Page #1
--------------------------------------------------------------------------
________________
२६
श्री पूज्यपादाय नमः
दुस
सनातनजैन ग्रंथमाला 1.
'પ प्राचार्यवर्य श्रीगुणनंदिविरचिता
'जैनेंद्र प्रक्रिया |
S
सर्वाय नमस्तस्मै वीतशाय शांतये ।
येन भव्यात्मनश्वतस्तमस्तोमश्चिकित्सितः ॥ १ ॥
८०५ क
७३
श्रथ प्रत्याहारक्रमो ऽनुवयते---
:
अ इ उ य् । ऋक् । ए ओ ङ् । ऐ औ च् । हव
बर लग्। ञ म ङ ण न म् । झ भ ञ् । घ ढ ध घ् । ज थ ग ड द ए । ख फ छ ठ थ च ट ल व् क प यूषसः क प र् । ल् । इति प्रत्याहा
--
रसूत्राथि' । उक्तं चस्युस्त्रयोदशसूत्राणि तावंत धानुबंधकाः ।
षट् चत्वारिंशतो वर्णाः प्रत्याहारस्य संग्रहे ॥ इति सर्वे वर्णाः अलित्युच्यते । तत्कथं
१। महावृत्तिपचयस्त्वादिषु पाणिनीयप्रत्याहारसूत्रक प्रत्याहा सूत्राणि वर्तते ।
Page #2
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां-- १।सात्मेतादिः ।११। इता सहोच्चार्यमागोवर्णः समुदायो वा आदिभूतस्तन्मध्यपतितानां संज्ञा भवत्यात्मना सह । कथमित्संज्ञा
२। अप्रयोगीत् । १।२। इद्द शास्त्रे संव्यवहारायोपदिश्यमानो वर्ण: समुदायो वा यो लौकिकशब्दप्रयोग न श्रूयते स इत्संज्ञो भवति । शास्त्रे कार्यार्थमापद्यमानो लोके चालूयमाणो यः स इत्संझो भवति इत्यर्थः । एवं अच् हल् बल् इत्यादयो योज्याः । यस्येत्संज्ञा तस्य लोपः । कथं पुनरिहानुपदिष्टा द्विमात्रत्रिमात्रा दीर्वप्लुता गृह्यते । स्वग्रहणात् । कथं---
३। स्वस्थाभाध्योऽत्परोऽणुदित् ।१ ।१ ।, अण च उदिच्च गृह्यमाणः स्वस्य ग्राहको भवति आत्मना सह : भाव्यं तपरं च वर्जयित्वा । इत्यणा द्वित्रिमात्राणां ग्रहरा भवति। कोऽयं भाव्यः----
आदेशः प्रत्ययश्चैव कटमितो हि लक्षणे ।
भाव्यशब्दन पंचते कथ्यते देवनंदिभिः ।। तपरं किं नाम
तात्परं च तत्पूर्वं च स्वं न गृह्णात्य कुलं ! विग्रहद्वयसंकल्पाद्यथाऽदेबिति स्मृतौ ॥
१। अस्य स्थाने महावृत्ती अंत्यनेतादिः ।११। ७३ । इति सूत्रमुपलभ्यते ।२ अस्य स्थाने महावृत्ती कार्याधाऽप्रयोगात ! १।२।३ । इति सूत्रं वर्तत । ३ अस्य स्थाने महावृत्ती-अणुदिस्वस्यामनाऽभावनाऽतपरः । १।१।७२ । इति सूत्रं दृश्यते ।
Page #3
--------------------------------------------------------------------------
________________
-
प्रत्याहारानुप्रवेशः। किं पुनः स्वं नाम---
। साक्रिय । ११ । गाए ना म्यान क्रिया च येन वर्णेन समानं भवति स तेन तुल्यस्थान क्रियस्वात्स्वसंज्ञो भवति । किं पुनः स्थान-वर्णनामुत्पत्तेरधिकरणमा बिभ्राणः शरीरावयवः स्थानं । तदष्टधा । तद्यथा-कंठतास्वोष्ठमूद्धदंतोरोजिह्वामूलनासिफमिति । आह च--
अष्टौ स्थानानि वर्णानामुर: कंठः शिरस्तथा । जिह्वामूलं च दंताश्च नासिकोष्ठौ च तालु च ॥
का वा क्रिया-तेषामेव वर्णानामुत्पत्चावात्मनः प्रयत्नविशेषपूर्वकः परिस्पंदरूपः कंठादीना प्रवृत्तिविशेषः क्रिया । सा चतुर्धा--स्पृष्टता, ईषत्स्पृष्टता, विकृतता, ईषद्विवृतता चेति । कम्य पुनः किं स्थानं का वा क्रिया-अकुह विसर्जनीयजिह्वामूलीयाः कंट्याः । कुर्जिहामूली । हविसर्जनीयौ उरस्या । जिलामूलीयो जिह्वयः । सर्वमुखस्थानमवर्णमित्येके । ६ ए ए चु यशास्तालव्याः । ए ऐ कंठतालव्यावित्येक । इ ओ औ पूपमामीया ओष्ठयाः । ओ औ कंठ्यौष्ठयावित्येके । ऋटुरषा मूर्धन्याः । रेफो दंतमूल इत्येके । लुतुलसा दंत्याः । वो दंत्योष्ठयः । सक्व
स्थानमित्येके । नासिक्योऽनुस्वारः । कंठयनासिक्य इत्येके । तथा . स्पृष्टं करण ककारादिमकारांलानां पंच पंच भूत्वा पंचवर्गसंज्ञानां । - ईषत्स्पृष्टं यरलवानामंतःस्थसंज्ञकानां । विवृतमचा । ए ओ विकृत: तरौं । ताभ्यामै औ । ताभ्यामवर्णः ! ईषद्विवृतं शपसहानामूम- संज्ञकानां । संवृतं नामकरणं पंचममवर्णस्येत्येके । तथा--
hm
-
Page #4
--------------------------------------------------------------------------
________________
जनप्रक्रियायांवर्गेषु साटमंतःस्थेष्वीषच्च विवृतं त्वचि । ईपच्चोष्मस्थयणे च संवृत्त करणं विदुः ।।
इति स्वग्रहणविभागः। तत्र म इति प्रसंज्ञाकारः | उदातानुदाचस्वरितश्चेति त्रिप्रकारः । पुनरपि प्रत्येकं संज्ञकोऽकसंझकथेति द्विपमेदः । इति पोहा । एवं वीरेवं पः । इत्येवमष्टादशात्मकमवणे ब्रुवते । आह च--
प्रदीपाठ्यप्रभेदाच्च जैस्वोपनयेन च ।
संज्ञेतरभेदादः संख्यातो ऽष्टादशात्मकः ।।
स च परस्परस्थ स्त्रो भवति । तथा इवर्णः। तथा उपर्णः । तथा भवर्णः । तथा लवर्णः । लुवर्णस्यानुकरणादन्यत्र दीर्नास्ति । एषां पा न संति । ते द्वादशप्रभेदाः । यवला द्विपभेदाः । ह संज्ञका अङसंज्ञकाति । रेफस्योष्मणां च स्वे न संति । ययों वर्येण स्वमेति । शस्ने संव्यवहारप्रसिद्धये संज्ञारूपाणि मदश्यते । तत्र:-अण् । अक् । इक् । उक् । एङ् | अच् । इच् । पच् । ऐच् । अणू । इण् । यण् । अम् । यम् । सम् | यम् । झण् । भए । अश् । हश् । चश् । मश् । जम् । बश् । छन् । यय् मय् । झम् । वय् । यर । झर। खर । चर । शर।
भल् । हल् । वल्! झल् । शल् । इत्येकोनचत्वारिंशत्प्रत्याहाराः । 'वभाह-..
शङअवैश्वतस्रः पाद् द्वे संज्ञे कणमैनव । समाभ्यामष्ट शेनेता पहलाभ्यां दंशन ताः ॥ कादिः
Page #5
--------------------------------------------------------------------------
________________
स्वरसंधिः ।
५ भाकालो प्रदीपः।१।११ एकमात्रकारोऽच. म इति संज्ञो भवति । द्विमात्रकालोऽच् दी इति संशो भवति । त्रिमात्रकालोऽच् ॥ इति संज्ञो भवति । तथाह---
एकमात्रः प्रसंशः स्याद् द्विमानो दीरितीरितः । त्रिमावस्तु प इत्युक्तो हल्सई त्वर्द्धमात्रिकं ।। वगैप्यायो द्वितीयश्च शषसा अप्योषकाः । तृतीयतुर्यवर्णाः म्युर्महाप्राणा संयुप्ताः ।।
इति मलाहारानप्रवेशः समाः ॥ १॥
सधेनाम्नः समासस्य हृद्विधर्मिकृतारपि।
समासादसंझप्य प्रक्रियामवतारये ॥१॥ तत्र प्रथम तायत्संधिमनुवर्णायष्यामः । तद्यथा-क: संधिःपूर्वोत्तरवर्णानां परस्परमव्यवधानेन संधानं संधिरविराम इत्यर्थः । दधि अशान । शमी अत्र । मधु अपनय । वधू आननं । पितृ अर्थः । लू आकृतिः इत्येवं व्यवस्थिते बुद्ध्या कार्यार्थमिकारादीन् अपकृप्य संधावित्यधिकृत्य
६। अचीको यण । ४ । ३ । इक यणादेशो भवति अचि परतः । इत्यनियमेन यणप्राप्ते
७। 'स्वासनः ।१।१। इहास्वासनस्वासमप्रसंगे स्मानार्थगुणप्रमाणैर्यथास्यमासन्न एव विधिर्भवति | इति ताल
। अस्य स्थाने महावृत्तौ स्थानतरतमः १।१ । ४६ । इति पाणनीयवासूत्रमुपलभ्यते ।
Page #6
--------------------------------------------------------------------------
________________
.६
जैनेंद्रपक्रियायां
orts safer स्थाने स्थानतः स्वासन्नतालव्यो यकारो भवति । sat उर्णस्य स्थाने दंत्योयो वकारो भवति । मूर्द्धन्यस्य
वर्णस्य स्थाने मूर्द्धन्यो रेफो भवति । दंव्यस्य वर्णस्य स्थाने त्यो लकारो भवति । इति नियमे कृते "यरो ङितोबा डे" इति प्रस्तुत्य 'शसे द्वे' इति 'अचो हो ऽचः' इति चाधिकृत्य -
८ । 'अद्यचः । ५ । ४ । श्रदीसंज्ञकादचः परस्य रेफहकाराद्वर्जितस्य वर्णस्य स्थाने द्वे रूपे वा भवतः । इति द्वित्वे कृते
है । झलो जश् झशि | ५ | ४ | झलां वर्णस्य जश् भवति झशि परतः । इति पूर्वम्य धकारस्य दकारे कृते 'अनकं शब्दरूपं परं वर्णमाश्रयेदिति' सन्निकर्षे च कृतेदद्धयशान, दध्यज्ञान | शम्भ्यत्र, शम्यत्र । मध्यपनय, मध्वपनय । वध्वाननं, बध्वाननं । पित्त्रर्थः पित्रर्थः । लाकविः । इति च सिद्धं || त्रि अंबकः । गौरी श्राश्रयः । वायु बरं 1 भू आदि इति स्थिते इको यणभ्यः व्यवधानमित्येके । तेषां त्वाचार्याणां अचीको यहित्यत्र इक इति कानिर्देशस्ततो ऽयमर्थः । इकः परो यण् भवति श्रस्वेऽचि परतः । इति इको मध्ये यरिण सति त्रियंत्रकः । गौरीयाश्रयः । वायुवंबरं । भूवादिः । यणादेशे
4
1
वृत्ति
१ अस्य स्थाने महावृत्तौ - अनधि । ५ । ४ । १३१ । इति सूत्र पिम्यते ।२ अस्य स्थाने महावृत्तौ झलां जश् झशि | ५ | ४|१२८ | इति सूत्रं वर्तते । ३ "भूषादीनां वकारोऽयं लक्षणार्थः प्रयुज्यते । इको यभिर्व्यवधानमेकेषामिति संग्रहः ॥" इति महावृत्तौ !
Page #7
--------------------------------------------------------------------------
________________
स्वरसंधिः ।
न पूर्ववत् त्र्यंबकः इत्यादिः ॥ ने अनं । लो अनं । रै श्री । नौ श्री इति स्थिते अत्रीको यणित्यतः अचीति वर्तते
JALJ
१० | 'एचोऽयवायाव् | ४ | ३ | एचः स्थाने अि परतः अय् अव् आय् यात् इत्येते आदेशाः भवति ।
११ | यथासंख्यं समाः । १ । २ । यदा उद्देशिनो ऽनुद्देोशनश्च समा भवंति तत्र संख्यामनुक्रम्य परिपाद्या भवति । इति प्रथम संख्यस्य एकारस्य स्थाने प्रथमसंख्यो अय् भवति । एवं सर्वत्र | ओकारस्य व् | ऐकारस्य श्रय् / औकारस्य आव् इति कृते --- नयनं, लवनं, रायौ, नावौ । एच इति किं । त्वमत्र । अचीति किं गोकुलं ।
|
१२ । 'गव्यूतिरध्यमाने । ४ | ३ | गोशब्दस्य एचो अवादेशो निपात्यते अध्वपरिमाणे ऽर्थे । गवां यूतिः गव्यूतिः । यध्वपरिमाण इति किं ? गोयूतिः ॥ देव इंद्रः । माला इयं । श्र इहि । गंध उदकं । बाला ऊढ़ा । श्रर्द्ध ऋचः । श्र ऋकारः । महा ऋषिः । परम ऋषिः । तव लृकारः इति स्थिते - अचीत्यनुवर्तमाने
१३ । आदें । ४ । ३ । अवर्णादचि परतः एप् भवति । क एप् ।
१४ । अदेङेप् | १ । १ । अकार एकार ओकारश्व -
Ab
१ । अस्य स्थाने महावृत्तौ पच्चो ऽयवायावः । ४ । ३ । ६६ । इति सूत्र वर्तते । २ अस्य स्थाने महावृत्तौ - 'गोतावध्यपरिमाणे इति वाकिमुपलभ्यते ।
Page #8
--------------------------------------------------------------------------
________________
जैनेंद्रपक्रियायां -
त्येकमेप इति संज्ञो भवति । कस्येविति शंकायां -
। ।
१५ । द्वयोरेकः । ४ । ३ । द्वयोः पूर्वपरयोः स्थाने एक एव भवति । तदौडः पर इत्यत्र परग्रहणस्य पूर्वापेक्षत्वात्परत्य स्वासन्न एव विधिर्भवति ।
I
u
१६ । रंतोऽणुः । १ । १ । उः स्थाने अण शिष्यमाण एक रपरो भवति । 'शरो द्वे' इत्यधिकृत्य -
१७ । 'अवो होऽचः । ५ । ४ । अचः परौ यौ रेफहकारी ताभ्यां परस्य रेफहकाराद्वर्जितस्य वर्णस्य द्वे रूपे वा भवतः । न स्फे ऽचीत्यनुवर्तमाने -
१८ | 'शरः । ५ । ४ । शरोऽचि परे द्वे रूपे न भवतः । ऋवर्णलुवर्णयेोरेकत्वप्रतिज्ञानात् लृकारे शिष्यमाणस्य रेफस्य १६ । डादीनां । ५ । ३ । ऋफिडादीनां ढकारस्य रेफस्य च लत्वं भवति । इति लकारः । देवेंद्रः । मालेयं । एहि । गंधोदकं | बालोदा । श्रर्धर्चः, अर्द्धर्चः । अर्कारः, अकीरः । परमर्षिः । महर्षिः | तबल्कारः । इति सिद्धं ॥ तव एषः । महा ऐसवः । दिव्या औषधिः । परम औपगवः इति व्यय
१। अस्य स्थाने अचा रहा है | ५ | ४ | १२६ इति सूत्रम स्ति । २ । अस्य स्थाने 'शरोडाच द्वित्वं न इति वार्तिकमेवास्ति । ३ अस्य स्थाने नास्ति किमपि सूत्रं परं विभाषाथि । ४ । ३ । ३९ । इति स्थितेन "डलयोः समानविषयत्वं स्मयंत" इति वार्तिकेन कार्य कृतं एवं च "र " इति प्रत्याहारं रताणुरित्यस्मिन् सूत्रे प्रति लत्वं कृतं
Page #9
--------------------------------------------------------------------------
________________
स्वरसंधिः ।
स्थिते आदेवित्येतस्मादादित्यनुवर्त्तमाने
२० । एच्यैप् । ४ । ३ । श्रवर्णाचि परतो द्वयोः पूर्वपरयोः स्थाने एकः परस्य स्वासन्नः ऐषु भवति । कः ऐप्
२१ । आदैगैप् । १ । १ । अकारैकारौकाराणां श्रयायां ऐचित्येषा संज्ञा भवति । तवैषः । महरावणः । दिव्यौषधिः । परमौपगवः । श्रक्ष ऊहिणी इति स्थिते -
२२ । अक्षादृहिण्यां । ४ । ३ । अक्षशब्दातूहियामै निपात्यते । अक्षाणाम्होऽस्यामस्तीति अक्षौहिणी सेना ॥ स्व ईरी । स्व ईरिणी । स्व ईरः । इति स्थिते —
२३ | स्वादीरीरे । ४ । ३ । स्वशब्दात् ईरी ईर इत्येतयोरेव भवति । स्वैरी । खेरी। खैर ॥ ऊढः ।
प्र ऊदिः । म एषः । प्र एष्यः । इति स्थिते२४ | प्रादृहोदोषैष्ये । ४ । ३ । प्रशब्दादैप् भवति ऊहादिषु परतः । प्रौहः । प्रौढः । प्रौढिः । प्रैषः । प्रैव्यः ॥ खट्वा ऋश्यः । महा ऋषिः । इति स्थिते
I
२५ । ऋत्यकः । ४ । ३ । अकः ऋकारे लकारे च प्रादेशो वा भवति । खट्व ऋश्यः । खट्वर्थः । मह ऋषिः । महर्षिः । एवं सर्वत्रोदाहर्यं । ऋणं । दशं । ऋण ऋण कंबल ऋणं । वसन ऋणं । वत्सतर ऋणं । इति स्थिते
→
१ अस्य स्थान "अक्षादृहिण्यामै ब्यक्तव्यः" इति धार्तिक । २ अस्य स्थाने "स्वादोरोरिणोः" इति वार्तिकं ।
३ । अस्य स्थाने "प्रादुद्दोढोढ्ये प्येषु" इति बार्तिकं ।
Page #10
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां । २६ । प्रदशार्णकंबलवसनवत्सतराहणे ।४। ३। प्रादेरैप भवति ऋणापरे । द्वयोरेकः । प्राण । दशाणं । ऋणार्ण । कंबलाणं । वसनाणं । वत्सतराण ॥ ऐपं बाधते पुनः प्रादेशः । तेन प्र ऋण । दरा ऋणं । इत्यादि । सुरु तः । दुःख ऋतः । इति स्थिते
२७। ते भासे।४।३। अवर्णाताद ऋतशब्दे परतो द्वयोरेकः परस्य स्वासन्न ऐप् भवति तौ चेन्निमित्तनैमित्तको भासे भवतः । सुखार्सः । दुःखातः । सुखासः । दुःखार्तः । भासे इति किम् ! सुखेनर्तः । दुःखेनतः ॥ इह एच तिष्ठ । अध एव दृश्यते इति स्थिते--'एकि परे' इति वर्तमाने
२८ एवेऽनियोगे । ४।। अवर्णातादेवशब्दे परतो द्वयोरेकः परोजादेशो भवत्यनियोगे । न चेत् स एव शब्दो नियोगविषये ऽवधारणे वर्तते । इहेव तिष्ठे । अद्येव दृश्यते । अनियोगे इति किं ! इहैवास्व । अत्रैव तिष्ठ माघ गाः । बिच पोष्ठी । स्थूल अोतुः ।
२१ । धौधौती से।४। । अवर्णातादोडोल्दोः परयोः परोऽजादेशो था भवति द्वेयोरेकः । पिंयोष्ठी । विबौष्ठी । स्थूलोतुः । स्थूलौतुः । से इति किं । पश्यौष्ठ देवदत्त । पश्यौतुं
१ अस्य स्थान "ऋणदशप्रवत्सतरकंपलबसनानामृणे" इति वार्तिक ।२। अस्य स्थाने महावृत्ती-एतादृशमेव वार्सिक वर्तत न तु मूत्रं ॥ ३ अस्य स्थाने महावृत्ती-"पचे धानियोगे पररूप" इति वार्तिक । ४ भस्य स्थान "श्रात्यष्ठियोः सेवा पररूपं" इति धार्तिक ।
Page #11
--------------------------------------------------------------------------
________________
स्वरसंधिः।
विजृमित ।
३० । सीमंतः केशेषु।४ । ३ । सीमंत इति निपास्थते केशविषये । सीमोगः : जीगतः : अत्र मारी. मामः ।। तब ओंकारः । अद्य ा ऋकारः । अद्य आ ऋश्यताम् । अप एहि । अद्य प्रोढा । .
