र हलिविधः / पूर्वपदार्थप्रधान उत्तरपदार्थप्रधान अन्यपदार्थप्रधानश्च / सत्र पूर्वपदार्थप्रघाने-अधि स्त्री / दुस् यवन / सु मन्द्र / निम् मक्षिका / निस् शीत / अति कंबल / इति पूज्यपाद / अनु रथ / अनु रूप / सह व्रत । प्रति अर्थ अनु ज्येष्ठ / सह चक्री । सह वृत्त / सह tRe / उप कुम्भ । सह प्राभूत ! इति स्थिते-अधिप्रभृतिभ्यः पूर्वपदेभ्यो झिभ्यः झेरुरित्युवचनसामर्थ्यादेकवचनं सु / स्त्रीशब्दात्सुम् / यवनादिम्यस्ता / मागे चानुप्रतिपरिणा इति अर्थशब्दादि / चक्रतृणाभ्यां त्ता। ग्रामृतशब्दादिप / mus
Page #130
--------------------------------------------------------------------------
________________ 130 जैनेंद्रप्रक्रियायांमुपेत्यधिकृत्य स इति संज्ञा क्रियते / पदाश्रयं कार्यमिदमित्युएस्थितमिदं परिभाषासूत्रं / HP समर्थ सदविधिः ! 1 / 3 / 1 / पदयोः पदानां वा यो विधिविधीयते स समर्थानामेव यथा स्यादिति सति सामर्थे द्विघा वाक्यपरिसमाप्तिर्लक्ष्यते लोकवत् / प्रत्येकं, समुदाये च / तत्र प्रत्येक तावत् देवदत्तगुरुदत्तजिनदत्ताः परिपाप्यतामित्युक्ते प्रत्येक परिधानक्रिया परिसमाप्यते न समुदाये / गर्गाः शतं दख्यताम् इति राजानो हिरण्यानो भवंति समुदायेन दण्डयंति न प्रत्येकं / तथा शास्त्रेऽपि क्वचित् प्रत्येकं परिसमाप्यते / यथा आदेंग' इत्याकारादिषु ऐप्संज्ञा न समुदाये / तथा सग्रंज्ञा समुदाये न प्रत्येकमिति समुदायस्य संज्ञायां सत्या-ह इत्यधिकृत्य 414 / झिआ supcyuuddhyrddhyrthaabhaavaatiitysNprtishbdaakhyaatipshcaadydhaayugptsNptsaaklyaaNs| 1 / 3 / 5 / सुविति सुबर्थोऽधिकरणादिः / न्युद्धिः द्धरमावः / ऋद्धिः विभूतेराधिक्यं / अर्थाभावः अमिणो ऽसत्व / अतीतिरतीतत्वं / असप्रति उपभोगादेवर्तमानकालप्रतिषेधः / शब्दस्य ख्या- ' तिः प्रथा / पश्चात् पाश्चात्त्यः / यथार्थाः योग्यतासादृश्यवीप्सोचरपदार्थानत्तिवृत्तयः / युगपद् युगपदर्थः / संपत् अन्यूनतं / साकल्यमनविशेषः / अन्तोऽभ्यासोऽवसानं च / एतेष्वर्थे 1 / अस्य स्थाने शिः vibhaktayamyAsayarthAbhAvAtItyasaMprativRddhizabdaprabhavapazcAdayadhAnuya'yogapadyasaMpatsAkalyAMtoksauM / / 3.5 / इति समं महावृत्ती --.---- - - -
Page #131
--------------------------------------------------------------------------
________________ सवृत्ते हः / 13.1 सम I वर्तमानं शिव सुब गर्यो बोनस स्पते / विवक्षायां 6 इति विशेषसंज्ञा च भवति / तत्र वेति विकल्पाविकाराभावादसति स्वपदवाक्ये तदर्थधातनोपायेनास्वपदविमहे खार्थः प्रदश्यते / स्त्रीषु वर्तते / यवनानां व्यृद्धिः / मद्राणां / मक्षिकाणामभावः / शक्तिस्वातीतिः / कंबलस्यायमकालः / पूज्यपादस्य शब्दख्यातिः / रथानां पश्चात् / रूपस्य योग्यं / व्रतस्थ सदृशं / श्रर्थमर्थं प्रति / ज्येष्ठानां अनतिक्रमः / चक्रिणा युगपत् / वृचस्य संपत् / तृणेन सह / कुंभस्य समीपं / प्राभृतमतं कृत्वेत्यवं हसंज्ञायां सत्यां-क्रुद्धत्सा इति भृतसंज्ञाप्रतिलभात् सु भ्रमृदोरिति सुप उप् / 415 / षोकं पूर्व ' / 1 / 3 / 106 / साधिकारे वया निर्दिष्ट पूर्व प्रयोक्तव्यं / इति श्रधिप्रभृतीनां पूर्वनिपातः / श्वति नप् / प्रो नीति प्रदेइश: / व्याम्मृद इत्यधिकृत्य पुनः स्वादिविधिः / / 416 / हात् / 1 / 4 / 166 / इस विधेरुत्तरस्य सुप उप भवति / अधि / 417 | नातोकायाः / 1 / 4 / 170 | हादकारांतात् परस्य सुप उप न भवति श्रमादेशस्तु भवति अकायाः / दुर्यवनं / सुमद्र / निर्मक्षिकं / निःशीतं / अतिकंबलं / इति पूज्यपादं ! अनुरथं / अनुरूपं / सहस्य सः / द्याविति 1 / अस्य स्थान दोक्तं न्यक् / 1 / 3 / 93 / पूर्व / 1 / 3157 // इति सूत्रद्वयं /
Page #132
--------------------------------------------------------------------------
________________ - - .... ती दुर्यवनामकृतं / 420 / 132 जैनेंद्रप्रक्रियाया-- वर्तमाने-- 418 / हेकाले / 4 / 3 / 248 / हसे सहस्य सादेशो भवति अकालवाचिनि धौ परतः / इति सादेशः / सनतं / प्रत्यर्थ / अनुज्येष्ठं / सबक्रि / सवृत्तं / सतृणं / उपकुंभ / समामृतं / एवं सर्वत्र सुप्सु योज्यं / 416 / 'भाया वा / 1 / 4 / 171 / हसावकारांतात् परस्या भाया अमादेशो वा भवति / दुर्यवनं कृतं / दुर्यबनेन कृतं / दुर्यवनाभ्यां, दुर्यवनैः कृतं / अकाया इति वचनात काया अन्न भवति / दुर्यवनात् / दुर्यवनाभ्यां / दुर्यवनभ्यः / 420 / ईपः / 1 / 4 / 172 / हादकारांतात् परस्या ईपो वा अमादेशो भवति / दुर्यवनं निधेहि / दुर्यवने, दुर्यवनयोः, दुर्यवनेषु निधेहि / 421 / स्थिन्वृद्ध्ः।1।4 / 173 / स्थिसंज्ञाया नदीलक्षणात् ऋद्धिलक्षणाच्च हादकारांतादीपो नित्यममादेशो भवति / एकविंशति भारद्वाजं / पंचाशतगौतमं / नदी-द्वियमुनं / सप्तगोदावरं / ऋद्धि- सुमद्र निधेहि / सुमगचं निधेहि // यावत् प्रोदन । यथा वृद्ध इति स्थिते-उभयत्र वाः / यावान् श्रोदनः / ये ये वृद्धा इति विगृह्य 422 / 'धाव्य्थैवानिवे।1।3।6। यायछु . / 2 / अमयोः स्थाने. - ईभयोनिभाषा / शव153 ! इति सूत्र : महावृत्तौ / 3) थाषयावधृत्यसादृश्ये / 1 13 16 : इति सूकमस्य स्थाने /
Page #133
--------------------------------------------------------------------------
