________________
अंजताः पुंलिंगाः । अतिहेः । आतहम्यां । अतिहेभ्यः । अतिहेः । अतिहयोः । अतियां । श्रीतहयि । अतिहयो । प्रतिहेषु । एवं सेपरमशब्दा।
ओकारांतः उभयलिंगो गोशब्दः । ततः स्वादयः । एर्धे इत्यधिकृत्य--
२१४ । भोतो णित् ।।१। ७१। ओकारात्परं धं गिद् भवति । णिद्वद्भावस्य प्रयोजनं नित्यच इत्यैप् । गौः । गावौ । गावः । हे गौः । हे गावी। हेगावः । वाम्शसोरिति च प्रस्तुत्य. २१५ । श्रोतः । ४।४ । ७६ । ओकारांतस्य गोराकारांतादेशो भवति श्रमशसोः परतः । गां! गावौ ।गाः। गवा । गोभ्यां । मोमिः । गवे | गोभ्यां । गोभ्यः । गोः । गोभ्यां । गोभ्यः । गोः । गयोः । गवां । गवि । गवोः गोषु । एवं घोशब्दः। ऐकारांतः पुलिंगो रैशब्दः । ततः स्वादयः। “सुप्याष्ट्न" इत्यविकृत्य. २१६ । रायः स्भि।५।१।५६ रैशब्दस्य गोराकारो भवति सकारादौ भकारादौ च सुपि परतः । सः। रायौ । रायः । राये । रायो । रायः । राया। राभ्यां । राभिः । राये । राभ्यां । राभ्यः । रायः । राभ्यां । राभ्यः। रायः। रायोः । रायां। रायि । रायोः । रासु । औकारांतः पुलिंगो ग्गौशब्दः । ततः स्वादयः ।
१ । अस्य स्थान-गोर्णित । ५११।६७ । इति सूक्ष। २१ अस्य स्थाने भायो बलि १५।१।१४४ ) इति सूत्रं ।