३१ । ओमाडोः । ४।३। अवर्णीतादोमशब्दे आदेशेऽचि परे द्वयोरेकः परोजादेशो भवति । तवोंकारः । अद्यारः । अयात् । अपेहि । अद्योढ़ा || लोक अयं । विद्या अंतं । दधि इदं । नदी ईहते । मधु उदकं । वधू उदरं । पितृ ऋषभः । पितृ ऋकारः । पितृ सकारः । इति स्थिते
३२ स्वेऽको दीः । ४।३। खेऽचि परतः अकः स्थाने द्वयोरेको दीर्भवति । लोकामं । विद्यांतं । दधीदं । नदीहते । मधूदकं | वधूदरं । पितृषभः । पितकारः ॥ मुने अत्र | साधा अत्र । मुने अनघ । साधो अनघ । पूर्वोऽमीत्यनुवर्तमाने
३३ । पदेत्येङः । ४ । ३ । पदांतादेडो ऽकारादौ पदे परतः परः पूर्यो भवति । द्वयोरेकः । मुनेऽत्र । साधोऽत्र । भुनेउनघ । साधो ऽनघ । तकारः किं ! तयाहुः । पटवास्व । पदे इति किं ? नयनं । लवनं || गो अगं इति त्रिः स्थिते--
३३ । गोर्वे । ४ । ३ । गोरेडोऽति परतः एजादेशो १प्रस्य स्थान "सीमंतः केशव।" इति पार्तिक । २ । अस्य स्थान "एडोऽति पदांतात" ४।३१९६ । इति सूत्र।३.४ अनयोः स्थान--विभाषाऽन्यत्र । ४।३११०२।इति सूत्र ।
Page #12
--------------------------------------------------------------------------
________________
जैनेंद्रपक्रियाय- चा भवति । पक्षे अवोऽनक्षेचि, इति अवादेशो वा । गोऽय। गवानं । गो अयं । गो ईश्वरः । गो एषः । इति हि:स्थिते
३५ । अधोऽनक्षेपि । ४ । ३ । गो शब्दस्य एडोशिशब्दवर्जितेऽचि परतोऽवादेशो वा भवति । गवामं । मोऽयं । गरेश्वरः । गीश्वरः । गषः गवेषः ॥ गो इंद्रः । मो इंद्ररत्तः ।
३६ । 'इंद्रे । ४ । ३ । गो शब्दस्य एकोऽव इत्यमादेशो भवति इंद्रशब्दे परे । प्रधक सुत्रकरणात नित्यं । गवेंद्रः । गद्रदत्तः ॥ गो भक्षः ।
३७ । वातायनेऽक्ष । ४।। गोशब्दस्य एडोऽक्षस्थेऽचि परतो नित्यमबादेशो भवति वातायनेऽर्थे । गवाक्षः । वातायन इति किं गोऽक्षः।
इति स्वरसंधिः ।। २ ॥
अथ प्रकृतिसंधिः । एवं संधाविति प्रसक्ने प्रतिषेधोयमुच्यते
३८ । "पान्नानितौ । ४ । ३ । पसंज्ञकादितिशब्दवर्जितेऽचि परतो द्वयोरेको यो विधिः प्राप्नोति स न भवति । फस्य पः । ।
१ अस्य स्थाने "गरिंद्र व” ४ । ३।१०१। इति सूत्र । भस्य स्थाने न किमपि सूत्रं परं, विभाषाऽन्यत्र । ४।३.१०२ । अत्रस्थव्यवस्थितविभाषामघलंन्य कार्य कृतं । ३ अस्य स्थाने "प्रकृत्यावि दिपाः । ४।३।१०३ इति सत्र।
Page #13
--------------------------------------------------------------------------
________________
प्रकृतिसंधिः ।
*
३६ | वाक्यः पः । ५ । ४ । वाक्यस्य टेः पो
भवति । इत्यधिकृत्य -
४० | भोश्व प्रत्यभिवादेऽस्त्री स्त्रीविषयवर्जिते प्रत्यभिवादे वर्तमानस्य भवति, भोशब्दस्य च । कः टिः ।
४। व्यस्क ५२ । अर्चा मध्ये योऽस्यो ऽच् तदादि शब्दरूपं टिसंज्ञं भवति । अभिवादये देवदत्तोऽहं भोः । आयुष्मान् एवं देवदत्त ३ अतिचिरं । पक्षे संधिः ।
४२ । दूराद्ब्रूते । ५ । ३ । दूराद् विप्रकृष्टाद्धूते श्रावयमाने यद्वाक्यं वर्तते तस्य वाक्यस्य टेः पो वा भवति । श्रागच्छ भो माणवक देवदत्ता ३ अत्र । आवज विश्वभूते ३ अत्र ! पान्नानितावित्यतो नेति वर्तते ।
वा वाक्यस्य
॥
५ ॥ ३श
टेः पो वा
४३ | दि | ४ | ३ | दिसंज्ञकादचि परत यत्प्राप्नोति तन भवति । को दि:
४४ | ईदूदेदविर्दिः । १ । १ । ईकार ऊकार एकार इत्येतदंतो यो द्विः स दिसंज्ञो भवति । मुनी श्रसाते । पटू इह । अधीयेते आग |
४५ द्म: । १ । १ । अदसो दकारस्य स्थाने यः कृतो मकारस्तस्मात्परौ यौ तौ तौ दिसंज्ञौ भवतः । अमी अश्वाः । अमू इमौ ||
१ । अस्य स्थाने "प्रत्यभिवादेऽशुद्रस्त्रियके । ५ । ३ । ९११ इति सूत्रं । २ अस्य स्थाने "कन्यादवष्टिः । १ । १ । ६५ । इति सूत्रं ॥ ३ । अस्य स्थाने प्रकृत्याचि विपाः । ४ । ३ । १०३ इति सूत्रं ।
Page #14
--------------------------------------------------------------------------
________________
जैनेंद्रपक्रियायां-
४३ । न्यजनाङ्' । १ । १ । निसंज्ञको योऽच् श्राजूवर्जितः स दिजको भवति । अपेति । दृद्रं पश्य । उ उत्तिष्ठ | आ एवं किल तत् । श्रा एवमनुमन्यसे ।
अ
ईषदर्थे क्रियायोगे, मर्यादाभिविधौ च यः ।
१४
एतमाई डितं विधात् धाक्यस्मरणयोरङित् ॥ १ ॥ ईषदर्थे - आ उप्ं । ओप्यं । क्रियायोगे - श्रा इहि । एहि । मर्यादायां- उदकांतात् । श्रोदकांतात् । अभिविधौ - श्रा आर्येभ्यः । आर्येभ्यः यशोगतं समंतभद्वीयं ।
४७ । ओत् । १ । १ । भोकारांतो यो निः स दिसंशको भवति । अहो इति । उताहो इति । नौ इंद्रीयं ।
४८ | कोssa प्र : ३ | ४ | ३ | इकः स्थानेऽस्वेऽचि परतः प्रादेशो वा भवति, न चेत् ताविंगचौ एकत्र से मवतः । दधि अत्र | दध्यत्र | शमि अत्र । शम्यत्र । प्रादेशसामर्थ्यादत्र यण् न भवति । अस इति किं ? नद्युदकं । बच्चानमं । अस्व इति किं १ दधीदं । नदीयं । इति प्रकृतिसंधिः ॥ ३॥
अथ व्यंजन संधिः ।
पिति कृति तुगित्यनुवर्तमाने
१ अस्य स्थाने "निरेकाजनाङ्गः | ११ | २२ | इति सूत्रं । २ । अस्य स्थाने "विभाषेकोऽस्वं प्रश्च" | ४ | ३ | १०४ | ते सूत्र महावृत्तौ ।
1
Page #15
--------------------------------------------------------------------------
________________
व्यंजनसंधिः । ४६ । के थ' ।४।३ । छकारे परतोऽजंतस्य दुगागमो भवति । "स्तोः श्चुना श्चुः" इति तुकश्चुत्वं । देवच्छन । इच्छति । म्लेच्छति ।।
५०। यो षा पदस्य । ४ । ३ । पदसंबंधिनो अश्छे परतस्तुगागमो वा भवति । कन्याच्छ । कन्याछत्रं । मुनीच्छाया । मुनीकाया । य इति किं ? श्वेतच्छत्रं । पदस्पति किं ? हीच्छति ॥ श्रद माजि ! ६ भार मार कानार्यः । मधुलिट् अमरः । तत्त्वविद याति मोक्षं । इति स्थिते--पदस्थेस्यधिकृत्य
५१ । झलो जगू ।५।४ | झलः पदांते वर्तमानस्य जश् भवति । अजाश्रितं ! ककुवंतरं | सुवागाचार्यः । मधुलिझमरः । तत्त्वविद्याति मोक्षं ॥ अन् मात्रं । ककुप मंडलं । वाक् मधुरा । षट् नयाः । तत् नयनं । इति द्विःस्थितेपदस्येत्यधिकृत्य
५२ । 'यरो को वा ।५।४ायरः पदांते वर्तमानस्य को भवति वा के परतः । स्वासन्नः । कः पुनईः ।
५३ । नासिक्यो ङः । ११। नासिकाकृतमनुसंगमापद्यमाना वर्णाः ञमङणनाः संज्ञा भवंति । पले
१ अस्य स्थाने "छे। ४।३। ६१ । इति सूर्य । २। अस्य स्थाने "धः । ४। ३ । ६३ ।" "श पदस्य । ४।३।६४। इति सत्रद्वयं । ४ ! अस्य स्थाने "यरो को विभाषा ३।५।४।१५५।" इति मूर्य।
Page #16
--------------------------------------------------------------------------
________________
जैनेंद्रप्राक्रियायां--
जश्त्वं । अमानं । अज्मात्रं । ककुमंडलं । ककुमंडलं । वाई मधुस । वाग्मधुरा । पानमः । मनमा राजानं । तद्नयनं || वाक् मयं । मधुलिट् मान । इति स्थिते
५४ । से।५।४। यरः पदांते वर्तमानस्य को भवति संज्ञादौ त्ये परतः । पुनर्वचनं नित्यार्थ । वाङ्मयं । मधुलिण्मानं ॥ अन् हलौ । अष्टुप् हुतं । बाक् हरति । षद् हलानि । तत् हितं । इति द्विः स्थिते ययं परस्वमित्यधिकृत्य"स्थास्थंभोः पूर्वस्योदः" इति च प्रस्तुरय---
५५ । भयो हः । ५।४। अतीतसूत्रं चतुष्टयविधानं समंतभद्रस्याचार्यस्य मतेन विकल्पो भवति नान्येषां । स्वायत्र इति महाप्राणस्योष्मणो हकारस्य स्थाने तादृश एवं तद्गुणवर्गचतुर्थो भवति । अज्झलौ । अज्हलौ । त्रष्टुन्भुतं । अष्टुन् हुतं । वाग्घरति । वागहरति । षड्ढलानि । षड्लानि । तद्धितं । तदहितं ॥ सुवाक् शोभते । ककुप् श्रूयते । मधुलिङ् श्यामः । तत्श्वेतं । तत्श्लोकः । तत् श्मशान । इति द्विः स्थितेअथः पर्दातादित्यधिकृत्य -
५६ । शरछोमि । ५।४। झयः पदांतादुत्तरस्य शफारस्य छकारो भवति अमि परतः । चतुष्टयं समन्तभद्रस्थ
१ । अस्य स्थाने नारिस किमपि रु परं “यरो डो विभाषा के । ५ । ४१ १२५।" इति सूत्रे विभाषापदमहणसामर्थ्यात् कार्यमस्य फूल।
Page #17
--------------------------------------------------------------------------
________________
༈
व्यंजन संधिः ।
१७
स्येत्यनेन विकल्पो भवति । सुवाक्छोभते । सुवाक् शोभते 1 ककुध्यते । ककुश्रूयते । मधुलियामः । मधुलि श्यामः | तच्छ्वेतं । तदुश्वेतं । तच्छ्लोकः । तत् श्लोकः । तच्छूमशानं । अमीति किं ? वाक्श्च्योतति ॥ कृङ् शेते । सुगणू शैते । इति त्रिः स्थिते
५७ | णोः क्रुक् टुक् छरि वा । ५ । ४ । दफारणकारयोः पदांते वर्तमानयोः यथासंख्यं कुक् टुक् इत्येतावागमौ वा भवतः शरि परतः । उकार उच्चारणार्थः । ककार आदेशवि ध्यर्थः । तौ च किदंत इति अंते भवतः । कृशेते । कृङ्कुछेते। कुशेते । सुगते । सुगन्ते । स्रुगण्ोते ॥ भवान शूर इति त्रिः स्थिते-
५८ । नश्शि तुक् । ५ । ४ । नकारस्य पदांते वर्तमानस्य शकारे परे वा तुगागमो भवति । पूर्ववदुकारककारौ । स्तोः चुना श्चुरिति तुकश्चुत्वं ।
५६ | 'नश्चापदांते झलि । ५ । ४ । नकारस्य मकारस्य चापदांते वर्तमानस्य श्रं इति अनुस्वारो भवति झलि परतः । इति नकारस्यानुस्वारः । तस्य च -
६० | "यय्यं परस्वं । ५ । ४ । अं इति श्रनुस्वारो ययि परतः परस्वं भवति । इति परस्वत्वं । भवान्च्छूरः । भवाञ्च्
१ अस्मिन् सूत्र वा इति पदं महावृत्तौ न वर्तते ।
२ अस्य स्थानश्चापदांतस्य झाले | ५ | ४ | ८ | इति सूत्रं । ३ । अस्य स्थान- श्रय्यनुस्वारस्य परस्वं । ५ । ४ । १३२ । इति सूत्र महावृतौ ।
Page #18
--------------------------------------------------------------------------
________________
१८
जैनेंद्रप्रक्रियायां-
शूरः । भवाञ् शूरः ॥ भवान् छादयति । भवान् ठकारीयति । भवान् श्रुडति । भवान् चरति । भवान् टीकते । भवान् तरति । इति द्विः स्थिते - पुमः खय्यं परे सिसुगिति प्रस्तुत्य -
:
६१ । नश्व्यप्रशान् । ५ । १ । प्रशानूवर्जितस्य नकारांतस्य पदस्य अन् परे द्यवि परतः सिगादेशः सुम्बागमः पर्यायेण भवतः । ककारोऽतविध्यर्थः । उकार उच्चारणार्थः । इकारो रिस्योरिति विशेषणार्थः ।
--
६२ । रिस्योः । ५ । ४ । पदांते वर्तमानयोः रेफसकारयोरिदितोः परयोर्यः पूर्वस्तस्य स्वासन्नङादेशो भवति । नकारस्यान्यत्रानुस्वारः । सकारस्य शत्रुत्वे शकारः । ष्टुत्वे प्रकारः । भवरवादयति । भवांश्वादयति । भवाँष्ठकारीयति । भवांष्ठकारीयति । भवस्थुडति । भवांस्डति । भवश्चरति । भवांश्वरति । भष्टीकते । भवांष्टीकते । भवास्तरति । भवांस्तरति ॥ अप्रशानिति किं ? प्रशान् चिनोति । नकारस्य श्चुत्वे अकारः । प्रशाचिनोति ॥ मयो वोच्युन इत्यधिकृत्य -
६३ । ङमो ङमुद्र तु प्रात् । ५ । ४ । प्रात् परो यो खम् वदंताद् पदात् परस्याचो यथासंख्यं ङमुडागमो भवति । उकार उच्चारणार्थः । टकारो देशविध्यर्थः । तु शब्दो नित्यार्थः । प्रत्यङ्ङास्ते । सुगाण्णह । पचन्नयं । प्रादिति किं ? प्राङास्ते ।
१ । अस्य स्थानं नास्ति पृथक सूत्रे परं नकारस्य स्थाने ऽनुस्वार पूर्व पक्ष सकारी विधीयते।
२ । अस्य स्थाने डमो नित्यं डून्मटू प्रात् । ५ । ४ । १६ इति ।
Page #19
--------------------------------------------------------------------------
________________
व्यंजनसंधिः ।
अचीति किं । प्रत्यङ् शेते। पाहणे मदनदि अनीश्वर इत्यादी द्विभावो न स्यात् । कुतः संज्ञापूर्वविधैरसत्यत्वात् । हीति अधिकृत्य--
६४। नुगमोनं। ५४ । नुको मकारस्य च पदात वर्तमानस्य अं इति अनुस्वारो भवति हलि परतः । म चैको बिंदुः ॥ प्रकार उच्चारणार्थः । ररंम्यते। पापं हंति । ब्रतं रक्षति । धर्म शृणोति । स्वर्ग साधयति ॥ हीति किं ? इदमत्र । यय्यं परस्त्रमित्यधिकृत्य
६५ वा नुक् पदांतस्य । ५।४ । नुकः पदाते वर्तमानस्य मकारस्य च अं इति अनुस्वारस्य बा परम्वं भवति यथि परतः । चक्रम्यते । चक्रभ्यते । दंगम्यते । दन्द्रम्यते । यंयम्यते । यथ्यम्यते । त्वङ्करोषि । त्वंकरोषि । त्वञ्चरसि । त्वं चरसि । स्वण्टीकसे । स्वदीकसे । स्वन्तरति । त्वं तरति । त्वम्पचसि । स्वंपचासे । त्वयासि । त्वच्यासि । त्वैवहास । त्वं वहसि ॥ यय्यं परस्वमित्यधिकृत्य११ अस्य स्थान-मोऽनुस्वारः । ५ । ४।७ इति, एवं च तता नुह । ५।२ । १७० । अस्मिन् मत्रे नुगिति पूतिकरण कृमदोत्वस्थानुवर्तमानस्य चस्य विशेषणे तत इति पदस्याभावऽपि कार्यसिद्धी नुद्धिति परारिकरणं शापयति "अस्मिन् प्रकरण पूर्णतः आगमः स्वनिमित्तमतरेणापि विक्रियत" तेनाझलादापप्यनुस्वारः । ययम्यते ररम्यते इति महावृत्ती॥
२। महावृत्ता-अस्मिन् सूत्र नुकूप्रहणं नास्ति ।
Page #20
--------------------------------------------------------------------------
________________
जैनेंद्रपक्रियायां -
६६ । तोर्लि । ५ । ४ । तबर्गस्य पदांतस्य लकारे परतः परस्वं भवति । तडिल्लोला । विद्युल्लता । भवल्लिखति विद्वाल्लोकेशः ॥ रोरीत्यधिकृत्य श्रंतेऽरिति वर्तमाने खरीति कुप्योरिति च प्रस्तुत्य -
२०
=
६७ । = क पौ च । ५ । ४ । खरभूतयोः कवर्गपवर्गयोः परतो रेफस्य कप इत्येतावादेशौ भवतः अः इति विसर्जनीयश्च । ककरोति । कः करोति । क खनति । । कः खनति । क पठति । कः पठति । कफलति । कः फलति ॥ रोरीत्यधिकृत्य अंतेऽरिति च प्रस्तुत्य -
६८। शरि सश्च । ५ ४ । रेफस्य सकारादेशो भवति शरि परतः श्रः इति विसर्जनीयश्च । कश्शेते । कः शेते। कप्पंदः । कः षंढः । कस्सरति । कः सरति । रोरीत्यधिकृत्य-
६६ छवि । ५ । ४ । रेफस्य सकारादेशो भवति छवि परतः । कच्छादयति । कष्ठकारीयति । कस्थुडति । कश्चरति । कष्टीकते । कतरति ॥ कुप्वोस्तिकेस्सिरित्यधिकृत्य -
७० । 'इसुमो ऽपेक्षायां | ५ |४| इसतस्य उसंतस्य चपदस्य संबंधिनो रेफस्य कुप्वोः परतः सिरित्ययमादेशो भवति वा स्थानिनिमित्तपदे चेदन्योऽन्यापेक्षाविषये भवतः । ईकार: क्विणोः ससेः ष इति विशेषणार्थः । विवरणोः ससेः षः । नुम् शर् इति च प्रस्तुत्य -
२। अस्य स्थाने-इसोऽसामध्यें | ५ | ४ | ३२ इति सत्रं महावृत्तौ ।
Page #21
--------------------------------------------------------------------------
________________
व्यंजन संधिः ।
२१
X
७१ । त्यादेशयोः | ५ | ४ | त्यसकारस्य आदेशसफारस्य च कवर्गादिरांताच्च नुमःशरश्च परस्य पत्यं मवति । इति सेः पत्यं । सर्पि करोति । सर्पिः करोति । सार्वष्करोति सर्पिप्पियति । सर्पि = पिबति । सर्पिः पिबति । धनुष्खंडयति । धनुः समति । धनुधनु फलति । धनुः फलति । अपेक्षायामिति किं तिष्ठतु सर्पिः पिन त्वमुदकं । तिष्ठतु सर्पिः पिब खमुदकं ।
७२ | स्तोः शचुना शचुः । ५ । ४ । सकारतवर्गयोः कारचभ्यां योगे कारचवर्गे भवतः । सकारस्य शकार चवर्गाभ्यां योगे शकारो भवति । तवर्गस्य शकारचवर्गाभ्यां योगे चवर्गों भवति । कश्शोभते । कश्विना । मरुच्चरति । मरच्छि रति । धर्मविज्जयति । मज्जति । भृज्जति । बृहज्ज्ञषः । महाञ्झषः । तञ्जकारेण । तब्जुजवे । स्तोः चुना शत्रुरित्यनुवर्तमाने
७३ | ष्टुना ष्टुः । ५ । ४ । स्तोः सकारतवर्गयोः षकारटवर्गाभ्यां योगे षकारटवर्गौ भवतः । सकारस्य षकारटवगभ्यां योगे षकारो भवति । तवर्गस्य कारटवर्गाभ्यां योगे टवर्गो भवति । षण्ढः । कष्टकिते । कष्टकारीयति । तटीकते । तट्टकारण | तड्डीकते । तड्ढौकते । तकारेण । पदस्येत्याधकृत्य
७४ । न तोषि । ५ | ४ | पदांतस्य तर्वगस्य षकारे परतः त्वं न भवतेि । तीर्थकृत् षोडशः । महानुषंढः । तौरिति किं ? कष्फडिकः । न तोरित्यधिकृत्य -
Page #22
--------------------------------------------------------------------------
________________
२२
जैनेंद्रप्रक्रियायां७५ । शात् ।। ४ । शकारात् परस्य तोश्चुत्वं न भवति । प्रश्नः । क्लिश्नाति || यशम् अमति । तेजस् दहति । इति स्थिते-पदस्यत्यधिकृत्य