________________ सवृते छः । 133 I यथा इत्येतौ शब्दौ सुतौ एवार्थेऽनिवार्थे च गम्यमाने सुतेन सह हसो भवति / प्रसक्तस्य परिमाणावधारणमेवस्वार्थः / सादृश्याभावो ऽनिषशब्दार्थः पूर्ववदन्यत् / यावददिनमातीन भोजय / यथावृद्धं साधूनचय // उत्तरपदार्थप्रधाने सूप प्रति इति स्थिते - सूपशब्दाद् खम् / प्रतिशब्दात्सुः / सुषस्य मात्रा इति विगृश्य - । 423 | प्रतिनाऽल्पे / 1 / 3 / 7 / प्रतिशब्देन अल्पेऽर्थे वर्तमानेन सुबतेन सुतं पूर्वपदं समस्यते / स इति सामान्यसंज्ञा ह इति विशेषसंज्ञा भवति / पूर्ववदन्यत् / सूपप्रति / एवं शाकप्रति / घृतप्रति / इत्यादि / 424 / परिणा स्य्यक्ष शलाका: / 1 / 3 / 8 / स्थिसंज्ञमक्षशब्दशलाकाशब्दौ च सुतं सुचंतेन परिणा सह समस्यते हसो भवति / स्थि एकेनेदं न तथा वृतं यथाजबे एकपरि / द्विपारे / त्रिपरि / चतुष्परि / अक्षेणेवं न तथा वृतं यथाजये अक्षपरि / शलाकया नेयं तथा वृत्तं यथा जये शलाकापरि / परिणेति किं / मा भूत् सुतमात्रेण / स्य्यादय इति किं ? पाशकेनेदं म तथा वृत्तं यथा जये / अन्यपदार्थप्रधाने नदीभिश्वेति वर्तमाने 425 | खो* । 1।3।18 / सुतं नदीवाचिभिः सुतैः 1 / अस्य स्थाने स्तोके प्रतिमा / 1 / 3 / 7 / इति सूत्रं / 2 / अस्य स्थाने परिणाऽक्ष शलाका संख्याः / 1138 / इति सूत्रं / सायन्यपवायें / 1 / 3 18 / इति सूत्रं / 3 / अस्य स्थाने - -
Page #134
--------------------------------------------------------------------------
________________ 134 जैनेंद्रपक्रियायां - सह हसो भवति खुविषये प्रतिपदे मात्र संज्ञा गम्यते । इति नित्यः सविधिः । सादृश्यमाणार्थकथनाय विग्रहः । उन्मत्तगंगा यस्मिन्निति उन्मत्तगंगं । लोहितगंगं । शनैगंगं । तूष्णींगंगं । एवं नामानो देशाः । केश केश । दण्ड दण्ड । इति स्थितेसर्वतो अस् । केशाश्च केशाश्च परस्परस्य ग्रहणं यस्मिन् युद्धे । दण्डाश्च दण्डाश्चान्योन्यमहरणं यस्मिन् युद्धे इति विगृष्ण 426 / 'झे ग्रहणे प्रहरणे च सरूपं युद्धे । 1।3।16। गृह्णति यस्मिन् तत् ग्रहणं । प्रहरंति येन तत् प्रहरणं ! जायें कर्मव्यतिहारे वर्तमाने ग्रहणे प्रहरणे च समानश्रुतिकं सुबत प्रत्यासत्त्या तत्रैव वर्तमानेन सुबतेन सह हसो भवति युद्धे ऽभि धेये । पूर्ववदन्यत् । सांत इति वर्तमाने - -- 427 1 इत्र । 42/201 | आयें यः सविधिरक्तः ततं इच् त्यो भवति । चकारः तिष्ठद्ग्बादिषु इजिति विशेषणार्थ: / परित्यकारस्य खं । 428 | इय्यात् ।4।3 268 इजितिय जुक्तस्तदंते यौ पूर्वस्य प्रायः श्रकारो भवति । ततः स्वादयः । केशेषु च केशेषु गृहीत्वा युध्यंते तत् केशाकेशीत्युच्यते । एवं कचाकचि । दंडैश्व दंडैश्च प्रहृत्य युध्यते तद् दंडादंड । मुष्टामुष्टि । प्राय इति किं ? अस्यसि । प्राय इत्यधिकारात् क्वचिदाकाशे न भवति ॥ इति हसः । - 1 / अस्य स्थाने तवेदमिति सरूपे 11 / 3 / 82 / इति सूत्रं ।
Page #135
--------------------------------------------------------------------------
________________ सबसे कः / 135 अथ स्स्ः। षसो द्विपकारः / पूर्वपदार्थप्रधान उत्तरपदाप्रपानोति / सत्र पूर्वपदार्थप्रधानो यथा- पूर्व काय इति स्थिते- पूर्वशब्दात्सुः / कायशब्दात् ङस् / पूर्व कायस्येति विगृहे-- 426 / पूर्वापराघरोत्तरमभिन्नांशिना / 113 // 67 / अंशोऽवयव एकदेशस्तद्वान् अंशी / पूर्वादीनि सुक्तानि अंशवाचीनि अंशिवाचिना सुबतेनाभिन्नेन सह षसो भवति / पूर्व्व्द्न्य्त्। पूर्वकायः / एवमपरकायः / अघरकायः / उत्त्र्काय्ः॥ अर्द्ध पिप्पल्या इति विगृह्य 430 / भर्द्धनप् / 1 / 3 / 68 / अर्द्धमित्येतन्नपुंसकलिंग अंशवाचि सुवंतं सुबंतनांशिवाचिना सह पसो भवति न cetsoM'zI भिन्नः / पूर्ववदन्यत् / खागोर्नीच इति प्रादशःप्राप्तः नांशीयसो बे-इति प्रतिषिद्धः / अद्धपिप्पली / अर्द्धकोशातकी / अर्द्धखट्वा / / उत्तरपदार्थप्रधानो यथा-धर्म श्रित इति स्थितेधर्मशब्दादम् / धितशब्दात्युः / धर्म श्रित इति विगृह्य 431 / 'इप्स्च्छ्रितादिभिः।1।3 / 22 / इचंत पूर्वपदं ताभ्यां प्राप्तापन्नाभ्यां श्रितादिभिश्च सुचतैः सह षसो मवति / पूर्ववच्छेवं / श्रितराब्दस्य क्रियावाचित्वादाच्यालगता / धर्मश्रितः । धर्मश्रिता / धर्मश्रितं / एवं दुःखातीतः / इत्यादि / / शंकुला खण्डवदिति स्थिते- शंकुलाशब्दाहा / खण्डवच्छब्दारसुः / 1 अस्य स्थान-स्पतच्छूइताप्तीतपतितगतात्यस्तः / 13 / 2 / . इलि सर्व म्हावृत्ती।
Page #136
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायांशंकुलया कृतः खंडवानिति विगृह्य. 432 / भा त्स्कृत्यार्थेनोनैः।1।3 / 28 / मांत मांतार्थकृतार्थया गुणोक्त्या अर्थशब्देन अन्नवाचिमिश्च सह पसो वा भवति / गुणोक्तन्मितोरुः / शंकुलाखंडः / वृनौ कृतशब्दार्थो ऽतर्भूत इति न कृतशब्दः प्रयुज्यते / एवं गिरिकाणः / क्षारशुक्ला / पदपटुः / धान्यार्थः / माषोनः / माषवि. कल: / / आत्मन् कृत / छात्र लून इसि स्थिते- आत्मन्छाशब्दाभ्यां त्ता। कृतलूनशब्दाभ्यां मुः। श्रात्मना कृतं / दात्रेण लूनं । इति विगृह्य 433 / साधनं कृता बहुलं / 1 / 3 / 30 / साधनं कारक क्रियानिर्वतके तद्वाचि मांत पूर्वपदं कृतेन सह षसो भवति भुल्ण्। शेष पूर्ववत् । नो मुदते खमिति नख / आत्म्कृत्। दानसूनं / एवं परकृतं / परशुछिन्न / / रथाय दारुः / कुंडलाय हिरण्यं / इति विगृझ 434 / अप्प्कातित्द्र्थार्थादिभिः।113131॥ प्रकृतिः परिणामि द्रव्यं / तत्राचिना सुचतेनोत्तरपदेन अर्थाद विकृत्तिवाचिपूर्वपदं अबतं. तदर्थशब्देन तदादिभिश्चान्यैः सह पंसी भवति / अन्यत् पूर्ववद् / रथदारुः / कुंडलहिरण्यं / एवं पित्रे इदं पित्र्थै। देवाय वलिः देव्व्लिः। प्रजाभ्यो हितं प्रजाहितं / इत्यादि / / वृकात् भीः । चौरेभ्यो भयमिति विगृह्य---- 1 अस्य श्यामे-भा गुरोक्न्यानोमः / 1 / 3 / 27 / इति सूच्। 2 / अम् तदर्थवालिआहतसुखरक्षितः / 1 / 3 / 31 / इति सूत्र्। - - -. -.- -.. .
