________________
अजंता: स्त्रीलिंगाः ।
परतः । केरेङः इति केश्व खं । हे दये । हे दये । हे दयाः । पूर्वोऽमीति पूर्वत्वं । दयां । दये। शसीति दीत्वं । दयाः । २२९ । शिवाः । ११४३१०० । चि परतः गोरावतस्य एत्वं भवति । इति एत्वमयादेशः । दवया । हलादावविशेषः । दयाभ्यां । दयाभिः । वित्सु वचनेषु सोति वर्तमाने
૧૭
२२२ | थाडापः । ५ । २ । ११७ ! आवंतस्य गोर्नि मित्तभूतस्य ङितः सुपो थाडागमो भवति स च दिदादिरिति परस्यादौ भवति । टकार श्रादेशविध्यर्थः । एच्यैप् । दयायै ! दयाभ्यां | दयाभ्यः । दयायाः । दयाभ्यां । दयाभ्यः । दयायाः । "टि चापः" इति एत्वमयादेशः । दययोः । श्रमि लम्बामित्यादिना नुद् । दयानां । दयायां । दययोः । दयासु । एवं शालामालाशुक्लादयो नेयाः । जराशब्दस्याजादौ विशेषः । अन्यत्र दयाशब्दवत् । “रोच्युः” “ वास्येयें। टीति" च वर्तमाने
२२३ | अराया ङस् । ५ । १ । १७६ । जराशब्दस्य गोर्निमित्तभूतेऽजादी सुपि परतो वा उसादेशो भवति । इकारों ऽत्यविध्यर्थः । जरा । जरसौ, जरे । जरसः, जराः । हे ज़रे । हे जरे, हे जरसे । हे जराः, हे जरसः । जरसे, जरां । जरसौ, जरे। जरसः, जराः । जरसा, जरया । जराभ्यां । जराभिः । जरसे, जरायै । जराभ्यां । जराभ्यः । जरसः,
I
१। अस्थ स्थाने "अराया वाऽसङ् । ५ । १११६० । इति स