७३ । ससजुषो रिः।५।४। सफारस्य पदांतस्य सजुःशब्दस्य च रिर्भवति । इकारो हाश रेरिति विशेषणार्थः । "ऋत उ" ख्यत्योऽतः,, इति चानुवर्तमाने--
७७। 'हशिरे।४ । ३। अकारादुत्तरस्य रेफेस्य उत्वं भवति हाशि परतः । पूर्ववदेपि कृते यशो श्रमति । तेजो • दहति ॥ यशस् अत्र । तेजस् अत्र । पूर्ववद् रित्वे कृते-ऋत उ:, रख्यत्यो ऽतः, हाशे रेरिति वर्तमाने--
७८ । अति । ४ । ३ । अकारादुत्तरस्य रेरुत्वं भवति अति अकारे परतः । पदे त्ये इत्यकारस्य पूर्ववे यशोऽत्र । तेजोऽत्र ।। हे भगोर् अत्र । हे भोर् अत्र । हे अघोर् अत्र । देवार् पासते । धार्मिकार आयान्ति । इति स्थिते-भगवद्भवस्वघवतो रिः काववस्यौ,, इत्यनुवर्तमाने-- ___७६ । श्रोदा योऽशि ५ । ४। ओकारादनंतादवर्णाच्च परस्य रेर्यकारादेशो भवति अशि परतः । हे भगोयत्र।। हे भोयत्र | हे अघोयत्र । देवायासते । धार्मिकायायांति । श्रोदादिति किं ? मुनेरन्न । साधुरागतः । अशीति किं ? भोःकरोति ।
१।२। अनयोः स्थाने ररद्धशोः । ४। ३।१०० इति । ३ । अस्य स्थाने मोदपूर्वस्य योऽशि । ५।४।४ । इति सूत्र ।
Page #23
--------------------------------------------------------------------------
________________
व्यंजन संधिः ।
२३
कः खनति || भगोय् अत्र । भोय् अत्र पदव् उ । असाव् उ । तय् उ । तस्माय् उ । इति द्विः स्थिते-
८० । योऽस्पष्टः खं । ५ । ४ । प्रकृतादाका रादवणाच् परस्य वकारस्य · यकारस्य चास्पष्टोऽव्यक्तश्रुतिरीषत्स्पृष्टकरणः प्रशिथिलस्थानकरणः खं चादेशौ भवतोऽशि परतः । अशि हलिनित्यमुत्तरत्र खवचनादिहाचि विकल्पः । किं खं ।
८१ | नाशः खं । १ । १ । नाशशब्देन प्रतिपाद्यमानस्यार्थस्य खमित्येषा संज्ञा भवति । इति खे कृते-
I
८२ । पूर्वत्रासिद्धं । ५ । ३ । पूर्वस्मिन् शास्त्रे कर्तव्ये परं शास्त्रं असिद्धं भवति । इति यकारवकारयोरसिद्धत्वात् अयवादिर्न भवति । भगोयत्र । भगो श्रत्र । भोयत्र । भो अत्र | पट पट छ । सामुँ । असा उ । अर्थादचीति किं ? वृक्षवृश्चमाचक्षाणो वृक्षव् हसति ॥ पटव् इह । श्रसाव् इंदुः । तय् आहुः । तस्माय् आसनम् । इति त्रिः स्थिते-
८३ । वाऽनुयात् । ५ । ४ । अवर्णात्परस्य वकारस्य यकारस्य चास्पष्टः खं चादेशौ वा भवतः उत्रि वर्जिते अशि परतः । पक्षे तदवस्थाता । पटविंह । पट इह । पटविह । असाविदुः | असा इंदुः । असार्विदुः । तयाँहुः । त आहुः । तयाहुः । तस्मायसिनं । तस्मायासनं । तस्मा आसनम् | अनुजीति किं ? पटवें । पट | द्विरूपमेव ॥ भगोय् हसति । भोय् देहि । देवा यांति । वाताय् वांति | इति स्थिते-
१ । अस्य स्थाने व्योः खं वा | ५ | ४ | ५ | इति सूत्रं महावृत्ती ।
Page #24
--------------------------------------------------------------------------
________________
जनेंद्रपक्रियायां
८४ | हलि | ५ | ४ | अशि यो हल् तस्मिन् हलिपरतः व्योः खं भवति । नित्यार्थी वचनं । भगो हसति । भो देहि । देवा यांति । वाता वांति । श्रशीति विशेषणं हल: किं ? वृक्षव् करोति || पुनर् रात्रः । पटुर् राजा । इति स्थिते-दो ढि स्वमित्यनुवर्तमाने --
८५ । रोरि । ५ । ४ । रेफस्य रिपरतः स्वं भवति । ८६ । दिवेऽणः । ४ | ३ | ढकारस्य रेफस्य च वे सति पूर्वस्याणो दीर्भवति । इति दीये कृते । पुना रात्रः । पद राजा || एषस् हसतेि । सस् जयति । इति स्थिते दिवो हृत्युदिति वर्तमाने
८७ | तोsनसे सात्सोः खं । ४ । ३ । तकारस्य स्थाने यः कृतः सकारस्तस्मात् परम्य सोः खं भवति हलि परतः न चेत् स तकारस्थानिसकारो नसे वर्तमानः । एष हसति । स जयति जिनः । अनबूसे इति किं ? अनेषो हसत | असो जयति ।
इति व्यंजन संधिः ।
इति जैनेंद्र प्रक्रियायां प्रथमः संधिः समाप्त ॥ १ ॥
२४
१ । अस्य स्थाने देखे पूर्वस्याणो हीः । ४ । ३ । २१६ | इति । २ । अस्य स्थाने-इत्येतत्तदोरम से कोः सुखं | ४ | ३ | १०९ इति ।
Page #25
--------------------------------------------------------------------------
________________
प्रथा
अजताः पुंलिंगाः। मथ नामनिर्णयमनुवर्णयिष्यामः ।
तत्र अर्जताः पुंलिंगाः । तद्यथा-संव्यवहारप्रसिद्धयर्थ पुरुषैः संकेतितः शब्दो नाम । तत् द्विविधं । अजत हलतं चेति । तदष्टविधमपि संभवति । पुलिग स्त्रीलिंग नपुंसकलिंग स्त्रीपुंसकलिंग पुन्नपुंसकलिंग स्त्रीनपुंसकलिंग स्त्रीपुनपुंसकलिंग अलिंगं चेति । तत्र अजंतेषु पुलिंगे। प्रथममकारांतः पुंलिंगो धर्म इत्येष शब्दः स्वभावादेबैकत्वादिवृत्तिमान् । अव्युत्पत्तिपक्षे--
८। अधु मृत् । १।१। धुवर्जितमर्थवच्छब्दरूपं मृत् संशं भवति । इति मृत्संज्ञा लभते । व्युत्पत्तिपक्षे पुन: ----
८) कृादत्साः । १।१। कृदंतं हृदंत ससंज्ञकं च मृसंशं भवति । इति लब्धमृत्संज्ञकादतः त्यः पर इत्यधिकृस्यड्याम्मृद इति च प्रस्तुत्य-.
६। स्वौजसमौदछष्टाभ्यांभिस्ङेभ्यांभ्यस्ङसि भ्यांभ्यस्ङसोसाम्डन्योस्सुए। ३।१ । अयंतादाबतान्मूइपाच्च परास्त्यसंज्ञाभूल्ला स्वादयो भवति । इति विधानादविशेषेण सर्वस्वादिप्रसंगे प्राप्से 'मिडैकार्थे वाः' इत्येवमादिना कक्षणेन स्वादीनां नियमः क्रियते । कथं--मिस्त्रिंशोऽस्मद्यु सदन्या, इति सुपश्चेति चानुवर्तमाने११। 'श्रापपरा विभक्तीहलचः ।१।२। अर्थ१। अस्य स्थान तासामाप्परास्तद्धलचः। १ ।२ । १५७ इति
-- . . -
-
-
।
Page #26
--------------------------------------------------------------------------
________________
२६
जैनेंद्रप्रक्रियायां-- वशात् विभक्तीपरिणाम इति सुपश्चेत्येतत्तांतं संपद्यते । सुपां त्रिशो मूत्वा स्थितानां विभक्तीशब्दस्य हलोऽचश्च यथासंख्यमा पराः अकारपराः पकारपराध संतः संज्ञा भवति । इति तासां सुपा सधविशेषसंज्ञाः क्रियते । सु औ जम् इति वाः । श्रम् औद् शम् इति इप् । दा भ्याम् भिस् इति भा । डे भ्याम् भ्यस् इति अप् । बसि भ्याम् भ्यम् इति का । उस् ओस् आम् इति ता । कि ओस् सुबिति ईप ।
१२ मिङकार्थे वाः।१।४। मिङतेन पदेनैकार्थे समानार्थे वर्तमानात् यंतादाबंतान्मृद्रपाच वा विभक्ती भवति । तस्याश्चावयवानां त्रयाणामपि ‘एको द्विर्बहुश्चैकशः' इत्यनुवर्तमाने
६३ | मुपश्च । ११२। सुपां त्रीणि त्रीणि वचनानि एकशः एको द्विर्वहुरित्येवं संज्ञकानि भवति । इत्येकद्विबहुसंज्ञका विधीयंते । तेषां चावयवानां त्रयाणामपि संकरण प्राप्तौ सत्यां नियमः क्रियते ।
१४ । साधने स्वार्थे । १।२। एकार्थे साधने स्वार्थे एक: सुर्भवति । द्वित्वविशिष्टत्थे साधने द्विरौ भवति । बहुत्वविशिष्टेऽर्थे साधने बहुम् भवति । एवं सर्वत्र । उकारजकारयोः "अप्रयोगादिति' इत्संज्ञा । कार्यार्थमनयोरुपादानं, न प्रयोगे श्रवणार्थमिति निवृत्तिः । सकारादीनां प्रयोगे श्रवणार्थमुपादानमिति नेत्संज्ञा । उकार: 'सावनड्डहः' इति विशेषणार्थः । जकारो जसीति विशेषणार्थः । धर्म म् इति स्थिते
Page #27
--------------------------------------------------------------------------
________________
अजंताः पुंलिंगाः।
२७ ६५१ सुम्मिउंसं पदं ।१।२। सुबंत मिङतं च यच्छब्दरूपं तत्पदसंशं भवति । इति पदसंज्ञायां पदस्येत्यधिकृत्य'समग शिरित हिरादेशः । इमानो शिरे इति विशेषणार्थः । रोरीत्यधिकृत्य
१६। अंते: ।५।४। श्रेते विराम अवसाने वर्तमानस्य रेफस्य अः इति विसर्जनीयो भवति । इति विसर्जनीयः । अकार उच्चारणार्थः । धर्मः तिष्ठति इत्यादि मिडतं पदमंभिसंबंधनीयं । एवमुत्तरत्रापि । धर्म औ इति स्थिते आदेबिति वर्तमाने
६७। एच्यैप। ४।३ । द्वयोरेकः परस्य स्वासन्न ऐप् भवति । धर्मों । धर्म अस् इति स्थिते 'तदैचि परः, उस्यपदे' इति चाधिकृत्य--
८ | एप्यतः । ४।३ । अकारस्य द्वयोरेकः परो भवत्यपद एपि परतः । इति पररूपे प्रासे 'यन्यतो दीः' इति अनुवर्तमाने--
६६ ।जसि ।५।३ गोरकारांतस्य दीभवति जसि परतः इति दीत्वं भवति । स्वेको दोरिति पुनर्दीत्वं । पूर्ववद् रित्वं विसर्जनीयश्च । धर्माः । तथा संबोधनार्थविवक्षायां मिडका वाः इति वाः भवति । तस्याः
१ अस्य स्थाने-विराम विसनीयः ५। ४ । १८९ । इति सूत्रं पत्तते । २. 1 अस्मिन् सूत्रे 'अपद' इति पदमधिकं महावृत्ती
३१ अस्य स्थान-मुटि पूर्वस्वं । ४।३। ८९ । नच्यात् । ४। ३।९२ । इति सूत्रदयं प्रक्रियाभवश्व वर्तते ।
Page #28
--------------------------------------------------------------------------
________________
२८
जैनेंद्रप्राक्रियायां ।
१०० । संबोधने बोध्यं । १ । ४ । संबोधने ऽर्थे विहितायाः वायाः बोध्यमिति संज्ञा । प्रसिद्धतत्संबंधस्य व्यापारांतरं प्रत्यभिमुखीकरणं आमंत्रणं संबोधनं तत् द्योतनार्थं हे भोः प्रभूतयः शब्दाः प्रागुपादीयते । हे धर्म स् इति स्थिते
१०१ । 'सुकिः | १ | ४ | वोध्यस्यैकवचनं सुः किसंज्ञा भवति । इति किसंज्ञा । ' त्र्योः खं बल्को, हल् ङयाप्यः मुसित्यनच् 'केरेङ :' इति चानुवर्तमाने---
:
;
|
1
१०२ । प्रात् । ४ । ३ । प्रादुत्तरस्य केरनचः खं भवति । द्वेोः पूर्ववत् । हे धर्म | हे धर्मों । हे धर्माः । किं तिष्ठसि । किं तिष्ठथः । किं तिष्ठथ इति गम्यते । धर्म इति त्रिः स्थिते -- १०३ | कर्मर्णी । १ । ४ | कर्मणि कारके इप् भवते । के कर्म? १०४ । कर्त्राप्यम् | १ | २ | कर्त्रा यदाप्यत्वेन विवक्षितमीप्सितानीप्सितोदासीनविकल्पं तत् कर्मसंज्ञं भवति । इत्येवमादि लक्षणो विहितः । तस्या एको ऽम् । द्विरौट् । बहुः शस् टकारशकारयोरित्संज्ञा । टकारः सुडिति प्रत्याहारार्थः । शकारः शसिति विशेषणार्थः । सुटीदुतः प्राक् स्वमित्यधिकृत्य -
१०५ । पूर्वोऽमि । ४ । ३ । सुव्यमि परतः परः पूर्वो भवति द्वयोरेक: । औटि पूर्ववत् । 'स्वेको दी:', सुटीदुतः प्राक् स्वं इति चाधिकृत्य-
1
४| अस्य स्थाने - एकः किः । १ । ४ । ५६ । इति सूत्रं घर्त्तते ।
Page #29
--------------------------------------------------------------------------
________________
अर्जताः पुंलिंगाः। १०६ । शसि । ४।३। शसि परतः प्राचोऽकः स्वं दीभवति द्वयोरेकः । इति दीत्वे कृते--
१०७ सि । ४।३। शसो नकारादेशो भवति पुसि पुंलिंगे गम्यमाने ।
१०८ पोनो णोऽभिन्ने। काररेफाभ्यां परस्य नकारस्य रणत्वं भवत्यभिन्ने । इति णत्वं प्राप्तं । नांतरोयननोदेशे इति चाधिकृत्य
१०६ । शुभ्नाद्यतेषु । २४ । क्षुभ्नादीनां पदस्यांत्ये च वर्तमानस्य नकारस्य णत्वं न भवति । इति निषिद्धं । धर्मम् । घौं । धर्मान् । पश्येत्यादि कियासंबंधः । धर्म इति त्रिः स्थिते-संज्ञो भा वेरित्यनुवर्तमाने
११० कर्तृकरणे ।शा कर्तरि करणे च कारके वर्तमानात् झ्याम्मृदः परा भा विभक्ती भवति । कः फर्ता । किं वा करणं
१११। स्वतंत्रः कर्ता ।२। इतरेषां फारकाणां साध्यसिद्धि प्रति प्रवर्तमानानां स्वातंत्र्यण प्राधान्येन यत् कारक विवक्षितं तत् कर्तृसंज्ञं भवति ।
११२ । साधकतमं करणारा सिद्धेषु कारकेषु सरस्वपि साध्यायाः क्रियायाः साधकत्वं प्रकर्षण यद्विवक्षितं तत् कारक
१। अस्य स्थान-नश्च पुंसि । ४ । ३ । ९१ । इति । २ ! यस्य स्थामे षो नो ः समाने । ५४। ८५ । इति । ३ | अस्य स्थाने झुझ्नादिषु । ५। ४ । ११७ । अंतस्य । ५। ४ । १९५। इति । ४। पस्मिन् भेति पदमधिकं महावृत्ती।
Page #30
--------------------------------------------------------------------------
________________
जैनेंद्रप्राक्रियायो । करणसंझं भवति । तस्याः भाया पकष्टा द्विाम् बहुभिम् । स्कारः इत्संज्ञः स्येनात् उष्ट्राङसीति विशेषणार्थः । स्वको दीरिति दीत्वे प्राप्ते गोरित्याधिकृत्य-मिसोऽत ऐसिति चानुव~--
११३ । स्पेनाष्टाङसेः ।।१। अकारांतस्य गोर्निमिचभूतानां डस् टा डास इत्येतेषां यथासंख्यं स्य इन् आत् इत्येते आदेशा भवति । इति टा इत्येतस्य इन इत्ययमादेशो भवति । को गुः !
११४ । यत्ये तदादि गुः । शश यस्य त्यः यत्त्यस्तस्मिन् यत्त्ये परतः तदादि शब्दरूपं गुसंज्ञं भवति । पूर्ववंदेप् । यो नो णोऽभिन्ने इति णत्वं । भ्यामि-यज्यतो दीरित्याधिकृत्य--
११५ । सुपि।५।२। गोरकारांतस्य दीर्मवति यत्रादौ मुपि परतः ।
११६ । भिसोऽत ऐस्। ५।१। अकारांतस्य गोर्निमित्तभूतस्य भिस ऐसित्ययमादेशो भवति । पूर्ववैदए । रित्वविसर्जनीयौ च । धर्मरण | धर्माभ्यां । धमैः । कर्तरि प्रयोगे स्फीयते इत्यादिः करणे त्वाप्य इत्यादिका क्रिया संबध्यते । धर्म इति त्रिः स्थिते--
११७ । संप्रदानऽप् । १४ । संप्रदाने कारके वर्तमानात् ड्याम्मृदो अप् विभक्ती भवति । किं संप्रदानम् |
११८ । कर्मणोपेयं संप्रदानं । १।२। कर्मणा करणभूतेन काप्येन गयादिना पारिभाषिकेण लौकिकन या पारस्पंदात्मकेन गदुपेवत्वेन विवक्षितं तत्कारकं संप्रदानसंज्ञं भवति । तस्या एको छ ।
Page #31
--------------------------------------------------------------------------
________________
अजंताः पुलिंगाः।
३१ द्विभ्यो । बहुभ्य॑स् । सकार इत्संज्ञो डेयः । इति विशेषणार्थः। गोरिति भिसोऽत ऐसिति च प्रस्तुत्य--
११६ । यः ।।१। अकारांतस्य गोनिमित्तभूतस्य डे इत्येतस्य य इत्ययमादेशो भवति । सान्निपातपरिभाषाया अनित्यत्वासुपीति दीत्वं । भ्यामि पूर्ववद् । भ्यास सुपीति दीत्वं प्राप्त | . १२० । वही झत्येत् । ५।२। गोरकारांतस्य झलादौ पछुवचने परत एकारादे नवांत । इति एत्वं च प्राप्तं । सुपीति दीत्वं प्राप्तं तयोरुभयोरन्यत्र सावकाशयोरेका समुदितयोस्तुत्यवलयोः स्पट्टे सति परत्वविधिर्भवति । पूर्ववत् रित्वविसर्जनीयौ । धर्माय । धर्माभ्याम् । धर्मेभ्यः । दीयते इत्यादि क्रियाभिगमः । धर्म इति त्रिः स्थिते--
१२१ । काऽपादाने । १।४। अपादाने कारके वर्तमानात् ड्याम्मृदः का भवति । किमपादानं
१२२ । ध्यपाये धूवमपादानं। १।२। धियो बुद्धेरपायो विभागो ध्यपायः । तस्मिन् ध्यपाये सति यत् प्रौव्येन विवक्षितं तत्कारकं अपादानसझं भवति । तस्या एको छसिः । द्विाम् । वहुभ्य॑स् । डकारेकाराविसंज्ञौ । डकारः सोडितीति विशेषणार्थः । इकारो डयसेः स्मिस्मादिति विशेषणार्थः । स्येनान्ङस्टाङसेरिति म्सेरदादेशो भवति । स्वको दीरिति दीत्वं । भ्यामि भ्यासि च पूर्ववत् । धर्मात् । धर्माभ्याम् । धर्मेभ्यः । अवरोहतीत्यादि कियाऽवसायते । धर्म इति त्रिः स्थिते--
Page #32
--------------------------------------------------------------------------
________________
जैनेंद्रप्राक्रियायां । १२३ । ता शेषे ।१।४। शेषे विवक्षिते झ्याम्मृदः ता विभक्ती भवति । कर्मादीनामविवक्षा ततोऽन्यः स्वस्वाम्यादिः शेषः । तस्या एको इस् । द्विरोस् । वहुराम् । इकारो सस्क स्योरिति विशेषणार्थः । स्यनान् अस्थासाति उस स्थ इत्ययमादेशो भवति । यही झल्येदिति वर्तमाने--
१२४ । ओसि । ५। २ । अकारांतस्य गोरेत्वं भवत्योस परतः । इत्येत्वमयादेशो रित्वविसर्जनीयौ च । आम्यात्स्मेः सुडिति वर्तमाने--
१२५ ।प्रेल्म्वापचतुरो नुट् । ५। १ । प्र इल् मु इत्येवं संज्ञेभ्यः आवंताच्चतुःशब्दाच्च नुडागमो भवत्यामि परतः । डकारटकारयोरित्संज्ञायामुकारउच्चारणार्थः । टकारः टिदादिरिति विशेषणार्थः । स्वचिवस्याविष्टाष्टपञ्चभिन्नचिनाछद्र श्रुवश्चस्वास्तिकस्य दीरिति गोरिति च प्रस्तुत्य
१२६ । नाम्यतिसुचतस | गोरंतस्य दीर्भवति नामि परतः तिस चतस इतातौ शब्दौ वर्जयित्वा पूर्ववत् नकारस्य णत्वम् । धर्मस्य । धर्मयोः । धर्माणाम् । फलामत्यादिशब्दप्रयोगः धर्म इति त्रिः स्थिते----
१२७। ईवाधारे १११४। आधारे च कारके बर्तमानात् ड्याम्मृद ईप विभक्ती भवति । कः पुनराधारः !