Page #137
--------------------------------------------------------------------------
________________ सवृते षः / 137 435 / का भ्यादिभिः / 1 / 3 / 33 / कांतं पूर्वपदं भी इत्येवमादिभिः सुतैः सह यसो भवतेइ / पूर्ववच्छेष / वृकभीः / चौरभयं / मृत्युभयं // मोक्षस्य मार्गः / स्वर्गस्य सुखमिति विगृच्च- 436 / ता / 1 / 3 / 70 / ततिं पूर्वपदं सुचंतेन सह घसो भवति / पूर्वभियान्यत् / मोक्षमार्गः / स्वर्गमुखं / एवं जिनधर्मः / राज्ञः पुरुषः राजपुरुषः / एवं राज्ञः गोक्षीरं राजगोक्षीरं // अक्षेषु शौंड । पानेषु सैंडः इति विगृध- 437 / I शौडादिभिः / 1 / 3 / 35 / ईवंत / पूर्वपदं शौडादिभिरुतरपदैः सुतैः सह वसो भवति वा / अन्यत् पूर्ववत् / अक्षडः / पानशौंडः / एवं ऋद्धे धूर्तः ऋद्धपूर्तः / इत्यादि // नञ् गो / नम् अश्व / इति स्थिते नकार इत् नमो ऽनितिविशेषणार्थः / उभयत्रापि सुः / न गौः / न अश्वः / इति विगृक्ष - 438 / नम् / 1 / 3 / 35 / नमित्येतद् सुतं सुबंतेन सह बसो भवति / 436 / नञो ऽन् / 4 / 3 / 241 / नञः अनादेशो भवति धौ परतः / अनीति पुनरनादेशसामर्थ्यात् श्रचिनखं न भवति / श्रदोऽनने इति निर्देशात् सुडागमो न भवति / - 1 / अस्य स्थाने का मोभिः । 1 । 3 | 32 / इति सूत्रं / 2 / ईपू शौडेः 9 / 3 / 35 / इदमस्य स्थान सू ।
Page #138
--------------------------------------------------------------------------
________________ 138 जैनेंद्रपक्रियायां- अगी: / अनश्वः // इति सामान्यः // अथ यसः / यसो द्विप्रकारः / उत्तरपदार्थप्रधानः पूर्वपदार्थमघानश्चेति / तत्रोचरपदार्थप्रधानो यथा- पूर्व स्नातः पश्चादनुलिप्तः / इति विगृध440 / पूर्वकालैकसर्वजरत्पुराणनवकेवलं यश्चेकाश्रये । 1 । 3 | 42 / पूर्वः कालो यस्य स पूर्वकालः / द्वाचि एक सर्व जरत् पुराण नब केवल इत्येतानि च सुतानि सुबतैः सह यः संज्ञः सो भवति पसरच एकाश्रये समानाधिकरणे / पूर्ववदन्यत् / स्नातानुलिप्तः / एवं पूर्व कूष्टः पश्चात्नधिकृतः / एकश्च स पुरुषश्च स एकपुरुषः / सर्वे च ते देवाश्च ते सर्वदेवाः / जरती च सा गौश्च सा जरद्गधी / पुराणश्च स पुरुषश्च स पुराणपुरुषः / नवं च तत् अन्नं च नवानं / केवलं च तत् ज्ञानं च केवलज्ञानं / यसंज्ञायां पुर्व जातीय देशीय इति पुंवद्भावः / पसंज्ञायां च र्षेऽगुलेरित्यधिकृत्य गोरद्धृदुपीति टः सिद्धः / नीलं च तत् उत्पलं चेति विगृव 341 / विशेषणं विशेष्येणेति / 1 / 3 / 48 / अनेकप्रकाराधारतया प्रतीतं वस्तु विशेष्यं / प्रकारांतरेभ्यो व्यावृत्यैकत्र प्रकारे व्यवस्थापनप्रवणं विशेषणं / विशेषणवाचि सुतं विशेष्यवाचिना सुबतेन सह यसो भवति पसश्च एकाश्रये / पूर्वमिवान्यत् / मीलोत्पलं / एवं कृभ्यातिलः / कृष्णकम्बलः / इत्यादि / कडारश्च स जैमिनिश्च स इति विगृहे-यसे सति निरथं पूर्वनिपाते प्राप्ते : -
Page #139
--------------------------------------------------------------------------
________________ चेति विग्रहः / 3 / 33 पूरव्य सवृने र्स्ः। 442 / ये क्द्दाराद्य्:।1।3 / 126 / यसे कडारादयः पूर्व वा प्रयोक्तव्याः / इति विकल्पेन पर्वनिपातः / माहारजैमिनि: / मिविहारः // पूर्वपदार्थप्रधानो यथाक्षत्रियश्च स भीरुश्च स इति विगृष... 443 / कुत्स्योऽपापा कैः।1।3।45 / पापाणकवर्जितैः सुबतैः अर्थात् कुत्स्यनैः सह कुत्स्यबाचि सुबतं यसो भवति षसश्च एकाश्रये / पूर्ववदन्यत् / क्षत्रियभीरुः / भिक्षुविटः / वैयाकरणखसूचीत्यादि // विशेष्यत्वात् क्षत्रियादेरत्र प्राधान्यं / मयूरश्च स व्यंसकश्चेति विगृहे .444 / मयूरव्यंसकादयश्च / 1 / 3 / 63 / मयूरव्यंसक इत्यवं प्रभृतयः कृतवृत्तिपूर्वनिपाता निपात्यंते / मयूरच्यसकः / एवं धातृभ्यसकः / इत्यादि / / इति यसः / अप र्स्ः। रसस्त्रिविषः / द्वाद्विषयः, धुपरः, समाहारार्थश्चेति / तत्र द्विषये यथा-पंचन् कपाल इति स्थिते उभयत्रापि सुप् / पंचम कपालेषु संस्कृतमिति विगृह्य- संस्कृतेऽर्थे हृदुत्पत्स्यते तदुत्प पागेव 445 / स्थि: समाहारे घ्र्वाऽखी। शश44 / स्थिसंज्ञावाचि सुबतं सुबतेन सह षसो भवति यश्च. एकाश्रये 1 अस्य स्थाने-ये कडारा: 1313 / 104 / इति सूत्रं / . 21 अस्य स्थानेकुरस्यं कुसनः / 1 / 3 48 / पापाणके कुरस्पैः / 1 / 3 / 49 / इति सूत्रद्वयं / / 31 अस्य स्थाने विकसंख्य स्खौ।1।3 / 45 / संख्यादी रश्च! 113 / 17 / इति सूत्रद्वयं /
Page #140
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायां-- औ च परतः द्विषये समाहारे चार्थेऽभिधेये रसंज्ञकर न चेत्सोवं खौ भवति । यः पाठः । तत्रेति वर्तमाने - 446 / संस्कृतं भस्यः । 3 / 2 / 18 / तत्रेति ईप समर्थात् संस्कृतमित्येतस्मिन्नर्थे यथाविहितं त्यो भवति यत् तत् संकृतं भक्ष्यश्चद्भवति । प्राम् धोरण । सुप उप । जास्तु-- 147 / रापनपत्ये । 3 / 1 / 106 / रावनुबंतात् परो वः प्राग्वीयोऽपत्यवर्जितोऽजादिहत् तस्योप् भवति । इत्युप् । ततः स्वाद्य्ः। पंचकपालः पुरोडाशः । पंचमु गुरुधु भवः पंचगुरुनमस्कारः । / धुपरो यथा-पंचन् गो धन इति स्थिते- पंचनगोशब्दाभ्यां जम् । धनशब्दात् सुः । पंच गावो धनमस्थेति विगृह्य एकार्थमिति त्रिपदो ब्स्ः। धनशब्दे धौ-पंचन्शब्दस्य गोशब्देन षसो रसश्च । ततः 'गुलेरिति वर्तमाने गोरहृदुपीति टः सांतः । अवादेशः । धौ च सविधिः । धु च सविधा भवतीति नित्यः सविधिः । कि द्युः ? 44 | उत्तरपदं युः।3।1।127) से यदुत्तरपदं तत् शुसंज्ञं भवतीति घुः । pNcgvdhnH। एवं पंच गावः मिया अस्पेलि पंचगवमियः ! गायो सीदति त्त्ः। समाहारे- अनेकस्य कथंचिदेकत्वं समाहारः । तदर्थ यमा-पंचानां पूलानां समाहारः इति विगृप समाहारार्थे यसे रसे च सुप उम् |र्ः समाहारे "स्वय पानाधदिति स्त्रीलिंगस्वात् रादिति कोः । ऐडमित्यकारस्य एवं 1 अस्य स्थाने संस्कृतं मक्षाः । 3 / 2 / 15! सूर्य ।
Page #141
--------------------------------------------------------------------------
