________________
जैनेंद्र प्रक्रियायां
हलादावविशेषोऽजादाववादेशः । गौः । गावौ । भावः ।
1
इत्यादि नेयं ।
५६
इत्यजंताः पुंलिंगाः ॥
अथाजंता: स्त्रीलिंगा उच्यते । तत्राकारांतो ऽप्रसिद्धः । तत्रा - कातिस्तु दयाशब्दः । स्याम्मृदः स्त्रियामित्यधिकृत्य
२१७ | जातां टाप | ३ | १|४| अज इत्येवमादिना - मकारांतानां च स्त्रियामभिधेयायां ये सृदस्ततष्टाप् भवति । इति दय इत्यतष्टाप् । टपकारयोरित्संज्ञा । टकारष्टापूडापोः सामान्यग्रहणाविधातार्थः । पकारः सामान्यग्रहणार्थः । स्वेऽको दीः । द्वयोरेकः । दया इति स्थिते स्वादयः ।
२१८१* हल्ङ्याब्यः सुसिप्त्यनच् । ४ । ३ । ६३ । हलंताद् ङी चाप च यो दोस्तदंताच्च परेषां सुसिप्लीनां अनचां खं भवति । दया । कारयोः "जसः शी" इति वर्तमाने
२१६ | आप श्रतः । ५ । १ । १५ । गोराबंतात् उत्तरस्य औकारस्य शीत्ययमादेशो भवति । शकारः शीम्वोरिति विशेषणार्थः । श्राप् । दये । जसि स्वेको दीः । दयाः । किसंबोधने"वह शयेत्" "टि चापः" इति च प्रस्तुत्य
}
२२० | कौ । ५२ । १०८ । आवंतस्य गोरेन् भवति कौ
१ । अस्य स्थाने "अजायतष्टापू । ३ । १ । ४ । इति सू । २ मस्मिन् सूत्रे हल्यापो" इति पाठो महावृत्तौ । ३। अत्र “श्रोतः स्थाने श्रद्धो वर्तते महावृत्तौ