१२८। आधारोऽधिकरणम्।शराआधिते क्रियाऽस्मि
समस्य स्थान ईबधिकरणे च । १।४४४ ॥ इति ।
Page #33
--------------------------------------------------------------------------
________________
भजताः पुंलिंगाः। नित्याधारः । कर्तृसमवायिन्याः शयनादिक्रियायाः कर्मसमवायिन्याश्च पचनादिक्रियायाः अधिकरणत्वेन योत्थों विवक्षितः स
आधारसंज्ञो भवति । तस्याः एको थि: । द्विरोम् । बहुः सुप् । सकारपकारयोरित्संज्ञायां डकारो "न्याम्मोईराम्" इति विशेषणार्थः । पकारः सुबिति प्रत्याहारार्थः । पूर्ववदेप् । श्रोसि च ओसीति एत्वम् । सुपि वही शल्येदित्यत्वं । क्विणोः ससेष्यः । नुम्शर इति च प्रस्तुत्य
१२६ । त्यादेशयोः।५।४।४३ । त्यसकारस्यादेशसकारस्य च कवर्गादिणंताच्च नुम्श परादुत्तरस्य षत्वं भवति । इति पत्वं । घौ । धर्मयोः । धर्मषु । चित्रं निधेहि इत्यादि क्रियाभिसंबंधः कार्यः । एवमकारांताः पुलिंगाः शब्दाः सप्तविभक्ती क्रियाभिसंबंधो योज्यः । परमस्ति प्रक्रियाविशेषः सर्वादिषु । तथाहि । सर्व । विश्व । उभ । उभयत् । अन्य । अन्यतर । इतर । डतर । उतम । । त्वत् । नेम | सम । सिम । पूर्व । पर । अवर । दक्षिण । उत्तर । अपर । अधर । स्व | अंतर । त्यत् । तत् । यत् । अदम् । इदम् । एतद् । एक । द्वि। युष्मद् । भवत् । अस्मद् । किम् । इति सर्वादयः । तेषां युष्मदस्मद्वर्जितानां अभिधेयवत् लिंग भवति । तत्रिलिंगं । तत्र यदा पुलिंगास्तदा योज्यते विशेष्यते च जसिकडिङस्यामिष्वेव नान्यत्र धर्मादिभ्यः । सर्वः । सर्वी । जसि सर्व असिति स्थितेगोरिति भिसोत ऐसिति से स्मैः इति च वर्तमाने
Page #34
--------------------------------------------------------------------------
________________
जैनेंद्रपक्रियाया -
१३० | जय हो । ५११४ । कारण गोर्निमित्तभूतस्य जस: स्थाने शीत्ययमादेशो भवति । शकार इत्संज्ञः शित्सर्वस्येति विशेषणार्थः । कः स्त्रिः ।
१३१ । स्निः सर्वादिः १ । १ । १ । ४० । सर्वादयः स्निसंज्ञा भवति । इति स्निसंज्ञायां "आप" सर्वे । सर्वादीनामपि संबोधनमस्तीत्येके । हे सर्व । हे सर्वो । हे सर्वे । सर्वम् । सर्वौ । सर्वान् । सर्वेण । सर्वाभ्याम् । सर्वैः । सर्व ए इति स्थिते- "हेर्यः” इत्यधिकृत्य -
१३२ । स्नेः स्मैः । ५ । १ । १२ । स्निसंज्ञकस्याकारांतस्य गोर्निमित्तभूतस्य डे इत्यस्य स्मै इत्ययमादेशो भवति । सर्वस्मै । सर्वाभ्यां । सर्वेभ्यः । ङसि -
I
३४
१३३ । जयसेः स्मिन् स्मात् । ५ | १ | १३ | खेरकारांतस्य गोर्निमित्तभूतयोः डि सि इत्येतयोः यथासंख्य स्मिन् स्मात् इत्येतावादेशौ भवतः । इति ङसे स्मात् । सर्वस्मात् । सर्वाभ्याम् | सर्वेभ्यः | सर्वस्य । सर्वयोः । श्रमि—
I
|
I
१३४ | आम्यात्स्नेः सुट् । ५ । १ । ३४ । खेरवणताद् गोरामि परतः सुद् भवति । पूर्ववदेत्वं षत्वं च । सर्वेषाम् । सर्वस्मिन् । सर्वयोः । सर्वेषु । एवं विश्वोभो भयडन्यान्यतरेतर
१। अस्य स्थाने सर्वादिः सर्वनाम । १ । १ । ३५ । इति सूत्रम् । २ अस्य स्थाने सर्वनाम्नः स्मैः | ५ | १ | १२ | इति । ३ । अस्य स्थाने ङसिङयोः स्मात्स्मिनौ । ५ । १ । १३ । इति । ४ । अस्य स्थाने आम्या सर्वनाम्नः । ५ । १ । ३४ । इति
1
Page #35
--------------------------------------------------------------------------
________________
अजंताः पुंलिंगाः । शब्दाः । टकारः स्त्रियां ड्यर्थः । डतरडतमौ त्यौ, तेन तदंताना कतरयतरततरैकतरकतमप्रभृतीनां अइणं । तेषां वनमासम शब्दानां च सर्ववद प्रक्रिया ।
१३५ । 'समं सर्वयुक्त।१।१।४१ । सर्वार्थ युक्तार्थे च समशब्दः सर्वादिर्भवति । स च सर्ववद् ।
१२६ । पपलानादतिगोत्तापराधराण्यखो व्यवस्थायां । १।१ । ४२। स्वाभिधेयापेक्षावधिनियमो व्यवस्था । तत्रैतानि असंज्ञायां सर्यादीनि भवति ।
१३७ । 'स्वमझातिधमाख्यायां ।१।१।४३ । स्वशब्दः सर्वादिभर्वति, न चेत् ज्ञातिधनपर्यायः ।
१३८ । बहियोगोपसव्याने ऽपुर्यतरं। १।११४४। बहिर्भावेन बहिष्ठेन बाझेन वा वस्तुना योगे उपसंव्याने उपसंविय्यमाने च वर्तमाने अंतरशब्दः सर्वादिर्भवति न पुरि वहियोगेऽपि ।
१३९ । पूर्वादिरद् अन्यस्योर्या' । १ ।१।४५ । पूर्वादयो नवाकारांता किङस्योः परतः सर्वादयो वा भवति ।
१४० । 'जसि ।१।१।४६। जसि च विकल्पः । इति
१।३।३।४ इमे योगाः गणपाठस्था: न तु सूत्रपाठस्थाः महावृत्ती।
५ । डिन्डस्योरतः । १११ । ४३ । इति सूत्रमस्य स्थाने । ६ । अस्य स्थाने-पूर्यादयो नय । १ । १।४२ इति ।
Page #36
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां-- जम्कासडिप्वेव विशेषोऽन्यत्र सर्वशब्दवत् । पूर्व पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे । एवं परादयोऽपि नेयाः । त्यदादीनां सप्तानां अत्वस्य किमः कादेशस्य च विधानावकारांतत्वं । त्यद इति स्थिते पूर्ववस्वादिः इता च निवृत्तिः । "मुप्याष्ट्नः' इत्यधिकृत्य
१४१ । त्यदादेरः ।।१।१७७। त्यदादीनामकारांतादेशो भवति सुपि परतः । तास्थाने. तेऽल इति दकारस्यात्वं । एप्यत इति पररूपं । त्यदादेर इति प्रस्तुत्य
१४२ । तोः सोऽनंते सौ।५।१।१८०।त्यदादीनां तवर्गस्यानंते वर्तमानस्य सकारादेशो भवति सौ परतः । सर्वशब्दवदन्यत् । स्यः । त्यो । त्ये । हे स्य । हे त्यौ । हे त्ये । त्यं, त्यौ, त्यान् । त्येन, त्याभ्यां, त्यैः । त्यस्मै, त्याभ्या, त्येभ्यः । त्यस्मात् ,त्याभ्या,त्येभ्यः । त्यस्य,त्ययोः त्येषां । त्यस्मिन् ,त्ययोः, त्येषु । एवं तदादयोऽपि योज्याः । अदस् शब्दस्य तु विशेषः । अदम् इति स्थिते पूर्ववत् स्वादिरितां च निवृत्तिः । तोस्सोऽनंते साविति अधिकृत्य
१४३ । असौ।५।१।०१। असावित्यदसः सकारस्य औकारादेशो भवति । अखापवादः। सोश्च ख निपात्यते । तोस्सोऽनंते साविति दकारस्य च सकारः । एच्यम् । असौ । अदस औ इति स्थिते-त्यदायत्वे पररूपे ऐपि च कृते
३ । भस्य स्थाभेतोः सः सावनन्ते । ५। १ । १६४ इति सूत्र
Page #37
--------------------------------------------------------------------------
________________
अंजताः पुंलिंगाः। १४४ । दावुर्दोमोऽदसोऽसेः।५।३ । ११६ । अदसोऽकारीभूतसकारांतस्य दकारात्परम्य वणमात्रस्य च उत्वं तुकारस्य च मत्वमिति कर्तव्यं । स्वस्याभाव्योऽत्परः इति प्रथक ननिर्देशात् भाव्योऽपि स्वस्य ग्राहको भवर्तीति स्वासन इति द्विमानस्याकारस्य द्विमात्र ऊकारो भवति । अम् । जसि अदे इति स्थिते
१४५ । बहुवेरी । ५ । ३ । ११८ । अदसो बहुवे निष्पन्नस्य एकारस्य ईकारो भवति । उत्वापवादो दम्य च मत्वं । अमी। संबोधनेऽप्यविशेषः । अमि पूर्ववदत्वमत्वमुत्वं च | अमुं। औटि पूर्ववत् । अमू । शसि दीत्वे न्पुंसीति नत्वं । पूर्वरदन्यत् । अमून् । टा सुपि-अमु आ इति स्थिते .
१४६ । यो नाऽस्त्रिया।।२।१२६ । सोः परस्य अस्त्रियां विहितम्य टा इत्येतस्य ना इत्यादेशो भवति । इति नाभावे कर्तव्ये मुभावस्यासिद्धत्वादप्राप्ते सुलक्षणे नाभाचे
१४७ । न मुदाविधौ । ५। ३।३७। दा इत्येतस्य विधिष्टाविधिस्तस्मिन् कर्तव्ये न मुभावोऽसिद्धः । इति नामावे कृते घुनर्मुल्वस्यासिद्धत्वात् सुपीति दीत्वे प्रासे टा इत्येतस्मिन् विधिस्तस्मिन्निति च विद्महे मुभावस्य सिद्धत्वात् दीत्वं न भवति । अमुना । भ्यामि सुपीति दीत्वे सत्युलं मत्वं च । अमूभ्यां ।
१ । अस्य स्थाने-वहावीरेतः ५।३.८९॥ इति सत्र २। अस्य स्थाने-आडो नाऽस्त्रियां । ५१२ । ११३। इति सूत्र ।
Page #38
--------------------------------------------------------------------------
________________
जैनेंद्रमा क्रियायां-
3
१४८ । नेदमदसोऽकः । ५ । १३६ । इदमदसित्येताव्याककाराभ्यां परस्य भिसो न ऐस भवति । भिस ऐस्भावाभावामीत्वं च ।
कलोरमै
भावः षत्वं च । अमुष्मै । अमूभ्यां । श्रमीभ्यः । अमुष्मात् । श्रमुभ्यां । अमीभ्यः । अमुष्य । ओसि एत्वे अयादेशे च कृते उत्वं मत्वं च, अमुयोः । अमीषां । अमुस्मिन् । अमुयोः । अमीषु । इदम् शब्दस्य तु भेदः । इदमिति स्थिते पूर्वयद् स्वादिविधिः । सौ१४६ । इदमो मः | ५ | १ | १८३ | इदमः सौ सुपि परतो मकारादेशो भवति । श्रत्वापवादः ।
नाम
१५० | पुंसीदोऽय् । ५ । १ । १८६ | पुंसि वर्तमानस्य इदम इदुरूपस्य श्रय् इत्ययमादेशो भवति । टा यत्वापवादः । हल्यादिना सोः खं । अयं । त्यदाद्यत्वमन्यत्र ।
I
१५१ । दः । ५ । १ । १८४ । इदमो दकारस्य मकारादेशी भवति सुपि परतः । इमौ । इमे । संबोधनेप्येवं । इमं । इमौ । इमान् । दायां-
..3
१५२ | टौस्यनोsa | ५ | १ | १८७ | इदमः ककारवर्जितस्य इद्रूपस्य अन इत्ययमादेशो भवति टा ओसि खुपि परतः । अनेन । १५३ | हलि खं । ५ । १ । १८७ । इदम इद्रूपस्य हलादौ सुपि परतः खं भवति । ततो दीत्वं । आभ्यां । मिसि पूर्ववद् ऐम्
३८
१ । अस्य स्थाने - इदमवसोः सकोः १५१ । ९ । इति । २ । अस्य स्थाने – अनाध्यकः | ५ | १ | १७० । इति सूत्रं ।
Page #39
--------------------------------------------------------------------------
________________
अजंताः पुंलिंगाः। ३९ भावे निषिद्धे पुनरत्वं । एभिः। अस्मै । आभ्यां । एभ्यः । अस्मात् । आभ्यां । एभ्यः । अस्य । अनयोः। एषां। अस्मिन् । अनयोः । एषु । इदम इत्यन्वादेशे इति चाधिकृत्य
१५४ । टौसिप्येतद्वैनत्३ । ५। १ । १६० । इदम एतदश्च टा ओस् इप इत्येतेषु परतः एनदित्ययमादेशो भवति अम्बादेशे कथितानुकथने । पूर्ववदत्वे पररूपत्वे च कृतेऽयमादेशः । एनेन । एनयोः । एनयोः । एनं । एनौ । एनान् 1 एतच्छब्दस्य एषः । एतौ । एते । इत्यादि नेयं । एकशब्दस्य एकः, एको, एके इत्यादि सर्वशब्दवत् । यद्यकशब्दः एकत्वसंख्यायां वर्तते तदैकवचनमेव सर्वासां । एकः । एकं । एकेन । इत्यादि । द्विशब्दस्य द्वित्ववाचिल्लात् द्विवचनमेवालं च । छौ । द्वौ । द्वाभ्यां । द्वाभ्यां । द्वाभ्यां। द्वयोः । द्वयोः । किम् शब्दस्य
१५५ । किमः कः।।१।७८ । किमः क इत्ययमादेशो भवति त्यवादिसंबंधिनि सुपि परतः । कः, को, के इत्यादि नेयं । त्वद् युष्मद् भवद् अस्मद् शब्दानां अत्वाभावात् उत्तरत्र निश्चयः । सर्वादीनि असंज्ञायां सर्चादीनि भवंति संज्ञायां तु न भवति । सर्वनामा कश्चित् तस्मै सीयेत्यादि भवति । प्रथमादीनां जासे विशेषोऽन्यत्र सर्वशब्दवत्--
१५६ । प्रथमचरमतयारूपार्द्धकतिपयनेमाः।१। १। ४७ प्रथमादीनां तयांतस्य च तत्संबंधिनि जसि स्त्रि संज्ञा १। भस्य स्थाने-टौसिप्येनदेतदश्च । ४ । ३ । ११९ । इति पत्र ।
Page #40
--------------------------------------------------------------------------
________________
४०
जैनेंद्रप्रक्रियायां
I
वा भवति । यदा स्त्रिसंज्ञा तदा जसः शीभावः । प्रथमे प्रथमाः । चरमे चरमाः । द्वितये द्वितयाः । अल्पे अल्पाः । श्रर्द्ध अद्धीः । कतिपये कतिपयाः नेमे नेमाः । नेमशब्दस्य सर्वादित्वादन्यत्र सर्वशब्दवत् । तीयत्यांतस्य चेङसिटिषु विशेषोऽन्यत्र धर्मशब्दवत् ।
१५७ | 'तीयो ङिति । १ । १ । ४३ । तत्यिांतः शब्दो चिति कायें कर्तव्ये स्त्रि संजो वा भवति । इति विकल्पेन स्मायादिः । द्वितीयस्मै द्वितीयाय । द्वितीयस्मात् द्वितीयात् । द्वितीयस्मिन् द्वितीये । एवं तृतीयशब्दः इति । आकारांतः क्षीरपाशब्दस्त्रिलिंगस्तव पुलिंगो नीयते । पा पाने । पाइत्येषा प्रकृतिः पानार्थे वर्तते । इत्युक्तार्थत्वात् पानशब्दस्य निवृत्तिः । पा इति स्थिते । तस्या:
१५८ । भूवादयो धुः । १ । २ । १ । भू इत्येवमादीनां चुरादिपतानां पाठतोऽर्थतश्च परिरच्छिन्नानां धुसंज्ञा भवति । संज्ञायां सत्यां क्षीरमित्युपपदं । ततः कर्मणीत्यम् । क्षीरं पिबति इति विग्रहे- त्यः पर इति धोरिति कर्मणीति क्वचिदिति चानुवर्तमाने --
Į
१६६ । क्विप् । २ । २ । ७४ । कर्मणि वाचि षोः क्वचित् क्विचित्ययं त्यः परो भवति । स च -
5
१६० | कृत् कर्तरयतिः । २ । ४ । ४७ | झिवर्जितः
१। अस्य स्थाने तीयस्य ङिति । १ । १ । ४४ । इति सूत्रं । २ । अस्य स्थाने "परतात्मनां इति पाठः । (क) पुस्तके वर्त ते । ३ । अस्य स्थाने कर्तरि कृत्। २ । ४ । ५२ । इति सूत्रं ।
Page #41
--------------------------------------------------------------------------
________________
+
+
जला पुलिंगाः ।
कृत्संज्ञस्त्यः कर्तरि भवति । क्विप् पुनः कृत् ।
१३१ | क्रुदमिङ् । २ । १ । ६६ । मिवर्जितो धोर्विहि तस्त्यः कृत्संज्ञो भवति । इति कर्तरि भवति । स सवी प्रयोगीत् । ककारः विछतीति विशेषणार्थः । वकारः प्राक्क्तेर्वा ऽसम इति सति साम्ये बाधनार्थः । इकारः उच्चारणार्थः । पकारः पिति कृति तुगिति विशेषणार्थः । ततः कृदंतस्य मृत्संज्ञायां स्वादिविधिः प्राप्तः । क्षीर अम् पा इति स्थिते सुप् सुपेत्यधिकृत्य -
१६२ | वागमिङ् । १ । ३ । ८५ । मिङ्वर्जितं वाक्संज्ञ कृदंतनोत्तरपदेन सह नित्यं षसो भवति । अमिति प्रतिषेधवचनं ज्ञापकं तिवाक्कारकाणां कृद्भिः सह सुबुत्पत्तेः प्राकू एव सो भवतीति । किं वाग्संज्ञं ।
|
१६३ । ईषा वाक्' । २ । १ । ६७ । तत्र धोरधिकारे ईपा निर्दिष्टस्य वाक् संज्ञा भवति । इति वाक् संज्ञा ।
१६४ | सुपो धुम्दोः | १ | ४ | १६७ । धुमृदोरवयवभूतस्य सुप उप् भवति । इति सुप उप् ।
४१
१६५ | वो पूर्व । १ । ३ । १०६ । साधिकारे वया दिभवत्योक्तं पूर्वं प्रयोक्तव्यं । इति क्षीरशब्दस्य पूर्वनिपातः । क्षीरपा इत्येतस्मात् स्वादिविधिः स्रुटि नास्ति विशेषः । क्षीरपाः, क्षीरपौ, क्षीरपाः । संबोधनेप्येवं । क्षीरपां, क्षीरपौ । शसादा
१। अस्य स्थाने पात्र बाकू । २ । ९ । ७९ इति स । २ । अस्य स्थाने वोक्तं न्यक् | १ | ३ | ९३ । इति सूत्रं ।
Page #42
--------------------------------------------------------------------------
________________
४२
जैनेंद्रप्रक्रियायां-
वजादौ । मस्येत्यनो खमंबस्फादित्यधिकृत्य
t
१६६ । आतो नापः । ४ । ४ । १३८ । भसंज्ञकस्याकारांतस्य खं भवति आपं वर्जयित्वा । कः पुनर्भ:
१६७ । यचि भः । १ ।२ । १२० । यकारादावजादौ च धवर्जिते स्वादौ परतः पूर्वं भसंज्ञं भवति । इति भसंज्ञायां क्षीरपः, क्षीरपा । हलादावविशेषः । क्षीरपाभ्यां क्षीरपाभिः । क्षीरपे, क्षीरपाभ्यां क्षीरपाभ्यः । क्षीरपः क्षीरपाभ्यां क्षीरपाभ्यः क्षीरपः, क्षीरपोः, क्षीरपां । क्षीरपि, क्षीरपोः, क्षीरपासु । स्त्रियामप्येवं रूपं । तथा सोमपादयः । इकारांतः पुलिंगो सुनिशब्दः । मुनि इति स्थिते स्वादयः । सोरित्यविसर्जनीयौ | मुनिः । औकारयोः ।
4
१६८ | "सुटीदुतः प्राक्स्वं | ४ | ३ | १०६ | प्राचः पूर्वस्येकारस्योकारस्य च स्वं दीर्भवति अजादौ सुटि परतः । द्वयोरेकः । इति दीत्वं । मुनी । जासे । प्रस्यैषु काचित्यधिकृत्य
१६६ ] असि | ५ | २ | ११६ । प्रांतस्य गोरे भवति जसि परतः । मुनयः । संबोधने कौ ।
१७० । प्रस्यैप् कौ । ५ । २ । ११५ | प्रांतस्य गोरेन् भवति कौ परतः । " च्योः खं वल्काविति” “हल्य्यान्भ्यः सुसिप्त्यनच्” इति प्रस्तुत्य
१ । अस्य स्थाने "आतो धोः" इति सूत्रं । २ । अत्र प्रकियामस्तावत् स्थानिसूत्राणि तु " सृष्टि पूर्वस्वं । ४ । ३ । ८९ । नेव्यात्। ४ । ३ । ९२ । यो जसि च । ४ । ३ । ९३ ।" इति महावृत्तौ
Page #43
--------------------------------------------------------------------------
________________
अर्जताः पुंलिंगा: ।
४३
:
१७१ | केरेङः । ४ । ३ । ६५ । एतात्परस्य केरनचः स्वं भवति । इति सोः खं । द्विबहोः पूर्ववत् । हे मुने । हे मुनी । हे मुनयः । अभि पूर्ववत् । मुनीं । मुनी । शसि दीत्वनत्वे -मुनीन् । टायां-टो नाऽस्त्रियामिति नाभावः । मुनिना । इलादावविशेषः । सुनिभ्यां । मुनिभिः | डेङसिङस्सु प्रस्यैवत्यधिकृत्य
१७२ । सोर्डिति । ५ । २ । ११८ । स्वन्तस्य गोरेव भवति कादौ सुपि परतः । किं नाम सु । "स्वौ स्त्र्याख्यौ मुः " "डिति प्रश्चेति च प्रस्तुत्य --