________________ सवृते य्ः। ततः स्वादिः / पंचपली / दशपूली / षण्मागरी । इत्यादि / इति र्स्ः। अथ ब्स्ः। वसश्चतुर्विधः / पूर्वपदार्थमधान उत्तरपदार्थप्रधान उभयपदाई प्रधान anypdaarthprdhaanshceti| तत्र पूर्वपदार्थप्रधानो यथा-आसन्नाः दशानामिति विगृख-अवान्यार्थे ऽनेक वमिति वर्तमाने 446 / संख्येये स्थिनास्मादूराधिकाध्यार्र्यादिख्द्दूव्।1।3।82 1 आसस अदूर आधिक अध्यई इत्येतानि अर्द्धपूर्वडडतानि झिसंझानि च सुबंतानि संख्येने वर्तमानेन स्थिसंज्ञानाचिना सह बसा भवाति / पूर्व्च्द्न्य्त्। स्थि. बादबहोरिति / डिति टेः ख / ततः स्वादयः / आसदशाः / एवं अदूरा दशानामिमे अदूरदशाः / अधिकारशाः / इत्यादि / उत्तरपदार्थप्रधाने यथा- द्वि दशन् इति स्मिते-द्विशब्दात् कालाध्वन्यभेदे इतीप् / दशनशब्दान्जम् / द्वौ वारौ दशति विगृह्य 450 / स्थि: सुज्बार्थे / 1 / 3 / 63 / सुज] वाऽत्थे च स्थिसंज्ञावाचि सुवंतं संख्येये वर्तमानेन स्थिसंज्ञाया अस्य स्थामे-सण्यये सस्थया झ्यासनादूरसंग / 113| 87 इति योगी म्हाय्लो। 2मस्थ स्थाने मास्यपरं सूत्र परभुपर्यष सूके संश्यामह गात सो विहितः / -- ..-....--
Page #142
--------------------------------------------------------------------------
________________ 142 जैनदप्रक्रियायां - चिना सुबन बसो भवति / सुजत्थों बारः काल इत्युच्यते / स चाभ्यावर्तमानया क्रियया सह संबध्यमानो द्विः संख्यायते / अत्र भवतिक्रियाभ्यावृत्तिः / दशभावो हि द्विरावर्तते / द्वयस्य पुनः पुनः पाठ आवृत्तिः / पूर्ववदन्यत् / स्थिबाद होरिति डः / डिति टेः खं च / बसस्याश्रयलिंगत्वात् त्रिष्वपि लिंगेषु नेयाः / द्विदशाः पुमांसः / द्विदशाः स्त्रियः / द्विदशानि वस्त्राणि / विशेतिरित्यर्थः / एवं श्रीन् वारान् दश त्रिदशाः / चतुरो वारान् दश चतुर्दशाः / पंचदशाः / इत्यादि // उभयपदार्थप्रधानो यथाद्विशब्दादे। | त्रिशब्दाज्ञ्जस् / द्वौ वा त्रयो वा इति विगृच सुज्वार्थे इत्यनेन वार्थे संशये विकल्पे वा बसो भवति / पूर्वबच्छेषं / द्वित्राः स्त्रियः / द्वित्राणि वस्त्राणि / श्रत्र संशय्यमाना विकल्प्यमाना वा पूर्वोत्तरपदार्था इत्यर्थः / अन्यपदार्थप्रधानो यथा-सु धर्म इति उभयत्र सुः / शोभनो धर्मों यस्येति विगृझ 451 / एकार्थं / 1 / 3 / 60 / एकः समानो ऽर्थो द्रव्यमधिकरणमस्य तदेकार्थं समानाधिकरणमनेकं सुबन्तं भवति वन्यार्थे ऽभिधेये / ततः सुप् / गुणस्निस्थि इति सुश 1 / अस्य स्थाने नास्ति किमपि सूत्रं / परं ईविशेषणं बहुत्री हौ / 1 / 3 / 101 / अनेन बहुग्रीदो वितस्य पूर्वनिपातो शापपति व्यधिकरणेऽपि यह मोहिभवतीति महावृत्ती तु मनेन समानाधिकरणः । अत्रान्यधिनेक वमित्यनेन व्यधिकरणस्तेन कंठे काल इत्यादयः सिध्यति / एवं च ईवंतस्य पूर्वनिपातविधायकं शाखं प्रत्याख्यातं /
Page #143
--------------------------------------------------------------------------
________________ सवृये बः / 143 केव s पूर्वनिपातः / स्वगामि लादानेति बसांतोऽन् / भस्येत्यावैकृत्य - एरित्यवं / सुधर्मा / सुधर्माणौ / सुधर्माण: / इत्यादि सुचर्मन्शब्दवत् / एवमनन्तधर्मेत्यादयः / दर्शनीया भार्या अस्य इति विगृश बसः सुबुप् / पुंवदिति वर्तमान452 / युक्तपुंस्कादनूरेकाऽप्रियादी स्त्रियां / 4 / 3 / 188 / उक्तपुंस्काद् परो यः स्त्रीत्यः ऊत्यवर्जितस्तदत्तशब्दः स्त्रियां वर्तमाने उदंतप्रियादिवर्जिते द्यावेकार्थे समानाधिकरणे पुंवद् पुंलिंगवद् भवति / इति दर्शनीया शब्दस्य पुंभावः / प्रो नपीति वर्तमाने - * 453 | स्त्रीगोनीचः / 1 / 1 / 13 / स्त्रीत्यांतम्य गोशब्दस्य च न्यग्भूतस्य प्रो भवति / इति भार्याशब्दस्य प्रः / दर्शनीयभार्यः / एवं शोभनभार्यः / चित्रा गावो वस्य स चित्रगुः / शबलगुः / इत्यादि / प्राप्तमुदकं मं / ऊढो रथो येन / उपहृता बलिर्यस्यै / उद्धृत ओदनो यस्याः / आसर्द्वितीयो यस्य / वीराः पुरुषाः यस्मिन् / इति विगृह्म श्रवान्यार्थेषु बसः / पूर्वबच्छेषं / प्राप्तोदको ग्रामः / ऊढरथो ऽनड्वान् / उपद्धतबलियेक्षी । उद्धृतोदना स्थाली / अत्र से कृते टाप् / श्रसिद्वितीयः पुरुषः / बीरपुरुषो ग्रामः / छत्र शेषाद्वेति कप्सतः / पकारो । 1 | आस्मिम् सूत्रे पुंवदित्यधिकं / अत्रतु पुंवदिति mizramatri'kAra सूत्रं /
Page #144
--------------------------------------------------------------------------
________________ 144 जैनेंद्रपक्रियायां - न कपीति विशेषणार्थः / उच्चैर्मुखं यस्य / आस्त क्षीरं यस्याः इति विगृध 454 | झिः / 1 / 3 / 61 / झिसं सुतं बसो भवति / उच्चैर्मुखः पुरुषः / श्रतिक्षीरा गौः / पश्चाद्वाप् / कण्ठे कालो यस्येति विगृप - वैयधिकरणे ऽपि ष्पन्द 455 / अथान्यार्थेऽलेकं / 1 / 3 / 86 / वाविभक्तयन्तवर्जितस्य अन्यपदार्थस्यार्थे ऽनेक सुवंत वसंज्ञः षो भवति / 456 | ईपोद्धलः / 4 / 3 / 155 / अकारांतात् हलंताच्च परस्या ईपोऽनुर् भवति यौ परतः / इत्यनुप् / कण्ठेकालः / उरसिलोमा / धर्मात्केवलादनिति वचनाद् त्रिषदोऽपि बसो भवति / श्रयः कालाः गोचरा यस्य तस् त्रिका लगोचरं द्रव्यं / एवं छोहिततक्षकप्रियः पुरुषः // इति बसः / अथ दंद्रः / द्वंद्वो द्विप्रकारः / इतरेतरयोगः समाहारश्चेति / तत्र प्रथग्भूतानामर्थानामेककालविषया कयाभिसंबंधेनान्योन्यानतिक्रमलक्षणोऽवयवप्रधान इतरेतरयोगः / स एव समुदाग्रप्रधानः समाहारः / तद्यथा- प्लक्षश्च न्यग्रोधश्चेति विगृह्य -- 457 / चार्थे इंदः / 1 / 3 / 66 / चक्रतोर्भश्चार्थस्वस्मिन्नर्थे वर्तमानमनेकं सुबन्तं द्वन्द्वसंज्ञः सो भवति / चत्वार 1 अस्य स्थाने वार्तिकं / 2 / अस्य स्थाने अन्यपदार्थेऽनेकं षं / 1 / 3 / 86 // इति सूत्रं /
Page #145
--------------------------------------------------------------------------
________________ सवृत्ते द्वंद्वः / श्वार्थाः / तत्र क्रमयइअउगपद्याभ्यामनियतानामर्थानामेकस्मिन् अध्यारोपः समुच्चयः / गामश्चं पुरुषं पशुमहरहर्नयमानो वैवश्वतो न तृप्यति मद्येनेव दुर्मदीति / प्रधानामवानविवक्षायामन्वाचयः भो पटो भिक्षामर यदि पश्यासे गां नयेति यथा / तयोश्धांतरेण प्रयोगादसामर्थ्याच्च वृत्तिर्नास्तीति / इतरेतरयोगे द्वन्द्वः / सुबु । द्वंद्वे विवेकमिति वर्तमाने 458 / अस्पान्तरं / 1 / 3 / 114 / द्वंद्वे से अल्पाक्षरं पदमेकं पूर्व प्रयोक्तव्यं / इति प्लक्षशब्दस्य पूर्वनिपातः / 1 -- 145 456 | शं वयलिंगं / 1 / 4 / 116 | द्वेऽबयवप्रधानलक्षणे धोरिव लिंगं भवति / इति पुलिंगं / द्वयर्थत्वाद् द्विवचनं / प्लक्षन्यप्रोधौ / एवं बहुत्वविवक्षायां बहुवचनं / धवखदिरपलाशाः / खमाहारविवक्षायां पाणी च पादौ चेति विगृ 460 / 'प्राणियगद्वंद्व एकवत्तुल्यं / 1460 | प्रास्यंगानां तूर्यांगानां च तुल्यानां द्वंद्व एकवद् भवति / 461 / द्वे घिस्वेकं / 1 / 3 / 112 / द्वंद्वे से घिसंज्ञ सुसंज्ञं चैकं प्रयोक्तव्यं / इति पाणिशब्दस्य पूर्वप्रयोगः / 462 / सनप् / 1 / 4 / 106 / स एकवद्भावो नपुंसकलिंगो भवति / इति नपुंसकलिंगं / पाणिपादं / एवं दंतोष्ठ । 1 / अन्य स्थान प्राणित्र्यसेनांगानां द्वंद्व एकवत् 18478 इति / 2 / अस्य स्थाने द्वंद्वे खु / 1 / 3 / 98 / इति सूत्रं / . 10
Page #146
