Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 1
________________ २६ श्री पूज्यपादाय नमः दुस सनातनजैन ग्रंथमाला 1. 'પ प्राचार्यवर्य श्रीगुणनंदिविरचिता 'जैनेंद्र प्रक्रिया | S सर्वाय नमस्तस्मै वीतशाय शांतये । येन भव्यात्मनश्वतस्तमस्तोमश्चिकित्सितः ॥ १ ॥ ८०५ क ७३ श्रथ प्रत्याहारक्रमो ऽनुवयते--- : अ इ उ य् । ऋक् । ए ओ ङ् । ऐ औ च् । हव बर लग्। ञ म ङ ण न म् । झ भ ञ् । घ ढ ध घ् । ज थ ग ड द ए । ख फ छ ठ थ च ट ल व् क प यूषसः क प र् । ल् । इति प्रत्याहा -- रसूत्राथि' । उक्तं चस्युस्त्रयोदशसूत्राणि तावंत धानुबंधकाः । षट् चत्वारिंशतो वर्णाः प्रत्याहारस्य संग्रहे ॥ इति सर्वे वर्णाः अलित्युच्यते । तत्कथं १। महावृत्तिपचयस्त्वादिषु पाणिनीयप्रत्याहारसूत्रक प्रत्याहा सूत्राणि वर्तते ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 160