१७३ | स्वसखिपति । १ । २ । ११० । खोर्यः प्रस सुसंज्ञो भवति सखिपतिशब्दों वर्जयित्वा । इते सुसंज्ञा । मुनये । मुनिभ्यां । मुनिभ्यः | "पदेत्येङः" इत्यधिकृत्य१७४ । स्ङस्योः । ४ | ३ | १११ । एङः परयोः इम् ङसीत्येतयोरति परतः परः पूर्वो भवति द्वयोरेकः । मुनेः । मुनिभ्यां । मुनिभ्यः । मुनेः । मुन्योः । मुनीनां । न्याम्मोढेरामित्यनुवर्तमाने१७५ । सोखेँ । ५ । २ । १२५ स्वन्तात् गोः परस्य विययमादेशो भवति । हकाराष्ट्रिखार्थः । अस्येति स्वमिति चानुवर्तमाने
१। 'सोर्डिं' इति पाठी मद्रासीयसूत्रपाठे शब्दार्णवचंद्रिकार्या चवर्त्तते ।
२ । अस्य स्थाने "स्वसखि । १ २ । २६ । पतिः से । १ । २ । ९७" इति सूत्रद्वयं ।
३ । अस्य स्थाने "ङसिङसोः । ४ । ३ । ९७ इति सूत्र । ४ । अस्य स्थाने "औदन सः | ५ | २ | ११२ | इति सूत्रं ।
Page #44
--------------------------------------------------------------------------
________________
जैनद्रप्रक्रियायां ।
१७३ । डिति टेः । ४ । ४ । ९३२६२२ गोर्भस्य टेः खं भवति डिति परतः । इति टिखं । मुनौ । मुन्योः । मुनिषु । एवं रविकविकालिबालकेलिवन्यग्निदृष्टिक्रमिध्वनिदधिकपिप्रभृतयः । सखि - शब्दस्यामिषेयलिंगस्य विशेषः । सखि इति स्थिते स्वादिविधिः । सखितोऽकावित्यधिकृत्य ---
१७७ । अन्सी । ५ । १ । ७४ । सखिशब्दस्य गोर्निमिचभूते किवर्जिते सौ परतो नित्ययमादेशो भवति ।
१७८ | तास्थानेतेलः | १ । १ ३५४ । तायाः स्थाने विधिरुच्यमानोऽते वर्तमानस्यालः स्थाने भवति । इति अतेल: स्थाने विज्ञाते पुनरनेकवर्णः सर्वस्य इति सर्वस्य प्राप्ते
४४
१७६ । ङित् । १ । १ । ५५ । ङिदेवानेका श्रंत्यस्यालः स्थाने भवत्यतो ऽन्यः सर्वस्य । इति नियमेन अंत्यस्य इकारस्य स्थाने भवति । कारो ऽप्रयोगीत्संज्ञायां विदिति विशेषणार्थः । इल्या दिना सोः खं । दीः इति योः इति "नोङः" इति च प्रस्तुत्य -
१८० | क्षेत्रकौ । ४ । ४ । ६ । किवर्जिते थे परतो गोनो दीर्भवति । त्यस्खे त्याश्रयमिति सुतं पदं । पदस्येत्यधिकृत्य
१८१४ नो मृदते खं । ५ । ३ । ४३ । मृदः परस्यांतेSवयवे वर्तमानस्य नकारस्य स्वं भवति । सखा । सुटि "श्रोतो शित्" इत्यनुवर्तमाने
―――
१ | अस्य स्थाने "टेः । ४ । ४ । १२७ ।" इति सूत्रं । २ । अस्य स्थाने "अन सौ । ५ । ११७० । इति सूत्रं ३ । अस्य स्थाने एतादृशमंच द्वयं ।
४। श्रस्य स्थाने नवं मृदतस्थाको । ५। ३ । ३० इतेि ।
Page #45
--------------------------------------------------------------------------
________________
4
अजंताः पुलिंगाः ।
१८२ । 'सखितोऽकौ । ५ । १ । ७३ । सखिशब्दात्परं धं किवर्जितं णित् भवति । मृजेरै बित्यधिकृत्य -
४५
१८३ | पित्यचः | ५ | २ । ३ । गोरजंतस्य अकारणकारानुबंधे थे परत ऐ भवति । श्रयादेशः । सखायौ । सखायः । संबोधनेऽप्येवं । अकाविति प्रतिषेधात् ङन्न भवति । ततः प्रस्यैप् कावित्येषु केश्च खं । द्विबोः पूर्ववत् । हे सखे । हे सखायौ । हे सखायः । सखायं । सखायौ । शसि पूर्ववत् सखीन् । टायां स्वसखिपतीति सुसंज्ञाप्रतिषेधात्र नाभावः । सख्या । हलादावविशेषः । सखिभ्यां । सखिभिः । डेऽपि सुसंज्ञाविरहात् एच् न भवति । सख्ये । सखिभ्यां । सखिभ्यः । ङसिङसोः “ङसुङस्योरिति” “ऋत उत्" इति च प्रस्तुत्य --
१८४ । ख्यत्योऽतः ३ | ४ | ३ | ११३ | रूय त्य इत्येताभ्यां अनज्काभ्यां परस्य ङङस्योरकारस्य उत् भवति । अत इति स्थानिनिर्देशात् द्वयोरेक इति निवृत्तः । सख्युः । सखिभ्यां । सखिभ्यः । सख्युः | सख्योः । सखीनां । हौ “न्याम्मोर्डेरामिति " इदुतः” इति च प्रस्तुत्य --
.*
१८५ | मः | ५ | २ | १२४ । इयां परस्य डेरौ - कारो भवति । सख्यौ । सख्योः । संखिषु । पति शब्दस्य सुटि मुनि
I
१। अस्य स्थाने "सख्युरको । ५ । १ । ७९ । इति सूत्रं । २ । अस्य स्थाने स्वत्यादतः । ४ । ३ । ९९ । इति सूत्रं । ३ । अस्यापि कार्य "औदच्च सौः । ५ । २ । ११२ ।” इति योगेमेव कृतं ।
Page #46
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायांशब्दवदन्यत्र सखिशब्दवत् । पत्तिः । पत्ती। पतयः । हे पते। हे पती । हे पतयः । पर्ति । पती। पतीन् । पत्या। पतिभ्यां । पतिभ्यः। पत्युः । पतिभ्यां । पतिभ्यः । पत्युः। पत्योः । पतीनां । पत्यौ । पत्योः । पतिषु । त्रिशब्दोऽभिधेयलिङ्गः । अतो बहुवचनमेव आदशभ्यः संख्याबहुविय सविधाना', अषः । श्री । त्रिभिः । त्रिभ्यः । त्रिभ्यः । आमि--
१८६ । त्रेतायः । ५।१।३५ । त्रिशब्दस्य त्रय इत्ययमादेशो भवति आमि परतः । पूर्ववद नुद्दीत्वं णत्वं च । त्रयारणां । त्रिषु । कतिशब्दस्याव्यक्तलिंगम्य विशेषः । किमम् इति मिथते का संख्या मानमेषां इति विगृह्य--
१८७ । किमश्च स्येडेनिश्च' ।३।४। २९० । स्यिः संख्या यन्मानं तद्वाचिनः किम् शब्दात् तदिति वासमर्थात् यद्तयां च अस्येति तार्थे डतिस्त्यो भवति चतुश्च । डकारष्टिखार्थः। सुपो धुमृदोरिति सुबुप् । बहुविषयत्वाहहुवचनमेव भवति । जम्शसोः शिरिति वर्तमाने---
१८८ । उबिलः । ५।। १६ । गोरिल्संज्ञकात् परयोजस्शसोः उन्भवति । क उम्।
१८६ । णांता येल।१।१६३६ । षकारांता नकारांता च या संख्या इतित्यांताश्च इल संज्ञा भवंति । इति इल संज्ञा ।
। अस्य स्थान-"किमः।३।४ । १६३ । संख्या परिमाणे डतिश्च । ३।४। १६४ ' इति च सन्न।।
२, अस्मिन् मंत्र चेति पदं नास्ति महावृत्ती
.
Page #47
--------------------------------------------------------------------------
________________
अजंताः पुलिंगाः ।
कति तिष्ठति । कति पश्य | कतिभिः । कतिभ्यः । कतिभ्यः । कतीनां । कतिषु । एवं यत्तदोर्यतिततिशब्दौ तमेयौ । ईकारांतोऽभिधेयलिंगो ग्रामणीशब्दः। ञ् प्रापणे। इति णी अकारोऽप्रयोगीत् बितः फलेशे इति विशेमणार्थः ! पश्चट प्रमंडयां-- ___ १६ । ध्यादेः कोऽष्ट्याष्ठिवष्वस्क: स्नं ४।३। ६२ ष्टयाष्टिवष्वष्फवर्जितस्य धोरादिभूतस्य षकारस्य णकारस्य च यथासंख्यं सकारो नकारश्चादेशो भवति । मामशब्दाकर्मणीम् । ग्राम नयतीति विगृल-"क्वचित् क्विबिति" क्विम् । स च प्रतिलब्धकृत्संज्ञः कर्तरि भवति । पूर्ववदप्रयोगीत् प्रयोजयति । वागमिडिति सविधिः । सुपो धुमृदोरिति सुबुप्, वोक्तं पूर्वमिति प्रामशब्दस्य पूर्वनिपातश्च ।
१६१ । ग्रामाग्रान्नीः ।१४।१०। ग्राम अन शब्दा. भ्यां परस्य नीनकारस्य णत्वं भवति । इति णत्वं । पूर्ववद् स्वादिविधिः सोस्त्विविसर्जनीयौ । अजादौ-यणी इत्यधिकृत्य
१९२। एर्गिवाक्वादुङोऽसुधियः । ४ । ४।८२। गिनाक्चाद् परो यो उङ् तस्मात्परस्य इवर्णस्य यणादेशो भवति मुधेिशन्दं वर्जयित्वा । हलादावविशेषः । प्रामणीः । प्रामण्यौ । ग्रामण्यः | संबोधनेऽप्येवं । मामण्यं । ग्रामण्यो । ग्रामण्यः । ग्रामण्या। ग्रामणीभ्यां । ग्रामणाभिः । ग्रामण्ये । प्रामणीभ्यां । ग्रामणी
१। अस्य स्थाने वादे पा सः। ४।५।३। णो नः । ४ ३ । ५४ । "छोधातिप्वष्कांतश्ययतीनां प्रतिषथो वक्तव्यः" इति वातिव श्च ।
Page #48
--------------------------------------------------------------------------
________________
५८
जैनेंद्रमाक्रयायांभ्यः ।प्रामण्यः। प्रामणीभ्यां मामणीम्यः। मामण्यः प्रामम्यो। मण्यां । मै ----
१६३ । न्याम्माराम्।।२।११६। नीइत्येतस्मात् आवतात् मुसंज्ञकाच्च परस्य : आमित्ययमादेशो भवति । ग्रामण्यां। ग्रामण्योः । ग्रामीषु ! एवं अग्रणी प्रभृतयोऽपि योज्याः। भीलिंगेप्येवमेव । उन्नीशब्दस्य मेदः । गीञ् इति स्थिते नत्वं तस्य गिना योगः । को गिः । प्रादिरिति वर्तमाने
१६४ । क्रियायोगे गिः।१।२। १५७ । क्रियायां ध्वर्थेन योगे संबंघे सति प्रादयो गिसंज्ञा भवंति। के पुनः प्रादयः । प्रपराऽपसमन्ववनि?या न्यधयोऽप्यतिसूदभयश्च । प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षण्मत्र ।।१॥ इति विंशति प्रादयः ।
१६५ । तिः। १।२।५८ प्रादयः तिसंज्ञाश्च भवति ।
१९६ । प्राग् धोस्ते । १ । २ । १७५ । ते गितिसंज्ञाः शब्दाः घोः प्राग् प्रयुज्यंते । इति पूर्वप्रयोगनियमः। तत्तम्सातत्राशः कृत्वस्सुव्वद्धाकांतुम्सुम्मिनाभवित्यन्यस्वरादयो झिरित्युच्छब्दस्य शिसंज्ञायां सत्यां सुपो झिरित्युप्वचनसामर्थ्यात् मुः तत उप् । नयतीति विगृह्य-पूर्ववद् क्विबादिः । उत् म् नी इति स्थिते
१६७ । तिक्वाछुः । १।३।८३ । तिसंज्ञाः कु: माक् दुस् इस्येते च शब्दाः समस्यते नित्यं षसो भवति । पूर्ववद्
१ । अस्य स्थाने "डेराम् म्याम्नीभ्यः ।५।२। १९०" इति मन्त्र । २ । अस्य स्थाने "तिकमादयः । १ ३८१" इति महावतो
Page #49
--------------------------------------------------------------------------
________________
अर्जताः पुंलिंगाः। सुबुप् पूर्वनिपातश्च । यरो छो वा के इति तकारस्य नस्त्वं । उनी इत्यतः पुनः स्वादयः । उन्नीः । उक्यौ । उन्न्यः। मामणीशब्दवत् । स्त्रीलिंगेऽप्येवं रूपं | नीशब्दस्य मेदः । णीन इति पूर्ववन्नत्वे स्विविधिः। नी इत्यतः स्वादयो हलावावविशेषः । अजादौ तु___ १९८ हल्नुधुभ्रुवोऽधीयुष्योः।४।४७५ हलः परः श्नु धु भु इत्येतेषां इयोवर्णयोरचि परतः हय् उत् इत्यती
आदेशौ भयसः | नीः । नियौ । नियः। संबोधनेऽप्येवं । नियं । निवौ । नियः । निया । नाम्यां । नीभिः | निये । नीभ्यां । नीभ्यः । नियः। नीभ्यां । नीभ्यः । नियः । नियोः। नियो । नियां । नियोः । नीषु । सीलिंगेऽपि समान रूपं । सुधीशब्दस्य विशेषः । ध्यै स्मै चिंतायां । हुधाञ् धारणे च । हुकारमकारयोरप्रयोगीत्वात् डुकारो ड्वितः त्रिरिति विशेषणार्थः । अकारो दविध्यर्थः । प्राक् सुशब्दः प्रयुज्यते । सुध्यायति सुद्धातीति वा सुधीः । अत एवाऽसुधिय इति निपातनात् रूपसिद्धिः । सुधीः । सुधियौ । सुधियः । इत्यादि नीशब्दवत् । एवं सुश्यादयः ।
उकारांतः पुलिंगः कारुशब्दः स च मुनिशब्दवत् । कारः । कारू । कारवः । इत्यादि । एवं बाहुभानुकेतुकंतुतंतुपटुप्रभृतयो नेयाः. । कोष्टुशब्दस्य विशेषः । कोष्टु इति स्थिते स्वादयः । ११ अस्य स्थाने 'इनुधुश्रवां प्योरच युधौ । ४।४।७१ । इति मन्त्र ।
Page #50
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां-- "ए" इति "सखितोऽकाविति" चाधिकृत्य
१६६ । 'वृज्वत्क्रोष्टुः । ५।१।७६। कोष्टुशन्दः तुजंत इव भवति किवर्जिते धे. परतः । इति तृज्यद्भाचे सति "सौ"इत्यधिकृत्य
२०० । ऋदुशनस्पुरुदशोऽनेहसां। ५११।७५ । अकासंतानां उसनस् पुरुवंशम् अनेहम इत्येतेषां च किवजिते सौ परतः स्लादेशो भवति । “तास्थाने ऽतेलः" इति सिद्धे विदिति नियमेन अंत्यस्य भवति । पूर्ववद् कारस्य निवृत्तिः । सोश्च खं। धेऽकाविति दीत्वं । नो मृदंते खमिति नखं । कोष्टा । औटि । "प्रस्यैप कौ"इत्यनुवर्तमाने. . २०१ । अतो जिथे । ५ । २। ११४ । ऋकारांतस्य गरिन् भवति डोपंप परल । तोऽरिति परत्वं । "दोर्गोनोंकः" धेऽकाधिति प्रस्तुत्य___२०२१ स्वस्नप्नेतृत्वष्टक्षतृहोतृपोनृप्रथास्नृत्रपां।४।४।८। स्वलादीनां तुन् तृन इत्येवमंतानां अप शब्दस्य च फिवर्जिते घे परतो गोरुको दीर्भवति । कोष्टारौ । कोष्टारः । किसंबोधने सृज्वदावाभावात् प्रस्यैप् का वित्येप् । हे कोष्टो । हे कोष्टारौ । हे कोष्टारः । कोष्टारं । कोष्टारौ । रासि नपुंसीति दीवनत्वे । क्रोष्ट्रन् । रादावजादौ--
। अस्य स्थाने नास्ति सूत्रं, पर क्रोष्टुःशब्दस्याभिधानवशात् किवर्जिते धे न भवति रूपाणि, एवं व क्रोष्टशब्दस्यापि किशन मिस्म्यामानसुप्मु मास्ति प्रेयागः | अन्यत्रनु योरपि भवति ।
Page #51
--------------------------------------------------------------------------
________________
अर्जताः पुंलिंगाः ।
२०३ | वाकयापि । ५ । १ । ७८ । क्रोष्टुशब्दस्व तृज्वद्भावो वा भवति टादावजादौ परतः । हल्लादावविशेषः । यदाप्रतिदेशखा प्रसादेो प्रत्यारुचन्दन कोष्टा । क्रोष्टुना | क्रोष्टुभ्यां । क्रोष्टुभ्यः । स्ङस्योरित्यधिकृत्य
२०४ । ऋत उः' | ४ | ३ | १११ । ऋकारांतात् परयोः स्स्योरति परत उकारादेशो भवति । द्वयोरेकः । रंतो ऽणुरिति रंतत्वं ।
I
J
|
I
I
२०५ | रात्सः | ५ । ३ । ५५ । रेफात्परस्य सकारस्य स्वं भवति । इति सखं । क्रोष्टुः । क्रोष्टुभ्यां । क्रोष्टुभ्यः । क्रोष्टुः । क्रोष्ट्रोः । क्रोष्ट्वोः । नित्यत्वादामि नुटा तृज्वद्भावो वाध्यसे । क्रोष्ट्नां । कोष्टरि । कोष्ठौ । कोष्ट्वोः । क्रोष्टुषु ॥ ऊकारांतः खलपूशब्दो ऽभिधेयलिंगः । पूञ् पवने । पूञः ञकारो दविध्यर्थः । संज्ञायां सत्यां खलशब्दात् भम् । खलं पुनातीति विगृझ क्विवादिविधिः । वागमिङीति सविधिः । सुप उप् । मृत्संज्ञायां स्वादयः । खलपूः । सुप्यजादौ । " यणिण : एर्गिवाचादुको सुधियः" इत्यनुवर्तमाने
२०६ । सुप्योः । ४ । ४ । ६३ । गि वाग् चपूर्वादुङः परस्य वर्णस्य यणादेशो भवति अजादौ सुपि परतः । खलप्वा । स्मलप्वः । हे खलपूः । हे खलप्वौ । हे खलप्वः । खलप्वं । खलम्बी । खलप्वः । खलप्वा । हलादाव विशेषः । खलपूभ्यां । खलपूभिः । इत्यादि नीशब्दवत्रेयं । एवं यवोत्पूर्वस्य लूञ् छेदने इत्यस्य १। मस्मिन् सूत्रे उदिति पाठ महायुती ।
पूर
Page #52
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायांयवलूउल्लूशब्दौ । लूशब्दाचुउवादेशः । लूः । लयौ । लुवः । इत्यादि । पतिपूर्वाद् भू सत्तायामित्यस्मात् विवादिः स्वादयश्च । "इन्करपुनवेषोभ्यो मुवः' इति नियमादजादो सुपि यणादेशो न भवति | हलादावविशेषः । प्रतिभूः । प्रतिमुवौ। प्रतिभुवः । हे भतिभूः । हे प्रतिभुधा । है प्रतिमुषः इत्यादि । एवं स्वयंभूमिनभूप्रमृतयो नेयाः । स्त्रीलिंगेप्येतेषामेवं रूपं ।
अकारांतः पुलिंगः पितृशब्दः। पित इति स्थिते पूर्ववद् स्वादयः । सौ ऋदुशनस्पुरुवंशोऽनेहसामिति छन् । अन्यत् पूर्ववत् । स्वसूनप्त इत्यादिना नियमेन दीत्वं न भवति । पिता । पितरौ । पितरः । संबोधने को उन्न भवति । प्रस्यैप् काविति एप् । हे पितः । हे पितरौ । हे पितरः । पितरं । पितरौ । शसि दीत्वनत्वे पितृन्। दादौ यणादेशः । पित्रा । पितृभ्यां । पितृभिः । पित्रे । पितृभ्यां । पितृभ्यः। अहस्योः "ऋत उः" इत्युत्वं । पितुः । पितृभ्यां । पितृभ्यः । पितुः । पित्रोः । आमि नुण्णत्वदीत्वानि । पितृणां । कथमत्र णत्वं षकाररोफाभावादिति चेदुच्यते अवर्णे रेफभागोऽस्तीति प्रतिज्ञानात् । तच्च विविक्कुञ्योरिति निर्देशात् तृप्नातेः क्षुभ्नादिषु णत्वप्रतिषेधाच्च ज्ञायते । पितरि । पित्रोः । पितृषु । एवं मातृजामातृपभृतयः । नृशब्दस्य पुनरामि विशेषः । अन्यत्र पितृशब्दवत् । धेोरित्यधिकृत्य--
२०७ । नुर्वा । ४।४।४ । नृशब्दस्य गोर्दीर्भवति वा नामि परतः । नूगां पतिः। नृणां पतिः । तृचत्यांतस्थ माश
Page #53
--------------------------------------------------------------------------
________________
अजंताः पुंलिंगाः। ब्दस्य मेदः । माङ् माने । कारो दविध्यर्थः । मा इति सिते मिमीत इति निगृम
२०८ । 'एयुतचासः१२६ धोः प्यु तृच् इत्येतौ त्यो भवतः । इति तृच् । स च "कत् कर्तर्यझिरिति कर्तरि भवति । चकारः एतृभ्यामिति विशेषणार्थः । मातृ इत्यतः स्वादयः । कोष्टुशब्दवत् प्रक्रिया । माता । मातारौ । मातारः । हे मातः। हे मातारौ | हे मातारः । मातारं | मातारौ । मातृन् । मात्रा । मातृभ्यां । मातृभिः । मात्रे । मातृयो । मातृभ्यः । मातुः । मातृभ्यां । मातृभ्यः । मातुः । मात्रोः । मातृणां । मातरि । मात्रोः । मासूषु । कर्तृशब्दस्य भेदः । डकून् करणे । कुशन्दअकारास्तिौ पूर्ववद् प्रयोजयतः । कृ इत्येतस्य धुसंज्ञायां सत्यां करोतीति विगृच पूर्ववद् तथा यत्ये तदादि गरिवि पूर्वस्व गुसंज्ञायां
२०६ । शेषोऽग एव । शाम घोविहितो मिरशिद्भ्यामन्ये ये त्यास्ते श्रग संज्ञा एव भवति । इत्यगसंज्ञा गोः" मिदेरेबित्ति च वर्तमाने___ २१ गागयोः ।।३।११। गे चागे च परतो गोरेग्मवति । फस्य स्थाने___२११॥ इकस्तो । १।१।१७। तौ एबैपौ आनिार्देष्टस्यानिनौ इक एव स्थाने भक्तः । इति इकः स्थाने भवति । रतत्वं
१। तृषौ । २।१।१५० ॥ इति सूत्रमस्य स्थाने। .