--------------------------------------------------------------------------
________________ 146 जैनेंद्रप्रक्रियामां . शंखपरहं / भेरिमृदंग // कुंड च बदरं चेति विगृल---- 423 / अप्राणिजातः / 1 / 4 / 64 / प्राणिवर्जितद्वन्यजातिवाचिनां द्वंद्वो एकवद्भवति / पूर्ववदन्यत् / कुंडवदरं / धानाशाकुलि / / बदराणि च आमलकानि चेति विगृह्य---- 464 / फलसेनांगक्षुद्रजीवं बहाशं 1146 बहवोऽर्था अभिधेया येषां ते भाः। यही अंशा यस्य सः / फलांशः सेनांगांश: क्षुद्रजीवश्च बहोशो द्वंद्व एकवद्भवति / पूर्ववदन्यत् / यदरामलकं / एवं अश्वाश्च रथाश्च अश्वरयं / यूकाश्च रिक्षाश्च यूकारितं / / प्लक्षाश्च न्यग्रोधाश्चेति विग्रम- 465 / वा तरुमृगतृणधान्यपचि / 110 / तरुमृगतृणधान्यपक्षिवाचिनो ये बहाशाः तेषां बहाशानां द्वंद्व एकवद्भवति वा / प्लान्यग्रोधं / प्लक्षन्यग्रोधाः । धवखदिरं / धवखदिराः / एवं रुरुपषतं / रुरुपृषताः / कुशकाशं / कुशकाशाः / ब्रीहियवं / ब्रीहियवाः / हंसचक्रवाकं / हंसचक्रवाकाः / बहाशमिति किं ? प्लक्षन्यग्रोधौ // दधि च पयश्चति विगृल--- 466 / न दधिपयादिः / 1 / 4 / 103 / . - - 1 अस्य स्थान नास्ति सूत्र पर- या तरुमृगेत्यादिसूत्रे वेति व्यवस्थितविभाषातः कार्यास्द्धिः।2। अस्य स्थाने या तरुमृगतृ णधान्यव्यजनपश्वश्ववडवपूर्षापराधरोत्तरपक्षिणः / 1 / 4 / 88 / इति सूत्र / 3 / अत्र मादीनीति पाठशे महावृसौ /
Page #147
--------------------------------------------------------------------------
________________ सवृत्ते सामान्यसः / 147 दधिपय इत्येवमादिः कृतद्वंद्वो नैकवद्भवति // पूर्ववच्छेषं / दधिपयसी / दीक्षातपसी / श्रद्यवसाने / इति इंदः / सुबन्तसमुदाये ऽपि सविधिर्यथा - त्रिकाल गोचरानंत पर्यायोपचितजीवाजीवादिद्रव्यतत्वाधिगमसमर्थविज्ञान विशेष समर्थः / श्रयः काला गोचरा येषां ते त्रिकाल गोचराः / इति त्रिपदो बसः / न विद्यतेऽतो येषां ते अनंताः / इत्येषोऽपि यसः / अनंताश्च ते पर्यायाश्व ते अनंतपर्यायाः / इति विशेषपयसः / त्रिकालमोचराध ते अनंतपर्यायाश्च ते त्रिकाल / चरानंत पर्यायाः / इत्येषोष्पि यसः / त्रिकालमोचरानंतपर्यायैरुपचितानि त्रिकालगोचरातपर्यायोपचितानि / इति साधनं कृतेति षसः / जीव दिर्येषां तानि जीवादीनि / इति चसः / तानि च तानि द्रव्याणि च तानि जीवादिद्रव्याणि / इति यसः / त्रिकाल गोचरानंत्तपर्यायपचितानि च तानि जीवादिद्रव्याणि च तानि त्रिकालगोचरानंतपर्यायोपचितजीवादिद्रव्याणि / इति यसः / त्रिकालगोचरानंतपर्यायोपचितजीवादिद्रव्याणां तत्त्वं त्रिकालगोचरानंत पर्यायोपचितजीवादिद्रव्यतत्त्वं / इति षसः / त्रिकाल गोचरानंत पर्यायोंपचितजीवादिद्रव्यतस्वस्य धिगमः त्रिकालगोचरानंत पर्यायोपचितजीवादिद्रव्यत्तत्वाधिगमः / इति तासः / त्रिकाल गोचरानंतपर्यायोपचित्तजीवादिद्रव्यतत्त्वाधिगमस्य समर्थः / त्रिकाल गोचरानंतपर्यायोपचितजीवादिद्रव्यत स्वाधिगमसमर्थः / इत्येषोऽपि तासः / विज्ञानमेव विशेषः विज्ञानविशेषः / इति यसः / त्रिकालंगोच
Page #148
--------------------------------------------------------------------------
________________ 118 जैनेंद्रप्रक्रियायांरानंतपर्यायोपचितजीवादिद्रव्यतत्त्वाधिगमसमर्भः विज्ञानविशेष यस्य स भयति त्रिकालगोचरावंतपर्यायोपचितजीवादिद्रव्यतावाधिममसमर्थविज्ञानविशेषः / इति बसः / कोऽसौ श्रीवर्द्धमानः / एवं bhvyjnkrmlaakraavbodhnkrnykrryaadvaaddinkrprbhaasshtmithyaavaadaaNdhkaarH| भव्याश्च त जमाश्च ते भव्यजनाः / इति यसः ] कमलानां आकराः कमलाकराः / इति तासः / भव्यजनाश्च ते कमलाकराश्च ते भव्यजनकमलाफराः / इति यसः / भव्यजनकमलाकराणां अवयोधनं भव्यजनकमलाकरावबोधन / इति तासः / भन्यजनक्रमलाकरावबोधनं कुर्वतीत्येवं शीलाः भव्यजनकमलाकरावबोधनकराः / इति वागमिदिति षसः / नयाश्च ते फराश्च ते न्य्क्राः। इति यसः / भव्यजनकमलाकरावबोधनकरा नयकराः यस्य स भव्यजनकमलाकरावबोधनकरनयकरः / इति बसः / दिन करोतीत्येवं शीलः दिनकरः / इति याक्सः / स्याद्वादश्च स दिनकरश्च स स्याद्वाददिनकरः / इलि यसः / भव्यजनक्रमलाकरावबोधनकरनयकरश्चासौ स्याद्वाददिनकरश्च भव्य जनकमलाकरावबोधनकरनयकरस्याद्वाददिनकरः / इत्यपि यसः । भव्यजनकमलाकरावबोधनकरनयकरस्याद्वाद दिनकरस्य प्रभा भव्य नमकमलाकरावबोधनकर नयकरस्याद्वाददिनकरप्रमा: / इति तासः / मिथ्यावाद पांधकारः मिथ्यावादांधकारः / इति यसः / भब्यजनकमलाकरावबोधनकरनयकरस्यावादविनकरप्रभया प्र्त्ः। भव्यजनकमलाकरावबोधनकरनमकरस्याद्वादीदनकरप्रभातहतः / इति साधनं कृतेति स्स्स्ः। भव्य
Page #149
--------------------------------------------------------------------------
________________ सवृशे एकशेषः / 149 जनकमलाकरावबोधनकरनयकरस्याद्वाददिनकरमभामहसो मिथ्या. वादांधकारो येन स भव्यजनकमलाकरावबोधनकरनयकरस्याद्वाददिनकरप्रभावहतमिथ्यावादांधकारः / इति बस: / को इस श्रीशांतिनाथः / अथ द्वंद्वाफ्याद् एकशेषः / यक्रश्च कुटिलश्चेति विघहे हदसे प्रा नदण्नादः-- 467 / समानामेका शह / समानां तुल्यार्थानां शब्दानां चार्ये वर्तमामानामेफ एव प्रयोक्तव्यः / सुबुपमकृत्वैव द्वंद्वापवादोयमेकशेषः क्रियते / इति नात्राययवसुपो नाशः संभवति / वक्री कुटिलौ वा मयुज्यमानः शब्दोऽप्रयुज्यमानानां सब्दानां अर्थ जूते / इतरमा चार्थे वृश्ययोगादिति द्विवचनबहुवचनेऽपि भवतः / वको कुटिलौ वा / याक्यवद् धनकुटिलो इति न भवति / असश्च शकटाक्षः / अक्षश्च देवनाक्षः / अक्षश्च विभीतकाक्षः / इति विगृह्य. 468 / सुप्यसंख्येयः / 1 / 3 / 68 / सुपि सर्वत्र ये समा एकरूपाः शब्दास्तेषां द्वंद्वे प्रासे एक एब प्रयोक्तव्यः संन्येयवानि शब्दरूपं बर्जयित्वा / अक्षाः / एवं पादश्च पादश्च पादश्च पादाः। विशतिश्च विंशतिश्च विंशतिश्च रिशतयः / असंख्येय इति किं ? एकरच एकश्च / द्वौ च द्वौ ब स्वाभाविकत्वाभिधानस्यैकसेवामारंभः / 1 / 1 / 100 / इति योगस्तेन एकशेषविधिरव म विहितः! ..
