________________
जैनेंद्रमा कया मां
I
जरायाः । जराभ्यां । जराम्यः । जरसः, जरायाः । जरसोः, जरयोः । वरसां, जरायां । जरासे, जरायां । जरसोः, जरयोः । जरासु । सर्वादेरपि टापि कृते दयाशब्दवदन्यत्रामूङितः । सर्वा । सर्वे । सर्वाः । हे सर्वे । हे सर्वे हे सर्वाः । सर्वाम् । सर्बे । सर्वाः । सर्वया । सर्वाभ्यां । सर्वाभिः । बिल्लु — "सोर्टि" "थाडाप" इति च प्रस्तुत्य
I
1
t
|
२२४ | 'स्नेः स्याद् प्रथ । ५ । २ । १९८ । स्निसंज्ञकादाता उत्तरस्य जितः स्थाडागमो भवति प्रादेराश्च पूर्वस्यापः । सर्वस्यै । सर्वाभ्यां । सर्वाभ्यः । सर्वस्याः । सर्वाभ्यां । सर्वाभ्यः । सर्वस्याः । स्वयोः । आमि । आम्यात्स्नेः डिति मुद् । 1 सर्वासां । सर्वस्यां । सर्वयोः । सर्वासु । एवं विश्वादीनामुमयशब्दवर्जितानां उत्तरशब्दपर्वतानां रूपं नेयं । त्यदादीनां तु स्वादौ दास्ये पररूपत्वे दापि च कृते सर्वाशब्दवत् योज्यं । स्था । त्ये | त्याः । इत्यादि । सा । से । ताः । इत्यादि । अदसः पूर्ववदौत्यादिनिपातनं । असौ । अन्यत्र त्यदादित्वादत्वे कृते सर्वाशब्दवत् । अम् । अमूः । हे असेी । हे श्रम्। हे श्रमूः । श्रमूं । अम् । अमूः । श्रमुया । अमूम्यां । अमृभिः । अमुष्यै । श्रभ्यां अमूम्बः 1 अमुष्याः । अमूभ्यां । अमूभ्यः । श्रमुष्याः । अमुयोः अभूषां । अमुष्यां । अमुयोः । भ्रूषु । इदमः स्वादयः । सौ" इदमो मः" इति मकारस्य मकारादेशः ।
1
१। अत्र स्नेः स्थाने सर्वनाम्नः इति । तुल्यमन्यत् ।
५८
1