Page #54
--------------------------------------------------------------------------
________________
५
जैनेंद्रक्रियायापरस्य विस्वं । कत हत्यत्तः स्वादयः । कम्। कसै। कीरः । इत्यादि मातृशब्दवत्। एवं भर्तृहर्तृप्रमृतयस्तचयाताः। प्रकारांतो बाच्यलिंगः प्रियगृ शब्दः । उमाभ्यो सुः। प्रियो गरस्य इति विगृष-सुप्सुपा, अवाम्भार्थनेक बमिति वर्तमाने -
. २१३ । एकार्थ।१।३ । १० । एक: समामोर्थों उपमधिकरणं यस्य तदेकार्भ समानाधिकरणं अनेक सुबतं सुबतेम सह समस्यते यसंज्ञः सो भवति । मुबु ।
२१३ । गुणास्निस्थि थे। १।३।१११ । सुगःविरोपखं स्निः सर्वादिः स्यिा संख्या च बसे पूर्व प्रयोक्तळ । इति । पियसब्दस्य पूर्वनिपाप्तः। प्रियगृ इत्यतः स्वादयः। ऋदुशनसित्यत्र
अतो बिधे इत्यत्र च तकाराम उन्एपौ भवतः । भियगः । मियौ । प्रियनः । हे. प्रियगृः । हे प्रियनौ । हे नियमः । इत्यादि । लकारवृकारौ चामसिद्धौ । एकारांतोऽभिधेयलिंगोऽतिहे शब्दः। अतिशब्दारसुः । हे शब्दादम् । कथमत्र अम् । अनुकरणशब्दोऽनुकार्ये हेशन्दे वर्तयति । अतिक्रमणक्रियायाः हेराब्दः कर्म भवति इति अतिक्रांतो हेशब्य इति विगृह्य-प्रात्यव परिनिःप्रत्यादयो गतकांतकृष्टगोवक्तान्तस्थितादिषु वेभारकेपभ्यरिति अतिशब्दः क्रांतेथे वर्तमानी वांतो शब्देनेबतेन सह षसो भवति । सुषुप् । अतिहे इत्यतः स्वादयः । अतिहः । अंतियों । तिहयः । हे अतिहः । हे अतिहयौ। हे अतिहयः । अतिहयं । प्रतियौ । अतियः । अतिया । अंतिहेभ्यां । अतिहभिः । आतिहये। अतिहेभ्यां । अतिहेभ्यः ।
Page #55
--------------------------------------------------------------------------
________________
अंजताः पुंलिंगाः । अतिहेः । आतहम्यां । अतिहेभ्यः । अतिहेः । अतिहयोः । अतियां । श्रीतहयि । अतिहयो । प्रतिहेषु । एवं सेपरमशब्दा।
ओकारांतः उभयलिंगो गोशब्दः । ततः स्वादयः । एर्धे इत्यधिकृत्य--
२१४ । भोतो णित् ।।१। ७१। ओकारात्परं धं गिद् भवति । णिद्वद्भावस्य प्रयोजनं नित्यच इत्यैप् । गौः । गावौ । गावः । हे गौः । हे गावी। हेगावः । वाम्शसोरिति च प्रस्तुत्य. २१५ । श्रोतः । ४।४ । ७६ । ओकारांतस्य गोराकारांतादेशो भवति श्रमशसोः परतः । गां! गावौ ।गाः। गवा । गोभ्यां । मोमिः । गवे | गोभ्यां । गोभ्यः । गोः । गोभ्यां । गोभ्यः । गोः । गयोः । गवां । गवि । गवोः गोषु । एवं घोशब्दः। ऐकारांतः पुलिंगो रैशब्दः । ततः स्वादयः। “सुप्याष्ट्न" इत्यविकृत्य. २१६ । रायः स्भि।५।१।५६ रैशब्दस्य गोराकारो भवति सकारादौ भकारादौ च सुपि परतः । सः। रायौ । रायः । राये । रायो । रायः । राया। राभ्यां । राभिः । राये । राभ्यां । राभ्यः । रायः । राभ्यां । राभ्यः। रायः। रायोः । रायां। रायि । रायोः । रासु । औकारांतः पुलिंगो ग्गौशब्दः । ततः स्वादयः ।
१ । अस्य स्थान-गोर्णित । ५११।६७ । इति सूक्ष। २१ अस्य स्थाने भायो बलि १५।१।१४४ ) इति सूत्रं ।
Page #56
--------------------------------------------------------------------------
________________
जैनेंद्र प्रक्रियायां
हलादावविशेषोऽजादाववादेशः । गौः । गावौ । भावः ।
1
इत्यादि नेयं ।
५६
इत्यजंताः पुंलिंगाः ॥
अथाजंता: स्त्रीलिंगा उच्यते । तत्राकारांतो ऽप्रसिद्धः । तत्रा - कातिस्तु दयाशब्दः । स्याम्मृदः स्त्रियामित्यधिकृत्य
२१७ | जातां टाप | ३ | १|४| अज इत्येवमादिना - मकारांतानां च स्त्रियामभिधेयायां ये सृदस्ततष्टाप् भवति । इति दय इत्यतष्टाप् । टपकारयोरित्संज्ञा । टकारष्टापूडापोः सामान्यग्रहणाविधातार्थः । पकारः सामान्यग्रहणार्थः । स्वेऽको दीः । द्वयोरेकः । दया इति स्थिते स्वादयः ।
२१८१* हल्ङ्याब्यः सुसिप्त्यनच् । ४ । ३ । ६३ । हलंताद् ङी चाप च यो दोस्तदंताच्च परेषां सुसिप्लीनां अनचां खं भवति । दया । कारयोः "जसः शी" इति वर्तमाने
२१६ | आप श्रतः । ५ । १ । १५ । गोराबंतात् उत्तरस्य औकारस्य शीत्ययमादेशो भवति । शकारः शीम्वोरिति विशेषणार्थः । श्राप् । दये । जसि स्वेको दीः । दयाः । किसंबोधने"वह शयेत्" "टि चापः" इति च प्रस्तुत्य
}
२२० | कौ । ५२ । १०८ । आवंतस्य गोरेन् भवति कौ
१ । अस्य स्थाने "अजायतष्टापू । ३ । १ । ४ । इति सू । २ मस्मिन् सूत्रे हल्यापो" इति पाठो महावृत्तौ । ३। अत्र “श्रोतः स्थाने श्रद्धो वर्तते महावृत्तौ
Page #57
--------------------------------------------------------------------------
________________
अजंता: स्त्रीलिंगाः ।
परतः । केरेङः इति केश्व खं । हे दये । हे दये । हे दयाः । पूर्वोऽमीति पूर्वत्वं । दयां । दये। शसीति दीत्वं । दयाः । २२९ । शिवाः । ११४३१०० । चि परतः गोरावतस्य एत्वं भवति । इति एत्वमयादेशः । दवया । हलादावविशेषः । दयाभ्यां । दयाभिः । वित्सु वचनेषु सोति वर्तमाने
૧૭
२२२ | थाडापः । ५ । २ । ११७ ! आवंतस्य गोर्नि मित्तभूतस्य ङितः सुपो थाडागमो भवति स च दिदादिरिति परस्यादौ भवति । टकार श्रादेशविध्यर्थः । एच्यैप् । दयायै ! दयाभ्यां | दयाभ्यः । दयायाः । दयाभ्यां । दयाभ्यः । दयायाः । "टि चापः" इति एत्वमयादेशः । दययोः । श्रमि लम्बामित्यादिना नुद् । दयानां । दयायां । दययोः । दयासु । एवं शालामालाशुक्लादयो नेयाः । जराशब्दस्याजादौ विशेषः । अन्यत्र दयाशब्दवत् । “रोच्युः” “ वास्येयें। टीति" च वर्तमाने
२२३ | अराया ङस् । ५ । १ । १७६ । जराशब्दस्य गोर्निमित्तभूतेऽजादी सुपि परतो वा उसादेशो भवति । इकारों ऽत्यविध्यर्थः । जरा । जरसौ, जरे । जरसः, जराः । हे ज़रे । हे जरे, हे जरसे । हे जराः, हे जरसः । जरसे, जरां । जरसौ, जरे। जरसः, जराः । जरसा, जरया । जराभ्यां । जराभिः । जरसे, जरायै । जराभ्यां । जराभ्यः । जरसः,
I
१। अस्थ स्थाने "अराया वाऽसङ् । ५ । १११६० । इति स
Page #58
--------------------------------------------------------------------------
________________
जैनेंद्रमा कया मां
I
जरायाः । जराभ्यां । जराम्यः । जरसः, जरायाः । जरसोः, जरयोः । वरसां, जरायां । जरासे, जरायां । जरसोः, जरयोः । जरासु । सर्वादेरपि टापि कृते दयाशब्दवदन्यत्रामूङितः । सर्वा । सर्वे । सर्वाः । हे सर्वे । हे सर्वे हे सर्वाः । सर्वाम् । सर्बे । सर्वाः । सर्वया । सर्वाभ्यां । सर्वाभिः । बिल्लु — "सोर्टि" "थाडाप" इति च प्रस्तुत्य
I
1
t
|
२२४ | 'स्नेः स्याद् प्रथ । ५ । २ । १९८ । स्निसंज्ञकादाता उत्तरस्य जितः स्थाडागमो भवति प्रादेराश्च पूर्वस्यापः । सर्वस्यै । सर्वाभ्यां । सर्वाभ्यः । सर्वस्याः । सर्वाभ्यां । सर्वाभ्यः । सर्वस्याः । स्वयोः । आमि । आम्यात्स्नेः डिति मुद् । 1 सर्वासां । सर्वस्यां । सर्वयोः । सर्वासु । एवं विश्वादीनामुमयशब्दवर्जितानां उत्तरशब्दपर्वतानां रूपं नेयं । त्यदादीनां तु स्वादौ दास्ये पररूपत्वे दापि च कृते सर्वाशब्दवत् योज्यं । स्था । त्ये | त्याः । इत्यादि । सा । से । ताः । इत्यादि । अदसः पूर्ववदौत्यादिनिपातनं । असौ । अन्यत्र त्यदादित्वादत्वे कृते सर्वाशब्दवत् । अम् । अमूः । हे असेी । हे श्रम्। हे श्रमूः । श्रमूं । अम् । अमूः । श्रमुया । अमूम्यां । अमृभिः । अमुष्यै । श्रभ्यां अमूम्बः 1 अमुष्याः । अमूभ्यां । अमूभ्यः । श्रमुष्याः । अमुयोः अभूषां । अमुष्यां । अमुयोः । भ्रूषु । इदमः स्वादयः । सौ" इदमो मः" इति मकारस्य मकारादेशः ।
1
१। अत्र स्नेः स्थाने सर्वनाम्नः इति । तुल्यमन्यत् ।
५८
1
Page #59
--------------------------------------------------------------------------
________________
A
अजंता ः स्त्रीलिंगाः ।
२२५ । यः सौ । ५ । १ । १८४ । इदमो वकारस्य वकारादेशो भवति सौ परतः । इयम् । एवमन्यत्र त्यदाद्यत्वे मत्वे अकृते टाप् । इमे । इमाः । हे इयं । हे इसे । हे इमाः । इमां । इमे । इमाः । अनया | आभ्यां । श्रभिः । अस्यै । आभ्यां । अम्यः । यस्याः । आभ्यां । श्राभ्यः । अस्याः । अनयोः । श्रसां । अस्यां । अनयोः । आसु । एतदः । एषा । एते । एताः । हे एषे । हे पते । हे एताः इत्यादि । एकस्य - एका । एक । एकाः । इत्यादि । द्विशब्दस्य द्वे द्वे । द्वाभ्याम् | द्वाभ्यां । द्वाभ्यां । द्वयोः । द्वयोः । किमः कादेशे कृते टाप् । का । के । काः । हे के । इत्यादि । प्रथमादीनां दयाशब्दवत् रूपासिद्धिः । प्रथमा । प्रश्रमे । प्रथमाः । इत्यादि । तीयस्यां तस्व दित्सु "तीयो ङितीति विकल्पेन सर्वादित्वाद् तत्रैव भेदोऽन्यत्र दयाशब्दवत् । द्वितीयस्यै, द्वितीयायै । द्वितीयस्याः, द्वितीयायाः । द्वितीयस्याः द्वितीयायाः । द्वितीयस्यां द्वितीयायां । एवं तृतीय शब्दः । इकारांतः स्त्रीलिंगो मतिशब्दः । ततः स्वादयः ॥ सुटि मुनिशब्दवत् । मतिः । मती । मतयः । हे मते । हे मती । हे मतयः । मतिं । मती । मतीः । श्रस्त्रियामिति प्रतिपेधान नाभावः । मत्या | मतिभ्यां । मतिभिः । "वी बाख्यौ मुः" । वेति च प्रस्तुत्य -
,
२२६ । ङिति च । ११२ । १०८ । खोर्थः प्रः स्याख्यः इयुवोध स्थानिनौ यो स्वौ स्वयाख्यौ तेषां सुसंज्ञा वा भवति डिति प्रस्तः | "सोति च प्रस्तुत्य --
"
५६
Page #60
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां-- २२७ । परमोः । ५२ । ११६ । म्वतात्परस्य जितः सुपो अडागमो भवति स च टिदादिः । अटश्चेति एच्यैप् यणादेशश्च । मत्यै । मुसंशाविरहपक्षे सुसंज्ञायां मुनिशब्दवत् । मतये । मतिभ्यां । मतिभ्यः । मत्याः, मतेः । मतिभ्यां । मतिभ्यः । मत्याः, मतेः । मत्योः । मतीनां । मत्यां, मतौ। मत्योः । मतिषु । एवं शुचिचिकृतियुवतिहानिप्रभृतयः। विंशत्यादयः संख्यायामेवोपाददते संख्येयेषु च स्वलिंग स्त्रीत्वमेकरले चोपादायैव वर्तते तस्मादेकरचनांता एव । विशतिः । विशति । विंशत्या । विशत्यै, विंशतये । विशत्याः, विंशतेः । विंशत्या, विशतौ । विशतेद्वित्ववहुत्वाभिषित्सायां द्विवचनबहुवचनेऽपि भवतः । एवं पष्टिसप्तस्यशीतिनवतयोऽपि शब्दाः । त्रिशब्दस्य विशेषः ।
२२८ । त्रिचतुरः स्त्रियां तिमृचतसृ ।। १।१७। चतुरित्येतयोः स्त्रीलिंगेऽर्थे वर्तमानयोः यथासंख्य तिस चसस इत्येतावादेशौ भवतः सुपि परतः ।
२२६ । रोच्युः । ५१ । १७२ । तिस चतस इत्येतयोः ऋकारस्य रेफादेशो भवति अजादौ सुपि परतः । तिनः तिष्ठति । तिसः पश्य । तिमभिः । तिसृभ्यः । तिसम्यः । “नाम्यतिम्चतसृ" इति प्रतिषाहीत्वं न भवति । तिसृणां । तिसृषु ।। ईका रांतः स्त्रीलिंगो लक्ष्मीशब्दः लक्ष दर्शनांकनयोः । ततो "लक्षे मुट् चेति ईकारस्त्यो मुड् चागमः । ततः स्वादयः । नार्थ ईकारो त्य इति सुखं न मयति । लक्ष्मीः । लक्ष्म्यौ। लक्ष्म्यः ।
Page #61
--------------------------------------------------------------------------
________________
अजंताः स्त्रीलिंगाः। २३०च्या व्याख्या भुः।१२।१०४। यौ ईकारोकारी स्त्रियमाचक्षाणौ तौ मुसंजौ भवतः । इति मुसंज्ञायां-"को" प्रोऽम्बार्थद्यचः इति प्रस्तुत्य--
२३१ मोः। ५। २।१९०। म्वतस्य प्रादेशो भवति को परतः। प्रादिति के खम् । हे लक्ष्मि ! हे लक्ष्म्यौ । हे लक्ष्भ्यः । लक्ष्मी । लक्ष्म्यौ । लक्ष्मीः । लक्ष्म्या । लक्ष्मीभ्यां । लक्ष्मीभिः । छित्सु मुसंज्ञायां लक्ष्म्यै । लक्ष्मीभ्यां । लक्ष्मीभ्यः । लक्ष्म्याः । लक्ष्मीभ्यो । लक्ष्मीभ्यः । लक्ष्म्याः । लक्ष्म्योः | प्रेरम्बादिना नुट् । लक्ष्मीणों । लक्ष्म्यां । लक्ष्म्योः । लक्ष्मीषु | एवं संत्रीप्रभृतयः | उभय टकारः स्त्रियां झ्यर्थः । उभय इति स्थितेइटिड्ढाणठण्ठ इति रित्त्वादतो की । खकारो इल्यान्द्यः इति विशेषणार्थः । टिखं । ऐरिति चानुवर्तमाने
२३२॥ड्याम् । ४।४। १५१। मोरवर्णातस्य इवातस्य भस्य खं भवति डील्ये परतः । ततः स्वादयः । उभयी। उभय्यौ। उभय्यः। हे उमयि । हे उभथ्यौ । हे उभय्यः । उभयीं । उभग्यो। उभयो । उभय्या। उभयीभ्यां । उभयांभिः। उभय्यै । उभमीभ्यां । उभीभ्यः । उभय्याः । उभयोभ्यां । उभयीभ्यः । उभय्याः । उभय्योः । उमसीनां । उभय्यां । उभय्यो। उमयीषु। कर्तृशब्दस्य भेदः । “च्याम्मृदः" स्त्रियामिति चाधिकृत्य--
-----.. -- १। अस्य स्थाने-"प्रोम्बार्धम्योः । ५। २ । १०२ । इति । २। अस्य स्थाने-यस्य वा स | ४।४। १३४ । इति ।
Page #62
--------------------------------------------------------------------------
________________
द्रवनियार्या
२३३ । 'ज्युगिनञ्चोः | ३ | १| ५ | उगिदंताद् ऋकारांतानकारांतांदचुत्यांताच्च मृदः स्त्रियां वतमानाद कीत्यो भवति । यणादेशः । ततः स्वादयः । कर्त्री । कयौं । कशः । हे कर्त्रि । इत्यादि उभयीशब्दवमेयं । एवं मातृप्रभृतयः । भवतु इति स्थिते उकार उगिकार्यार्थः । युगऋचोरिति ङीः । ततः स्वादयः । भवती । भवत्यौ । भवत्यः इत्यादि उभयीशब्दवत् । या प्रापणे । या इति स्थिते घुसंज्ञायां "स्थः" "परः" षोः" लडिति च प्रस्तुत्य
२३४ । सति । २/२/११६ | सति भवति वर्तमाने काले षोः परो काडित्ययं त्यो भवति । टकारः “टिटेरेः " इति विशेषसार्थः । अकार उच्चारणार्थः । "लुटो ऽवानितौ शतृशानाविति . वर्तमाने -
ܪܐ
-
२३५ । *सल्लटः | २|२| ११७ । सति काले यो लट् तस्य स्थाने तृशानावित्येतावादेशौ भवतः । शकारो मिशिन इति विशेषणार्थः । ऋकार उगिकार्यार्थः । गे यगित्यनुवर्तमाने२३६|कर्तरि शप् । २ । १ । ८१ । कर्तृवाचिनि गे परतः शक्त्यियं त्यो भवति । विकरणत्वान्मध्ये भवति । शकारः ""एचो ऽश्या" इति विशेषणार्थः । पकारो गोऽपिदिति विशेपार्थः ।
I
१। अस्य स्थाने उगिनान्ङीः । ३१ । ६ इति
२ । अस्य स्थाने "संप्रति । २ । २ । १०१ । इति सूत्रं ।
३ | अस्य स्थाने "तस्य शत्रूशांना क्वैकार्थे । २।२१ १०१ ॥ इति ।
ง
·
Page #63
--------------------------------------------------------------------------
________________
अञ्जताः स्त्रीलिंगाः। २३७ । इदादेरुजु । हादिभ्योऽदादिभ्यश्च परस्थ कर्तरि यथासाव्य उच् उप इत्येतावादेशै भवतः । इति शप उप् । यात् इत्यस्मादुगित्वान्डीः । “द्धोर्नुम्" "विदेः रातुर्वसुः "वा नपः" इति च वर्तमाने
२२८ शीम्बोरात् । ५।१।१२। गोरवर्णातात्परस्य शतुर्वा नुमागमो भवति शीम्बो परतः । मकार आदेशवियर्थः । उकार उच्चारणार्थः । नुगकोऽमित्यनुवर्तमाने नश्चापदांते झलीत्यनुस्वारः । “यय्यं परस्वमिति परस्वं । ततः स्वादयः । याती। यात्यो । यात्यः । हे याति । हे यात्यो । हे यांत्यः । इत्यादि । नुमभावपक्षे-याती । यात्यो । यात्यः । हे याति । हे यात्यो । हे यात्यः । इत्यादि । भू सत्तायां । धुसंज्ञायां पूर्ववल्लटः शनादेशे शपि च शिति गागयोरिति एबादेशः । पररूपं । भवदिस्येतस्मादुगिवान्डी । २३६ । शपश्यात् । ५।१। ६३ । शस्ताद गोः इयांताच परस्य शतुर्नित्यं नुम् भवति शम्बोः परतः । पूर्ववदितो निवृत्तिः । ततः स्वादयः । भवती । भवत्यौ । भवत्यः । हे भवति । इत्यादि । दिवु कीडाजयेच्छापणद्युतिगतिषु । दिव् उफारो वोदित इति विशेषणार्थः । धुत्वे तरः शत्रादेशे च सति--
१ अस्य स्थाने "शपोनादिभ्यः। १.४।१४३ । "उ . होत्यादिभ्यः। १।४।१४५ । इति सत्रं ।
२. प्रस्य स्थाने "श्यशपः ।५।१।५९ । इति सूत्र ।
Page #64
--------------------------------------------------------------------------
________________
जैनेंद्रपक्रियायो। २४० दिवादेः रयः।२११८३ । विवादिभ्यो धुभ्यः कवाचिनि गे परतः श्य इत्ययं त्यो मध्ये भवति । दीर्वोरिगुडः इति च वर्तमाने
२४शहस्यमकुर्बुरः । ॥३॥ ११४ । हलि पसे यौ रेफय कारी संत म हुर् धुर पजिल्ला घोरिगुडो दीर्भवति । इति दीचे दीव्यदित्युगित्त्वात् लीः । शपश्यादिति नुम् । ततः स्वादयः । दीव्यती। व्यत्यौ । दीव्यत्यः । हे दीव्यति । इत्यादि नेयं । स्त्रीशब्दस्य स्त्रिणातेरिः। सयायतेर्वा ट्रिप। दोश्चेति उणादिषु निष्पन्नस्य विशेषः । ततः स्वादयः । स्त्रीतिनिर्देशासोःखं । स्त्री । "हल्नुधुभ्रुवोऽचीयुष्योः" इति वर्तमाने
२४२ स्त्रियाः । ४।४।७७॥ स्त्रीशब्दसंबंधिनः इवर्णस्य गोनिमिसभूतेऽजादी इयादेशो भवति । स्त्रियौ। त्रियः | संबोधने स्वीति मुसंज्ञायां मोः प्रादेशः । प्रादिति के खं । हे स्त्रि। हे स्त्रियौ । हे खियः।
२४३ । वाऽम्शसोः । ४।४।७८ । स्त्रीशब्दस्येवर्णस्य अम्शसोरियादेशो वा भवति । स्त्री । बियं । लियौ । यिः । स्त्रीः । स्त्रिया ! स्त्रीभ्यां । स्वीमिः । स्त्रियै । स्त्रीभ्यां । स्त्रीभ्यः । स्त्रियाः । स्त्रीभ्यां । स्त्रीभ्यः । सियाः। स्त्रियोः । आमीयुवोः बेति च नियमे विकल्पे च प्राप्ते सति स्त्रीति मुसंज्ञायां प्रेरुम्वादिना नुट् । स्त्रीणां । स्त्रियां । लियो। खीषु । अनड्यात् ।
Page #65
--------------------------------------------------------------------------
________________
अजताः स्त्रीलिंगाः ।
६५.