Page #150
--------------------------------------------------------------------------
________________ 150 दा दिमाई द्वंद्वोऽप्यनभिधानान भवति / स च देवदत्तश्चेति विगृह्य--- 466 / त्य्दादेः। 113 186 | त्यदादिनाऽन्येन च सह त्यदादेवि प्राप्ते त्यदादिरेक एव प्रयुज्यते / तौ / अयं च देवदत्तश्च इमौ / त्यदादीनां मिथो यद् यद् परं तद् तदेवैक प्रयुज्यते / स च वं च युवां / त्वं च अहं च भावां // इति स्विधिसिद्धिः। -RKEER-- अथानुविधिः। क्वचित् सविधौ सत्यपि सुप् श्रूयते / स के सविषिरसविधिवत्यारेकोपजायते / तन्निवृत्यर्थः सुपोऽनुप् प्र्क्र्म्य्ते। स्तोक मुक्त । अल्प मुक्त / कृच्छ मुक्त / कतिपय मुक्त / दूर भागत / अतिक आगत । इति स्थिते-स्तोकादेः "स्तोकाल्पेत्यादिना का। दूरादे: "का चारादेर्थे" इति का / मुक्तागताभ्यो सुः / 470 / स्तोकारादर्थकृच्छं केन / 1 / 3 / 34 / स्तोकाराद् इत्येवमर्था शब्दाः क्तांताः कृच्छ्रशन्दश्च तांतेन सह समस्यते षसो भवति / इति षसः / सुपो धुमृदोरिति सुप उपि प्राप्ते-द्यावनुवित्यनुवर्तमाने 471 / कायाः स्तोकादेः।4।3।148 / स्तोकादेः परस्याः कायाः छौ परतोऽनुन्भवति / स्तोकान्मुक्त: / अल्पान्मुक्तः / कच्छान्मुक्तः / कतिपयान्मुक्तः / दूरादागतः / 1 / अस्य स्थाने - स्तोकांतिकार्थकच्छं तन / 3 / 3 / 34 // इति सूत्रं
Page #151
--------------------------------------------------------------------------
________________ संवृत्तेऽनुब्बिधिः / मंतिकादागतः // भोजम् कृत । अंभस् कृत / तपस् कृत / पज मत शति दियो ओजसादिमः फी भरणे या भा। कृतात्सुः / साधनं कृतेति षसः / सुप उपि प्राप्ते 472 / 'द mojsshoNbhstpo'jsH| 4 / 3 / 151 / ओजसादिभ्यः परस्य भैकवचनस्म घावनुब्भवति / श्रोजसाकृतं / सहसाकृतं । अंभसाकृतं / तपसाकृतं / अंजसाकृतं / तमजिस इत्येके / तेषां तमसाकृतं / / पर पद । आत्मन् पद इति स्थिते-परास्मन् शब्दाभ्यां "तादर्थे" इत्यम् / परस्मै पदं / आस्मने पदं / इति vigRe- अप्प्रकृतितदर्थादिभिरिति तादर्से षसः / सुप उपि प्राप्ते खाविति वर्तमाने 473 / के परास्मनः / 4 / 3 / 156 / परास्मन् शब्दाभ्यां परस्य रवेकवचनस्य द्यावनुब्भवति स्खौ विश्य । परस्मैपदं / आत्मनेपदं / एवं परस्मैभाषः / आत्मनेभाषः / साविति किं ? परहितं // अरण्य तिलक / त्वच सार / इति स्थिते- अरण्यादेरीप / तिलकादेवाः / अरण्ये तिलकाः / त्वनि सार इति विगृप 474 / खौ।1।3। 37 / खुविषये ईबंसं सुचतेन पसो भवति / ततः सुप उपि प्राप्ते 475 / ईपोऽद्धलः / 4 / 3 / 157 / अकारांतात / प्रस्थ स्थाने - भाया प्रोजस्सहाभम्तमांशसा / 4 / 3 / 122 / इति मन / 21 अस्य स्थाने - के खौ पराच्च / 4 / 3 / 126 / इति सूत्र्।
Page #152
--------------------------------------------------------------------------
________________ 152 जैनेंद्रप्रक्रियायां-- हलंताच्च मृदः परस्या ईपः खुविषये छौ अनुप् भवति / अरण्यतिलकाः / एवं अरण्येमाषकाः / वनहरिद्राः / त्वचिसारः / एवं इषदिमाषकाः / / स्तूप शाय, हषद माषक इति स्थिसे- स्तूपादरीप् । शाणांदः सुः / स्तूपे स्तूप शाणो दातव्य इत्यादि विगृध- साविति पः / सुबुपि प्राप्ते 476 / कारे ऽप्राचां ह्लि। 4 / 3 / 158 / प्रजानां रक्षार्थ राजे धम्य देय करः / अदंतात् हलंतच्च मृदः परस्या ईपोऽनुब्भवति हलादौ यौ परतः प्राचां देश कारविषयं / स्तुपेमान्न्ः। दृषदिमाषकाः / एवं मुकुटेकापणः / समिधिमाषकः / ईसाधनार्थयोवृत्तावतर्भावः / कार इति किं ? अभ्याहितपशुः / पानां इति कि ? यूथपशुः // मध्ये गुरुः / अन्ते गुरुः / इति विगृह्य-ईपलोण्डादिभिरिति षसः / मध्ये गुरुर्यस्य अन्ते गुरुर्यस्पेति वा बसः / सुप उपि प्राप्ते - 477 / मध्यांता गुरौ / 4 / 3.156 / मध्यांताभ्यां परन्त्याः IpI'nup भवति गुरौ धौ परे / मध्ये गुरुः / अंतेमुरुः // कंठे कालो यस्य । उरसि लोमानि यस्येति विगृध-avAnyArtha'nekaM बमिति बसः / ततः सुप उपि प्राप्ते - ___ 17 / अकामेऽमूर्द्धमस्तकात्स्वांगात् / / 33160 / मूर्द्धमस्तकशब्दवर्जितात् स्वांगवाचिनो मृदोऽद्धलंतात् परस्याः .... - -............1 अस्य स्थान कार प्रायः / 13 / 128 / हलि / 4 / 3 / 129 / इति मूत्रद्वय /
Page #153
--------------------------------------------------------------------------
________________ सवृत्ते ऽनुब्रिधिः / इंपोऽनुप भवति अकामे छौ परतः / कंठेकालः / उरसिलोमा / एवं बहेगडुः / शिरसिशिखा / अकाम इति किं ? मुखे कामो यस्य स मुखकामः / अमूर्द्धमस्तकादिति किं ? मूर्द्धशिखः / मस्तकशिखः // हस्ते बद्ध इति विगृह्य-ईपीडादिभिरिति षसः / हस्ते बंधो यस्य इति वा बसः / ततः सुप उपि प्राप्ते 476 / बंधे घत्रि वा। 4 / 3 / 161 / अदलंतात् परस्या ईपंः धनते बनातौ धौ परतोऽनुभति / / हस्तेबंधः / हतबंधः / एवं चक्रवकः / चक्रबंधः / धाति कि / हस्तबंधनं // स्तम्बे रमः / कर्णे जपः इति स्थिते वागमिआहिति नित्यः षसः / ततः उपि प्राप्त 480 / षे कृति बहुलं / 4 / 3 / 12 / अद्धलंतात् परस्या ईपः षसे कृदंते छौ अनुभवीत बहुलं / तेन क्वचित् प्रवृत्तिः / स्लम्बेरमः / कर्णेजपः / एवं भस्मनिन्हुतं / क्वचिदनवृत्तिः / मद्रचरः / ग्रामचरः / क्वचिद्विभाषा / सरसिरुहं / सरोरुहं / क्वचिदन्यदेव / हृदय स्पृशति इति हृदस्पृक् / पदसोमान्निशमन्यूषन्दोपन्यकन्शकनुदन्नासश्चाघे इति सदयस्य हृदादेशः / एवं दिवं स्पृशतीति दिविस्मृक् / हबर्थे ईए / तदनुप् c। विधेर्विवान बहुधा समीक्ष्य चतुर्विध बाहुलक वदति / खे शेते इति खशयः / खेशयः / क्लेइ शेते इलि - - - ---- 1 / अस्य कार्य पं कृति बहुलं / / 3 / 132 / अवस्थ. बहुलपदसामात् रूते। .