अन इति गौरादिषु उभयथा पाठात् ङीत्यः । ततः स्वादयः ॥ श्रनड्वाही । अनड्वामौ । अनड्वाह्यः । हे अनड्वाहि । इत्यादि । तथा - अनडुही । अनडुखौ । अनडुलः । हे अनहि । इत्यादि नेयं । श्रीशब्दस्य भेदः । श्विन् सेवायां । श्रिञ् चकारो दविध्यर्थः । धुसंज्ञायां क्वचिदिति वर्तमाने
1
२४४ । क्विप् । २ । २ । ७३ । क्विप् च क्वचिद् दृश्यते । स च अप्रयोगी प्रतीयते । क्वचिदित्येतस्य बहुलार्थत्वात् क्वचि - दन्यथैवेति वचनात् दीत्वम् । श्री इत्यतः स्वादयः । श्रीः । भूतपूर्वगल्या कव्यंतो घुत्वं न जहाति इतेि वा घुत्वात् हल्नुधुभ्रुवोऽचीयुव्योरिति अजादौ इयादेशः । श्रियौ । श्रियः । किसबोधने आमि युवोरिति नियमात् अमुसंज्ञायां हे श्रीः । हे श्रियौं । हे श्रियः । श्रियं । श्रियौ । श्रियः । श्रिया । श्रीभ्यां । श्रीभिः । ङिद्वचनेषु -- श्रमि युवो:, वेति च प्रस्तुत्य
- २४५ । ङिति प्रश्च । १ । २ । १०८ । खोर्यः प्रः स्त्र्यारूयो यो चस्वावियुवः स्थानिनौ स्त्र्याख्यौ तेषां तत्संबंधिनि अन्य संबंधिन वा विति वा मुसंज्ञा भवति । इति मुसंज्ञायां डागमो ऽन्यत्र इयादेशः । श्रियै । श्रिये । श्रीभ्यां । श्रीभ्यः । श्रियाः । श्रियः । श्रीभ्यां । श्रभ्यिः । श्रियाः । श्रियः । श्रियोः । "आमि युवरिति वर्तमाने
२४६ । वा । १ । २ । १०७ । यावियुवोः स्थानों व स्व्याख्यैतौ आमि वा मुसंज्ञौ भवतः । श्रीणां । श्रियाम् । श्रियि ।
५
Page #66
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां--
श्रियोः । श्रीषु । एवं हीप्रभृतयः । उकारान्तः स्त्रीलिमस्तनु शब्दः । शरीरवाची स्त्रीलिंगः । स्तोकार्थस्तु त्रिलिंगः । तस्य मातिशब्दवत् प्रक्रिया | तनुः । तनूं । तनयः । हे तनो । हे तनु । हे तनयः । तनुं । तन् । तनः । तन्वा । तनुभ्यां । तनुभिः । तन्वै । तनवे । तनुभ्यां । तनुभ्यः। तन्वाः । तनोः। तनुभ्यां । तनुभ्यः । तन्वाः । तनोः । तन्वोः । तननां । तन्वा । तनौ । तन्यो । तनुषु । एवं कृकुकाकुस्नायुधेनुप्रभृतयः । ऊकारांत: सालिंगो बधुशब्दः । स च लक्ष्मीशब्दवनेयः । वधूः । वध्वौ। वध्वः । हे वधु । हे वध्यौ । हे वध्वः । बधू । वध्वौ। वधूः । वध्वा । वधूभ्यां । वधूभिः। वध्वै । वधूभ्यां । वधूभ्यः । वध्वाः । वधूभ्यां । यधूभ्यः । वध्वाः । वध्वोः । वधूनां । वध्वां । वध्वोः। वधूषु । एवं चमूजयवागूप्रभृतयः । भ्रशब्दस्य तु भेदः। भृमु चलने । उकासे'वोदितः” इति विशेषणार्थः । भूमेश्चै हुरिति टूः । डिवाः खं । ततः खादयः । 5 इति स्थिते श्रीशब्दवप्रक्रिया । भ्रूः । झुबौ । भ्रवः । हे प्रोरित्यादि नेयं । एवं स्वयंभ प्रभृतयः। इन्भूशब्दस्य तु भेदः। इन्भवतीति विगृह्य "क्वचित्" इति क्विम् । वाक्सविधिः । इन्भू इति स्थिते
२४७। दृन्हः । ४।४।१२६ । विवस्तवाचो हकारस्य स्फांतस्य खं । ततः स्वादयः । इन्भूः । अजादी सुपि---- .
२४८ । दृन्करपुनर्वषांभ्याभ्यः । ४।४।२४। वन् कर पुनर् वर्षा इत्येतेभ्य एव परस्य म् इत्येतस्य क्विक्तस्य
३.अस्य स्थाने इन्कारपुनवर्षाम्योऽभुवः।४।इतिसून ।
Page #67
--------------------------------------------------------------------------
________________
अजंताः नपुंसकलिंगाः ।
I
सुप्यजादौ यणादेशः । इन्भ्वौ । इन्भ्वः । हे इन्भोरिस्यादि । एवं कर भूकार भूपुनर्भूवर्षाभूशब्दाः । ऋकारांत: स्त्रीलिंगो मातृशब्दः । स च पितृशब्दवत्रेयः शसि नत्वं वर्जयित्वा । माता | मातरौ । मातरः । हे भावः । हे मातरौ । हे मातरः । इत्यादि । एवं स्वदुहितृप्रभृतयः । ऋकारांतः प्रियशब्दः स च पुलिंगवनेयः । लृकारांतो ऌकारांतश्चाप्रसिद्धः । एकारांतो अति शब्दः पूर्ववशेयः । श्रकारांतः खीलिंगो गोशब्दः । सोऽपि पूर्ववत् । ऐकारांतः सुरैशब्दः स च शोभनो राः यस्याः सासुराः । सुरायौ । सुरायः । इत्यादि रैशब्दवन्नेयः । औकारांतोनौशब्दः । तस्य म्यौ शब्दवन्नीतिः ।
इति श्रताः स्त्रीलिंगाः ।
----
"
प्रयाताः नपुंसकलिंगाः ।
अकारांतो नपुंसकलिंगो दानशब्दः । ततः स्वादयः । नमः स्मोरित्युपि प्रासे
२४६ | असोऽम् । ५ । १ । २३ | अकारांतस्य नपुंसकलिंगस्य गोर्निमितभूतयोः स्वमोरमादेशो भवति । पूर्वो ऽमीति अकारस्य पूर्वत्वं । " जसः शी आप औतः " इति च
8 "
प्रस्तुत्य -
२५० । नपः । ५ । १ । १६ । नपुंसकलिंगस्य गोर्निमित्तभूतस्य औकारस्य श्रीभावो भवति । श्रादेप् । दाने । “नषः " इति वर्तमाने ---
Page #68
--------------------------------------------------------------------------
________________
¡
:
६०
जैनेंद्रपक्रियाय:--
२५१ । जस्शसोः । ५ । १ । १७ । नपुंसकलिंगात् परयोः जस्सोः त्रिरित्ययमादेशो भवति ! " तास्थाने. उन्ते ऽलः" इति प्राप्ते - शित्सर्वस्य भवति । "इदिद्धोर्नुम" "उगिदचां धेऽभ्वादेः" इति च प्रस्तुत्य -
१
२५२ । नपोऽचः । ५ । १ । ५३ । नपुंसकलिंगस्य गोरजंतस्य नुमागमो भवति धे परतः । उकार उच्चारणार्थः । मकार आदेशविध्यर्थः । " नोङ : " इति वर्तमाने
२५३ | घेडकौ । ४ । ४ । ६४ । किवर्जिते वे परतो नोडो दीर्भवति । दानानि । किसंबोधने पूर्ववदमि सति "केरेड: "--
२५४ | प्रात् । ४ । ३ । ६५ । केरनचः प्रात्परस्य खं भवति । इति मकारस्य खं । एकदेशविकृतस्थानन्यत्वात् श्रमः पूर्वत्वं । द्विवाः पूर्ववत् । हे दान । हे दाने । हे दानानि । इप्यप्येवं रूपाणि । दानं । दाने । दानानि । शेषः पुंवत्रेयः । दानेन । दानाभ्यां । दानैः । दानाय । दानाभ्यां । दानेभ्यः । दानात् । दानाभ्यां । दानेभ्यः । दानस्य । दानयोः । दानानां । दाने । दानयोः । दानेषु । एवं शुक्ल वस्त्रवदननयनादयः । सर्वादयोऽप्येवं नेतव्याः । अन्यादीनां पुनः पंचानां भेदोऽस्ति ।
|
अन्य इत्यतः स्वादयः
२५५ | पंचतोऽनैकतरस्यान्यादेर्दुक । ५३१ । २४ । नपुंसकलिंगानां चन्यादीनां पंचानां एकतरवर्जितानां दुगागमो १। अस्य स्थाने नपोऽज्झलः । ५ । १ । ५१ । इति सूत्र २ । अस्य स्थाने--डतराधेः पंचकस्य दुक् । ५ । १ । २२ । इति ।
Page #69
--------------------------------------------------------------------------
________________
अजंताः नपुंसकलिंगाः। भवति स्वमोः परतः । उफार उच्चारणार्थः । ककार आदेशवि. ध्यर्थः । “भलो जश् झशि" इति "चर्खरि"इति च वर्तमाने
२५६ | Nisते।५।४।१५४ । अतेऽवसाने विरामे वर्तमानानां झलां वा चर्भवति । अधच इति द्वित्वं । अन्यत् । अन्यत् । अन्यद् । अन्य । अन्ये । अन्यानि । हे अन्य हे अन्यद् । हे अन्यत् । हे अन्यत् । हे अन्ये । हे अन्यानि । मुमति-अन्मात् : छाया । मामा । अनन्छ । अन्ये । अन्यानि | पुंलिंगवद् यथा । एवं अन्येतरेतरकतमादयः । अनेकतरस्येति किं ? एकतरं । एकतरे । एकतराणि । इल्मादि । त्यदादीनां तु स्वमाविशेषोऽस्ति । त्यद इत्यतः स्वादयः । त्यदाद्यत्वात् प्रागेव नित्यत्वात्---
२५७ । नपा स्वमोः । ५।१।२०। नपुंसकलिंगात्परयोः स्वमोरुमवति । त्यखे त्याश्रयमिति पुनरवे प्राले
२५८ । नोमता गोः । १।१।७१ । उमता वचनेन लुप्तत्यमाश्रित्य यत् कार्य प्राप्तं गोरधिकारे तन भवति । पूर्वच्चत्वं द्वित्वं च । त्यत् । त्यत् । त्यद् । त्यछ । त्ये । त्यानि । इत्यादि । तत् । तत् । तद् । तद् । ते । तानि 1 इत्यादि । यत् | यत् । यद् । यद् । ये । यानि । इत्यादि । अदसः सोरुप् । नोमता गोरिति प्रतिषेधात असाविति निपातनं न भवति । रित्वविसर्जनीयो । अदः । अन्यत्र त्यदायत्वादि कार्य कृत्वा पश्चादुत्वमत्वे । श्रमू । अनि । हे श्रदः । इत्यादि । इदमः-इदं । इमे ।
१। अस्य स्थान-"विराम वा । ५ । ४।१३१ । इति खून ।
Page #70
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां
इमानि । एतदः--एतत् । एतत् । एतद। एतदद। पते । एतानि। इत्यादि । एकशब्दस्य- एकम् । एके । एकानि । हिरावस्यवे । । । इत्यादि । किमः-कि । के । कानि | इत्यादि । आकारांतो नपुंसकलिंगो क्षीरपाराब्द:--
२५ | प्रो नपि।१।१।१०। नपुंसकलिंग वर्तमानस्प मृवः पो भवति । इति प्रादेशे कृते दानशब्दवचेयः । हीरपं । क्षीरपे । क्षीरपाणि । इत्यादि । केचिच्चतुर्येकवचने हीरपायेत्यत्र आतो नाप इत्यातः खे तीरपे इति भवतीति मन्वते । तदन्ये सन्निपातपरिभाषया न भवतीत्याहुः । एवं सोमपा अम्बुपादयः । इकारांतो नपुंसकलिंगो वारिएब्दः । ततः स्वादयः । नपः स्वमोरिरयुप् । पारि । औकारयोः । "आप श्रोत:" इति वर्तमाने "नपः", इति श्रीः । " दिखोर्नुम् ॥ इत्यधिकृत्य
२६० । सुपीकोऽपि । ५।। ५६ । गोरिंगतस्य नपुंसकलिंगस्य नुमागमो भवत्यजादौ सुपि परतः । पूर्ववदितो निवृत्तिर्णत्वं । वारिणी । जसशसोः शिर्नुम् । दीत्वं । णत्वं च । बारीणि । किसनोधने "नपः स्वमोः "जरसो वा इति । प्रस्तुत्य
२६१ । इकरखम् । ५ ! ११२२ । गोरिगतात् नपुंसकलिंगात्परयोः स्वमोर्वा श्खं भवति । पक्षे उच्च । शिकरणं अमः सर्वोदेशार्थ । यदा खं तदा प्रत्यैप् कावित्येप् भवति, नोपि । नोमसा गोरिति निषेधात्-हेवारे । हे वारि। हे वारिणी । हे वाणि । पुनरपि वारि । वारिणी । बाराीण । वारणा । वारिभ्यो । बारिमिः । बारिणे । बारिम्या । वारिभ्यः । वारिणः ।
Page #71
--------------------------------------------------------------------------
________________
अजंताः नपुंसकलिंगाः। बारिभ्यां । वारिभ्यः । वारिणः । वारिणोः । आमि-प्रेलम्बाम् चतुरो नुडिति नुङ । नामि-सुम्मितं पदमित्यधिकृत्य
२६२ । स्वादावधे।१।२।११८ वर्जिते स्वादी • पूर्व पदसझं भवति । पदस्येत्यधिकृत्य नो मृदन्ते खमिति नखं । ततो नाम्यतिसृचतसृ इति दीत्वेन स्वस्यासिद्धवाद् -
२६३ । नोडः । ४४ाशनकारांतस्य गोरुको दीर्भवति नामि परतः । इत्युको दीत्वं । वारी । बारिणि । वारिणाः । बारिषु । एवं सक्थिास्थिदध्यशिशब्दानां रूपसिद्धिः । टादाबजादी तु विशेषः । भादाविति वतमाने२६४ । 'सध्यास्थिदध्यक्षाऽमछ। ५। ११ ५८सक्धि पास्थि दधि आक्षि इत्येतेषामिगतानां नपुंसकलिंगाना अनडादेश भवति भादावज्ञादी परतः । सकारोंत्यविध्यर्थः । नकारेऽकार उच्चारणार्थः । भस्येत्यधिकृत्य
२६५ । मनो खमम्बस्फात् । ४।४।१३४ । मसंज्ञकावयवस्य अनिरयेतस्माकारस्य खं भवति न चेत् सोऽनशब्दो मकारवकारांतात् स्फात् परो भवति । सक्थ्ना । सक्थिम्यां । सक्थिभिः । सक्ने । सक्थिभ्यां। सक्थिभ्यः | सपथ्नः । सक्थिभ्यां । सविथभ्यः । सपनः । सक्थ्नोः । समथ्नाम् । मस्य अनोखमम्बस्फादित्याधिकृत्य२६६ । षा डिश्योः । ४१४११३६ । मसंज्ञावयवस्मानि
अस्य स्थाने सक्थ्यस्थियाणामनक। ५।१।५४॥ इति ।
Page #72
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां । त्येतस्य अकारस्य खे भवति वा दि छौ शिशब्दे च परतः न चेत्सोऽन् शब्दो म्वस्फाद परो भवति । सक्थिन । सक्थनि । सस्नोः । सपिथषु । एवं अस्थिदध्यक्षणामपि रूपं नेयं । त्रिशब्यसप अनासोः शिः । गुम् । णत्व दौत्वं च । त्रीणि । . त्रीणि । पुंवदन्यत्र । शुचिशब्दस्य वेपोर्वारिशब्दवत् । शुचि । शुचिनी । शुचीनि । इत्यादि । सादावजादौ तु । २६७ । भादौ पोक्तपुस्कं वद् । ५।१।५७ । भादौ अजादौ उक्तपुरक नपुंसकालगं वा पुंवद् भवति । पुंभावस्य नुमनादेशयोरभावः प्रयोजनं । तत्र मुनिशब्दवदितरत्र वारिशब्दवत् । शुचिना । शुचिभ्यां । शुचिभिः । शुचये, शुचिने । शुचिभ्यां । शुचिभ्यः । शुचेः, शुचिनः । शुचिभ्यां शुचिभ्यः। शुचेः, शुचिनः । शुचिनोः, शुच्योः । शुचीनां । शुचौ, शुचिनि । शुच्यो, शुचिनोः । शुचिषु । एवं सखिपत्यादयः । ईकारांतो ग्रामणीशब्दः । तस्य "प्रो नपि" इति प्रादेशः । ततः स्वादयः । ग्रामणि | प्रामाणिनी | ग्रामणीनि । हे प्रामणि । हे प्रामणिनी । हे ग्रामणानि । इत्यादि शुचिशब्दवत् । एवं नी उन्नीत्यादयः । उकारांतान्त्रिपुशब्दः । ततः स्वादयः । त्रपु । त्रपुणी । पूणि । हे पो । हे त्रषु । इत्यादि वारिशब्दवत् । जतुमृदुलघुप्रभृतीनां शुचिशब्दवत् नीतिः । ऊकारांतः खलपूशब्दः । तस्यापि प्रादेशे खलपु । खलपुनी । खलपूनि । हे खलपो । हे खलपु । हे सलपू इत्यादि प्रामणीशब्दवत् । एवं कूल्लूप्रभृतयः । ऋकारांतः कर्तृशब्दः । कर्तृ । कर्तृगी। कर्तृणि।
Page #73
--------------------------------------------------------------------------
________________
हलंता: पुलिंगाः ।
७३.