Page #154
--------------------------------------------------------------------------
________________ 154 जैनेंद्रप्रक्रियायांविलशयः / विलेशयः / यने वासि / वनवासि / मामे बासः मामवासः / इत्यत्रापि वामनिति सः / बुमि माला 481 / shyvaasivaase'kaalaat| 4 31167 / अकालवाचिनः परस्या ईपः शयवासिवास इत्यतेषु घुषु वानुन भवति / अकालादिति किं ? पूर्वादशयः / श्रद्धल इति कि? गुहाशयः / भूमिशयः // चौरस्य कुलं / दासस्य भार्या / दास्याः पतिरित्यत्रापि तासे कृते सुपि प्राप्ते 482 / तायाः shaape।4।3 / 171 / शापे आक्रोशे गम्यमाने तायाः द्यावनुब् भवति / श्राक्रोशः क्षेपो निंदा / अन्यत्र चौरकुलं / दास्भार्या। दासिपतिः // दास्याः पुत्रः दासिपुत्रः / वृषल्याः पुत्रः वृषलिपुत्रः / इत्यत्रापि तासे कृते सुबुपि प्राप्ते 483 / पुत्रे था / 4 / 3 / 172 / पुत्रशब्दे धौ परतः ताया वानुन् भवति शापे गम्यमाने / अन्यत्र दासिपुत्रः । वृषलिपुत्रः // वाचो युक्तिः / दिशो दंडः / पश्यतो हर इत्यत्रापि तासे सति ततः उपि प्राप्ते 484 / वाग्दिक्पश्यतो युक्तिदंडहरे 43173 / वागादिभ्यः परस्याः तायाः यथासंख्यं युक्तयादिषु घुषु अनुन् भवति / होतुः पुत्रः / होतुरंतेवासी / पितुः पुत्रः / पितुरते. 1 / अस्यापि कार्य बाहुल्यात् / 2 / मत्र "भाक्राश" इति महावृत्तौ / 3 / अस्य स्थान कार्तिक /
Page #155
--------------------------------------------------------------------------
________________ FJ सवृत्ते ऽनुब्विधिः / : वासी / इत्यत्रापि तासे कृते उपि प्राप्ते 485 / ऋतां विद्यायोनिसंबंधात् । 4 । 3 | 176 / ऋकारांतानां विद्याकृतात् योनिकृताच्च संबंधात् प्रवर्तमानानां संबंधन्यास्तायाः सामर्थ्यात् विधायोनिकृतसंबधनिमित्ते एव आब नुप् भवति / श्रन्यत्र भर्तृगृहं / भर्तृशिष्यः // होतुः स्वसा / होतृस्वसा / दुहितुः पतिः / दुहितृपतिः / इत्यत्रापि तासे उपि प्राप्ते486 | वा स्वसृपत्योः । 4 । 3 | 177 / विद्यायोनिसंबंधातौ प्रवर्तमानानां ऋकारांतानां संबंधिन्यास्तायाः स्वसृपतिशब्दयोयोनिसंबंध निमित्तयोध अनुभवति वा // मातुःस्वसा / पितुः स्वसेत्यत्रापि उपि प्राप्ते तंनैव विकल्पेनानुपि यदा उप् तदा- I 487 / मातृपितुः स्वसुः / 5 / 4 / 66 / मातृषितृभ्यां परस्य स्वसृशब्दस्य षत्वं भवति / इति षत्वं / यदा तु अनुप् तदा चानुत्रिति विभाषया षत्वं / मातृष्वसा / मातुःष्वसा / मातुःस्वसा / पितृष्वसा / पितुःष्वसा / पितुःस्वसा // माता च पिता च इति विगृष- द्वंद्वे से सत्यपि च कृते 488 | डान् वंडे / 4 / 3 / 178 | विद्यायोनिसंबंधात् प्रवर्तमानानां ऋकारांतानां यो द्वंद्वस्तस्मिन् पूर्वपदस्य DA. नादेशो भवति द्यौ / कारोऽत्यविध्यर्थः / नकारो रंतनिरासार्थः / मातापितरौ / एवं होता च पोता च होतापोतारी / नेष्टा च उद्गाता च नेटोद्वातारौ / होतापोतारी च नेष्टोद्वातारौ च होता 15.5. 1 एकवचनमावृती / 2 / अस्य स्थाने मानङ् द्वंद्वे / 4 । 3 | 138 / इति सूत्रं /
Page #156
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायापोतानेष्टोद्गातारः / 486 / "इंटे घिस्येकं / 1 / 3 / 112 / द्वंद्व स विसं सुसंज्ञं चैक पूर्व प्रयोक्तव्यं / इत्यत्रैकग्रहणात् बहूनामपि द्वंद्वो भवति / होता च पोताच नेष्टा च उद्गाता च होतृपादृनेष्टोद्दा तारः / होता च पोता च नेटोद्गातारौ च होतृपोतानेष्टोद्गातारः / धुरंत्यामिति विवक्षायां आकारः । 460 / अनेद्रादिषु देवतानां / 180 / अग्नेन्द्र इत्येवमादिषु देवतावाचिषु द्वद्वेषु डान् भवति / अग्निश्च इंद्रश्च अग्नेंद्रौ / अग्नाविष्णू / इन्द्रासोमौ। इन्द्राव्रुन्नौ। सूर्याच्ण्द्र्म्सौ॥ एतेविति किं ? सूर्य्च्न्द्री। 461 / पोम्व्रुन्नेऽग्नेरीः। 4 / 3 / 181 / आग्निशब्दस्य सोमवरुणयोदोर्देवताद्वंद्वे इंकारो भवति / अग्निश्च सोमश्च अग्नीषोमौ / आग्निश्च वरुणश्च अग्नीवरुणा / पोम इत्यत एव निपातनाद अग्नेरीत्वे सोमस्य षत्वं / 462 / pyvishvidne|4|3|182| अग्नरैपि विषये विष्ण्विवर्जिते द्यौ डानीकारश्च न भवति / अग्निश्च मरुच्च देवते अस्य आग्निमारुतं कर्म / अग्निश्च वरुणश्च देवतेऽस्याः आग्निवारुणो अनड्वाही / ऐपीति किं ? अग्नीमारुतौ / अग्नीवरुणौ / अविण्विद्रे इति किं ? आग्नावैष्णवं / आग्नेन्द्रं / इति श्रीजनद्रप्रक्रियावतारे तृतीयं सवृत्त समाप्त // 3 // 1 / अस्य स्थाने - इंद्रे सु। 113 / 98. / इति !
Page #157
--------------------------------------------------------------------------
________________ ह्द्विधाव्प्त्याधिकार्ः। अथ हृद्विधिः / M एरि श्रीधीरं सन्मति शंभु सिद्धं बुद्धं जितंद्रिय / वंद्य चतुर्मुम्न विष्णु वंदेहं लोकमंगलं // 1 // अथ सुवेतपदाश्रितस्वात् सुत्रते हृद्विकल्पः संक्षेपेणोपक्रभ्यते / हतो द्विविधाः / मृदादातरवृत्तयः स्वार्थिकाश्चेति / तत्रायाः द्विप्रकाराः / अनेकार्थाः एकार्थाश्चेति / अनेकार्थाः अणादयः / एकार्था इञादयः / स्वार्थिका अपि द्विप्रकाराः / प्रकृत्यर्थविशेषप्रकाशिनस्तावन्मात्रवृत्तयश्चेति / तत्राद्याः द्विप्र्काराः। मृदर्थप्रधानाः सुवर्थप्रधानाश्चेति / मृदर्थप्रधानाश्च त्थ्ण्द्दाद्य्ः। सुवर्थप्रधाना दियः / तावन्मात्रवृत्तयोऽपि पूर्वक्द् द्विप्रकाराः / तत्र मृदर्थप्रधानाष्टयणादयः / सुबर्थप्रधानास्तसादयः / प्रकृत्यर्थ एव ये भवति ते स्वार्थिकाः / / उपगोरपत्यमिति विगृषापत्याविवज्ञायां वाधात् समर्थादिति प्राद्वारणित्येवमादिके चानुवर्तमाने 163 / तस्यापत्यं / 3 / 1 / 111 / तस्येति तासमर्थात् सूत्रे प्रथममुक्तादपत्यमित्येतस्मिन्नर्थे यथाविहितं अणादयस्त्या भवंति वा / यो यतो विहितः स तती भवतीत्यर्थः / वेत्थधिकाराद् वाक्यमपि साधु भवति / तत्र सामान्यचोदनाश्च विशे
Page #158
--------------------------------------------------------------------------
________________ 158 जैनेंद्रमक्रियायांपेष्ववतिष्ठते इति तस्य विशेषेभ्यस्तांतेभ्यो यथाविहितं त्यो भवति / कोऽसौ त्यः / "त्या" पर: "हृतः" इत्यधिकृत्य___564 / प्रागद्रोरण / 3 / 1 / 12 / दोः प्राग येऽर्थाः वक्ष्यते तेषु त्यः परो हृत्संज्ञकः अपिणत्यधिकृतो वदितव्यः / तेनोक्तार्थत्वात् अपत्यशब्दस्य निवृत्तिः / णकार इत्संज्ञः णित्यच इति हृत्यक्ष्वादरिति विशेषणार्थः / कृद्धत्साः इति मृत्संज्ञा / सुपो धुभृदोरिति सुयुप् / यत्ये तदादिगुरिति गुसंज्ञायां-गोः मृजेरेबित्यधिकृत्य-मिगत्यच इत्यनुवर्तमाने 465 / त्य्स्वादेः। 5 rA5 / गोरक्ष्वादेरचो हति मिणति परत ऐप भवति / स्वासन इत्युकारस्य औकारः / स्वादारधे इति पदत्व प्राप्ते यांचे भ इति भत्वात्-मस्येति हृतीति च प्रस्तुत्य - ___466 / कवोरोऽस्वयंभुवः / 4 / 4 / 147 / कद्रूशब्दस्य उपर्णीतस्य च गोर्मस्य ओकारादेशो भवति इति परतः स्वयंभुशब्द वर्जयित्वा / इत्युकारस्यौकारः / अवादेशः / ततः स्वादिः / औपगवः / एवं कापरवः / स्त्रियामिल्टिदाणनित्यादिना की भवति / औपगी / हृद्विवक्षायां 467 / पौत्रादि वृद्ध / 3 / 1 / 112 | परमप्रकृते. रपत्यवतो यदपत्यं पौत्रादि तत् युद्धसंज्ञ भवति / उपगोरपत्यं 1 / अस्य स्थाने हत्यचामादेः / 5 / 2 / 5 इति सूर्य / 25 कद्रशब्दस्याप्युवर्णातवेन सिद्धे पृथक्वचनं ढे सापवादार्थ / कशब्दश्च उश्च कद्रवी तयोः /
Page #159
--------------------------------------------------------------------------
________________ I हृद्विवावपत्याधिकारः / 159 वृद्धमित्येवं विगृझ-पौत्राद्यपत्यमा परमप्रकृतेः पूर्वेषामपत्यं भवतीति तत्संबंधविवक्षायामनंतरादिभ्योऽपि त्यः प्राप्तः स श्रद्यान्मूलप्रकृतेरेवेति नियमान्निवर्तते / पुनरनेन त्यप्रसंगे एक इत्यनेन नियम्यते ततः उपगोरे अव भवति / औपगवः / एवं कामटवः / युवापत्य विवक्षायां 468 / 'सति वंश्ये युवाऽस्त्री / 3 / 1 / 115 / वंशे भवो वंश्यः पित्रादिरात्मनः कारण / पौत्राददत्यं चतुषविकं स्त्रीवर्जितं सति जीवति वंश्ये तद् युवसंज्ञं भवति / उपगोरपत्यं युवेति विग्रहे I 466 / ततो यूनि / 3 / 1 / 114 / ततो वृद्धत्यांतात् यून्यपत्ये विवक्षिते सत्याद्यात् वृद्धप्रकृतेरेक एव च त्यो भवति / त्ययुवापि नियमः / ततो न परमानंतरयुवप्रकृतेर्भवति / श्रपगवशब्दादकारांतात् तस्यापत्यमिति प्रस्तुत्य - I 500 | इञतः / 3 / 1 / 116 / अकारांतान्मृदस्तासमर्थात् अपत्ये ऽर्थे इन् त्यो भवति / अणोपवादः / त्रकार ऐत्रर्थः / पूर्ववदन्यत् / औपगवर्भुवा / दक्षस्थापत्यमिति पूर्ववदिल् । एरित्यखं / दाक्षिः / स्त्रियां - TH 501 | 'तुरितः / 3 / 1 / 75 / नृजातिवाचिनः इतः स्त्रियां ङीर्भवति / दाक्षी / दक्षस्यापत्यं वृद्धमिति वृद्धापत्यवि -------------------- 20 1 / श्रस्य स्थाने जीवति तु वंश्ये युषाऽस्त्री / 3 / 1 / 81 / इति सूत्रं / 2 / अस्य स्थाने अवाहवादेरि / 3 / 1 / 85 / इति महावृत्ती, 3 / अस्य स्थाने इतो मनुष्यजातेः / 311/55 / इति महावृत्ती -
Page #160
--------------------------------------------------------------------------
________________ Ft. . . . 160 जैनेंद्रप्रकियायां / . : : वक्षायां पूर्ववद प्रकृतित्यनियमान्मूलप्रकृतेरेव दक्षशब्दादिव. भवति / दाक्षिः / दक्षस्यापत्यं युवेति यून्यपत्ये विवक्षिते ततो यूनीति नियमान्नडादिभ्यः फणू इत्यधिकृत्य - 502 / य्चिनोः।3।1।132 / यजंतादिअंताच्च वृद्धे वर्तमानाद्यन्यपत्ये फण् भवति / णकार ऐबर्थः / ___ 503 | फहखछघ आयनेपीनीयिय् / 5 / 1 / 2 / फदखछध इत्येतेषां वर्णानां गोनिमित्तभूतानां यथासंख्यं श्रायन् ... ! eya In Iy iy ityete आदेशा भवति / इति फस्यायन् / एरित्यखं / णत्वं / दाक्षायणः / गर्गस्यापत्यमिति विगृह्य पूर्ववदिशादिः / गार्गिः / गर्गस्यापत्यं वृद्धमिति विगृह्य-- 504 / गादेयञ् / 3 / 1 / 136 / गर्गादिभ्यो वृद्धेऽपत्ये विवक्षिते या भवति / पूर्ववच्छेषं // गाय / गाग्यौं / बहुपु-बहुम्वस्त्रियामिति वर्तमाने 505 / याजोगोपवनादेः / 1 / 4 / 158 / यांतस्य इअंतस्य च बहुल्ने गोत्रे वर्तमानस्य यस्त्यस्तस्यास्त्रियामुम्भवत्ति गोपनादिभ्यो विहितं वयित्वा / गर्माः / स्त्रियां 506 / योऽपावटात् / 3 / 1 / 11 / यत्रंतात् लियां वर्तमानात् छीर्भवति न चेत् स यञ् षकारादवटशब्दाच्च परो भवति / इति ए ड्यामिति स्व / 1 / अस्य स्थाने श्रायनयानीयियः पठखछी त्यादीनां 5 / 1 / 2 / इति / 2 / अस्य स्थान इञो पढ्वचः प्राध्यभरनेषु / 1 / 41 . 137 / न गोपधनादेः / 1141138 / इति मत्रद्वयं / 17 .--.--.