हे कर्तः । हे कर्तृ इत्यादि नेयं । एवं मातृप्रभृतयः ग्रामणी शब्दवत् । ऋकारांतः प्रियमृशब्दः तस्यापि प्रादेशः प्रियगृ । प्रियगुणी । प्रियगुणि । हे प्रियगृ । हे प्रियम्र इत्यादि कर्तृशब्दवत् । लृकारांतकारांतावप्रसिद्धी | एकारांतो प्रतिशब्दः । तस्यापि प्रादेशे अतिहि । अतिहिनी । श्रतिहीनि । हे अति हे । हे अतिहि । इत्यादि शुचिशब्दवत् । ओकारान्त उपगोशब्दः। तस्यापि प्रादेशः। उपगु । उपगुनी। उपगूनि । हे उपगो, हे उपमु । इत्यादि जतुशब्दवत् । ऐकारांतोऽतिरैशब्दः । तस्यापि प्रादेशे अतिरि । अतिरिणी । अतिरीणि । पुनरपि अतिरि । अतिरिणी । अतिरीणि । अतिरिणा, अतिराया । एकदेशविकृतस्यानन्यत्वात् रायः स्भिरिति आत्वं । श्रतिराभ्यां । अतिराभिः । अतिरिणे, अतिराये । अतिराभ्यां । श्रतिराभ्यः । अतिरिणः, अतिरायः । श्रतिराभ्यां । अतिराभ्यः । अतरिणः, अतरायः । अतिरिणोः, अतिरायोः । श्रतिरिणां । अतिरिणि, अतिरायां । अतिरिणोः, अतिरायोः । अतिरासु । इत्यादि शुचिशब्दवत् । श्रकारांतो ऽतिनौशब्दः । तस्यापि प्रादेशे-अतिनु । अतिनुनी । अतिनूनि । इत्यादि मृदुशब्दवत् । इत्यर्जताः नपुंसकलिंगाः ।
-
14
अथ हलंताः पुंलिंगाः ।
दुहौन् रक्षणे | मारो दविध्यर्थः । औकारो ऽनिडर्थः । गां दोति विगृशं क्वचित् क्विप् । स च सर्वोऽप्रयोगीत् ।
Page #74
--------------------------------------------------------------------------
________________
जैनेंद्र क्रियायां
वाक्सः । सुनुप्च । गोदुह इति स्थिते ततः स्वादयः । सोः स्वं । हो द ि प्राप्ते तदपवादः ।
५४
२६८ | वादेषैर्घः । ५ । ३ । ३७ । दकारादेर्घोरवयवस्य हकारस्य चकारादेशो भवति पदान्ते झाले परतः ।
२६६ | एकाच यशो भएँ झषः स्वोः ॥५६ । ७३ । झपन्तस्यैकाच्शब्वरूपस्य योऽवयवो बश् तस्य भए भवति सकारे ध्वशब्दे पदान्ते च । इति दकारस्य भवं । जश्त्वं चलै । पक्षे द्वित्वं च । गोधुग् । गोधुक् । गोधुग्ग् । गोधुक् । संहितैबा न्यत्र | गोदुहौ | गोदुहः । हे गोधुक् । हे गोधुक्कू । हे गोधुग् हे गोधुग्म् । हे गोदुहौ । हे गोदुहः | गोदुहम् | गोदुहौ । गोदुहः | गोदुहा । गोधुग्भ्याम् । गोधुग्भ्यः । गोदुहे । गोधुग्भ्याम् । गोधुग्भ्यः । गोदुहः । गोषुग्भ्याम् । गोधुग्भ्यः | गोदुहः | गोदुहः | गोदुहाम् । गादुहि । गोहोः । गोधुक्षु । एवं दण्डदुद्द रत्नदुह् कोशदुह् इत्येवमादयः । श्वलिहाब्दस्य भेदः । लिहौन् आस्वादने । पूर्ववदौकारअकारयोः निवृत्तिः । श्वन्शब्दादन् श्वानं लेडीति विगृय पूर्ववद् विप् वाक्सः । सुबुप् च । नो मृदन्ते स्वमिनि नवं । खलिह् इति स्वादयः ।
२७० । हो ः | ५ | ३ | ३६ | हकारस्य दकारादेशो भवति पदान्ते झलि च । जश्त्वं चत्वं द्वित्वं च । श्वलिट् । श्वलिह् । श्थलिट् । स्वलिङ्ग् । श्वलिहौ । स्वलिहः । इत्यादि । एवं मधुलिह् अभ्रंलिहादयः । मित्रनुशब्दस्य भेदः । ब्रुहून् हिंसा
Page #75
--------------------------------------------------------------------------
________________
हलंताः पुंलिंगा: ।
७५
याम् । “अकार अविदूषः" इति विशेषणार्थः । मित्रशब्दादम् । मित्रं दुश्यंतीति विगृषा क्विप् बाक्सः । सुवुप् स्वादयः ।
२७१ । षा ब्रुमुहष्णुहष्णिहां | ५ | ३ | ३६ | मुद्दा इत्येतेषां हकारस्य धकारादेशो वा भवति झलि पदान्ते च । पदे त्वं । एकाचो नारीत्यादिना भष्भावः । मित्रस्निक्क् । मित्रयुक्। मित्रद्भुग् मित्रद्रुह् । मित्रगुट् । मित्रद्रुद्द । मित्रम् । एवं कलि पदान्ते च रूपद्वयं । श्रजादौ तु संहितैव । एवं मुह्वाणउप्णु इत्येते शब्दाः । श्रनडुहुशब्दस्य भेदः । तलः स्वादयः । “एर्धे” इत्यधिकृत्य -
२७२ । चतुरनहोर्षाः । ५ । १ । ७६ । चतुरनडुहोस्तदन्तस्य च गोरुकारस्य वा इत्ययमादेशो भवति घे परतः ।
२७३ । सावनडुहः । ५ । १ । ६४ । अनडुहो नुमागमो मवति सा परतः । सोः स्वं । हकारस्य स्फांतस्य खं । घेऽकाविति वत्वं । अनवान् । अनड्वाहौ । अनड्वाहः । संबोधने
२७४ । वः कौ । ५ । १ । ८० । चतुरनडुहोस्तदन्तस्य गोरुकारस्य व इत्ययमादेशो भवति को परतः । हे अनड्वन् । हे अनवाहौ । हे अनवाहः । अनवाहम् । अनड्वाही अनङ्ग्रहः । अनलुहा | हलादी
२७५ | वसुत्रसुध्वंस्वनां दः । ५३ । १०७॥ वसु शंसु ध्वंसु अनडुद्द् इत्येतेषां सकारस्य हकारस्य च पदान्तस्य
Page #76
--------------------------------------------------------------------------
________________
७६
जैनेंद्रप्रक्रियायां-- दकारादेशो भवति । अनडद्याम । अनडदिरित्यादि नेयं । यकारान्तोऽभिधेयलिंगः समयशब्दः । अयौ गतौ । औकारों दार्थः । सम्शब्दास्सुः । झरित्युप् । समयते इति विगृह्य "मन्वन्क्वनिविचाक्वचित्" इति विच् । स च अप्रयोगी । चकार एबर्थः । इकार उच्चारणार्थः । वकारो ऽसमासिद्धयर्थः । पादिना सह सः । ततः स्वादयः। समय । समयौ। समयः। हे समय। हे समयौ । हे समयः । समयम् । समयौ । समयः । समया । ब्योः सं वल्काविति यखं । समभ्यां । समाभिः । इत्यादि नेयं । एवं सुचयादयोऽपि । वकारान्त आश्रयालिंगः सुदिवाब्दः ।, शोभना द्यौरस्येति विगृह्य वसः सुदिन् । ततः स्वादयः ।
२७६। चौः ।५।१। ६५ । दिवित्यस्याच्युत्पन्नस्य मृदः सौ औकारो निपात्यते सोश्चरित्वाविसर्जनीयौ । यणादेशः । सुद्यौः । सुदिवौ । सुदिकः । हे सुद्यौः । हे सुदिवौ । हेसुदिवः । सुदिवम् । सुदिवौ । सुदिवः । सुदिवा । हलादौ--
२७७ ! दिवो हल्युत् । ४।३।१२४॥ दिवः पदस्योदादेशो भवति हलादौ परतः। तकारो विकारानवृत्यर्थः । सुधभ्याम् । सुद्युभिः । इत्यादि नेयं । रेफान्तश्चतुर राब्दो वाच्यलिंगो वहुवचनान्तः । जसि "चतुरनडुहोवाः" इत्युकारस्य वादेशः । चत्वारः । हे चत्वारः । चतुरः । चतुर्भिः । चतुर्थ्यः । चतुभ्यः । आमि-प्रेस्म्बाम् चतुरो नुडिति नुङ् णत्वं च । चतुर्णाम् । सुपि रश्च सुपीति नियमाद सत्वविसर्जनीयौ न भवतः । चतुर्ष ।
Page #77
--------------------------------------------------------------------------
________________
A
हलंता: पुलिंगाः ।
७७
लकारान्तो
म
वत् प्रज्वलूशब्दः । ज्वल दीप्तौ । श्रकार उच्चारणार्थः । प्रज्वलतीति विगृश्य क्विप् । ततः स्वादयः । मज्वल । प्रज्वलौ । प्रज्वलः । इत्यादि । एवं प्रचलादयः । ञकारान्तः सर्वज्ञशब्दः । सर्वे जानातीति सर्वज्ञः । स इवाचरतीति कर्तुः क्विरिति क्विः । सर्वज्ञतीति विगृह्न पुनः क्विप् । “अतः" इत्यखं । पूर्ववदन्यत् । सर्व । सर्वग् । सर्वज्ञौ । सर्वज्ञः । इत्यादि । एवमन्येप्यभ्यूझाः । मकारान्तः प्रशामशब्दः । शभु दमु उपशमने । उकारो "चोदितः" इति विशेषणार्थः । धुत्वे प्रादिना सह सः । प्रशाम्यतीति विगृह्य क्विप् ।
२७८ । उस्य झलक्च्योः ङ्किति । ४ । ४।१२। संज्ञान्तस्य गोरु लादौ किति ङिति क्वौ च परतः दीर्भवति । ततोऽस्य झित्वात् सुपो झेरित्युब्वचनसामर्थ्यात् सुप् ।
I
२७६ । मो नः । ५ । ३ । १११ । पदान्तस्य धोर्मो नो भवति पदान्ते झलि च परतः । इति नत्वस्यासिद्धत्वात् स्वं न भवति । प्रशान् । प्रदामशब्दस्य प्रदान् । प्रदामौ । प्रदामः । हे प्रदान् । हे प्रदामौ । हे प्रदामः । प्रदामम् । प्रदामौ । प्रदामः । प्रदामा | प्रदान्भ्याम् प्रदान्मिः । इत्यादि । तमु फांक्षायामित्यस्य प्रतानित्यादि । इकारान्तः सुशब्दः । हुऔ शब्दे । कारो दार्थः । सुङवते इति विगृस विचि वमाचष्टे "मृदो १। अत्र महावृत्तौ क्विझलोः" इति पाठ:
Page #78
--------------------------------------------------------------------------
________________
७
जैनेंद्रप्रक्रियायां
ध्वर्थे णिज्यद् बहुलमिति णिच् । चकारः पिणचोः सामान्यमहणार्थः । फार ऐबर्थः । "णाविष्टयनमुदः इति इष्ठवद् भावेन टेरिति टेः खे । मुख्यतीति विगृह्य-क्विप् | हेरिति णिस्खं । स्वादयः । सुइ । सुडौ । सुङः । इत्यादि । सुपि गोः कुक्टुक् छरीति कुक् पत्वं । सुंछ । णकारान्तः सुपणान्दः । सुपण् । मुपणौ । सुषणः । इत्यादि । सुपरट्छु । मकारान्तो राजन् शब्दः । ततः स्वादयः । नोऽङः इति प्रस्तुत्य धेको । हलवधादिना मुर्ख जो मृदंते खमिति नखं । राजा । राजानौ । राजानः । किसम्बो धनें “न काविति प्रतिषेधामखं न भवति । हे राजन्। हे राजानौ । हे राजानः । राजानम् | राजानौ । शमादौ अजादौ अनो स्वमा म्बस्फादित्यकारस्य खं । चत्वं नकारस्य प्रकारादेशः । राज्ञः । राज्ञा । हलादौ नो मृदन्ते समिति न खे ।।
२८० न खं सुब्बिधिकृमुकि । ५ । ३ । ३३ । सुपो विधिः सुपि च विधिः सुविधिः । तस्मिन् कल्लक्षणे च तुक कर्तव्ये न स्वमसिद्धं भवति । इति नखस्य सिद्धत्वात् दीन भवति । राजभ्याम् । राजभिः । राज्ञे । राजभ्यां । राजाभ्यः । राज्ञः। राजभ्याम् । राजभ्यः । राज्ञः । राज्ञोः । राज्ञाम् । या डि. श्योरिति विकल्पेनाकारस्य खं : राज्ञि। राजनि । रात्रोः । राजसु । एवं मूर्धाक्षतक्षवृषादयः । दीवन् शब्दस्य सुटि नास्ति विशेषः । शसादाबजादो-दीवारिगुरुः" इति दीत्वं । दीनः । दीन्नेत्यादि
१ । अस्य स्थाने नवं सुविधि तुकि कृति।५।३। २८ । इति
Page #79
--------------------------------------------------------------------------
________________
हन्ताः पुलिंगाः। नेयं । एवं मतिदीवनशब्दः । पूषन्शब्दस्य तु भेदः । ततः स्वादयः ।
२८१। इन्हन पूषार्यमणां शौ'।४।४।६। इन् हन् पूषन् अर्यमन् इत्येतेषामुङः शारेव दर्भिवति । नान्यत्र । इति नियमादप्राप्ते पुनः२८२सौ ।४।४।१०। किवजिते सौ एव इन् हन् पूषन् अर्थमन् एतेषामु दीपति । पूषा । पूषषौ । पूषणः । हे पूषण । हे पूषण। हे पूषणः । पूषणम् । पूषणौ । शसादों राजन्यन्नेयः । पूष्णः । पूष्णा । पूषभ्यामित्यादि । एवं अर्थमनशब्दः । ब्रह्महन्ाब्दस्य भेदः । हनी गतिहिंसनयोः । औ. कारोऽनिडिथैः । ब्रसारसं इतवान् इति विगृख-भूते "कशि हनः" इत्याधिकृत्य२८३ । ब्रह्मभ्रमन्नन्ने क्विय् नः | २१२९८ । ब्रह्म भूषण जत्रेषु कर्मसु याक्षु भूते काले हन्ते!ः क्विा त्यो भवति । स चाप्रयोगी । इस्य झल्वयोरिति दीत्वं प्राप्तं । इन्हनिति नियमान्न भवति । वाक्सः । सुबिति मृत्वं च स्वादयः । साविति दीर्नखं च । ब्रह्महा । यो यो नः । प्राक्पदस्थादिति च प्रस्तुत्य२८४ा एका च्यौ णः । ५।४।११४ । पकाररेफात् प्राक्पदस्थात् परस्य एकाच्यौ मृदन्तनुम्सुब्नकारस्य नित्यं णत्वं
१ । अत्र "शौ । ४।४ । १० इति भिन्नं सूर्य । ३ । अन्य बहुपवन महावृसौ।
Page #80
--------------------------------------------------------------------------
________________
जनंदप्रक्रियायाभवति । ब्राझहणौ । अक्षहणः । हे ब्रह्महन् । हे ब्राह्महणौ । हे ब्रहणः । ब्रमणम् । ब्राह्महणौ । सादावजादावनोऽखे कृते "चजोः कुपिण्ये तेऽनिटः" इत्याधिकृत्य२८५। हो नो किणन्नि ।५।२।६७। हन्तेहकारस्य मिति णिति त्ये नकारेण च योगे सति कुत्वं भवति । २८३ । घि घनः।।४।१३५ । निमित्तनैमित्तकयोमध्ये घकारादेशे सति हन्तेर्नकारस्य णत्वं न भवति । मनः । जालना । ब्रहभ्यामित्यत्र
२८७ । नखं सुब्बिधिकृत्सुकि 1५। ३ । ३६ । सपः स्थाने सुपि च विधौ कृदाश्रये तुकि कर्तव्ये न खं असिद्धं भवति। इति क्विवाश्रयस्तु न भवति तदा ब्रह्महाभरित्यादि । एवं भ्रूणह्न आदयः । सुधवन्मुपवनशब्दयोस्त्वम्बस्फादिति प्रतिषेधात् अनो खं न भवति । शसादावाचे पूर्ववदन्यत् । मधर्मणः । सुपर्वणः । इत्यादि नेयं । एवं सुचमन्यज्वन् प्रभृतयः । श्वशब्दस्य मुदयविशेषः । श्वा । श्वानौ । श्वानः । हे श्वन् । हे श्वानौ । हे श्वानः । श्वानम् । श्वानौ। शसादावचिवसर्विस्याशिति प्रस्तुत्य
२८८ श्वयुयन्मघोनोऽहात । ४ । ४ । १३३ । श्वन् युवन् मघवन्नित्येषां भसंज्ञकानां अवयवस्य वकारस्य उशादेशी भवति अति गुनिमिते त्ये परतः । शकारः सर्वादेशार्थः ।
१। अत्र “इन्तेः” इति पाठो . महावृत्ती । २ । अस्य स्थाने "हतरघः। ५।४।१०६ । इति सूत्र ।
Page #81
--------------------------------------------------------------------------
________________
.
हलन्ताः पुलिंगाः ।
१ २८६ । मत्य हे खं। ५।१। ६६ । पथ्यादानां संज्ञाना: च । य: । पला । पथिभ्याम् । पथि. भिरित्यादि । एवं मथिन्ऋभुक्षिनशब्दौ । अन्नंतानामालिंगानां संख्यावाचिनां भेदोऽस्ति । बहुसंख्येयविषयत्वात् बहुवचनमेव ।
२६ । उबिलः। ५।१। १६ । इल्संज्ञकात् परयोः जसशसोरुप् भवति । नो मृदंते खं । पंच । हे पंच । पंच । पंचभिः । पंचभ्यः । पंचभ्यः | प्रेम्बादिना नुट् । नोङः इति दीत्वं । नो मृदंते खं च । पंचानाम् । पंचसु । एवं सप्ठन् प्रभृतयः । अष्टनित्यतो जसादयः ।
२११ । सुप्याट्नः । ५।१।१५६ । अष्टनित्येतस्य तदन्तस्य वा गोनिमित्तभू। सुपि परतः श्रा इत्यादेशो भवति ।
२१२। अष्ट औश् । ५।१।१८। अष्टन्शब्दास्कृताकारात् परयोः जसशसोरौशादेशो भवति । शकारः शिकार्यार्थः। एच्यैप् । अष्टौ । शसि आतो नामि इति आत्खं] अष्टौ । अष्टाभिः । अष्टाभ्य: । अष्टाभ्यः । अष्टामाम् । अष्टासु । कृताकारस्याष्टः स्वचनमिदं लिंगमात्वविकल्पस्य । तेनात्वाभावपक्षे चन्शब्दवत् । अष्ट । हे अष्ट । अष्ट । अभिः । अष्टभ्यः । अष्टभ्यः ! अष्टायाम् । अष्टम् । झकारान्तो जलोझाब्दः । उज्झ उत्सर्गे । अकार उच्चारणार्थः । जलं उज्झतीति विगृह्य क्विबादिः वाक्सः । ततः स्वादयः । शान्तख खं । जश्त्वचत्वादि ।
१ अस्य स्थान-विभस्यामष्टनः ५११ ।१४३ । इति सूत्रं । २। अस्य स्थाने "प्रधाभ्य नाश । ५ ११ । १८ । इति सूक्ष।
Page #82
--------------------------------------------------------------------------
________________
.
जैनेंद्रप्रक्रियायांजलोत् । जलोद । जलोग्झौ । अलोझः । इत्यादि । भकारांतो गर्दभ्शब्दः । स इवाचरतीति गर्दभतीति पुनः विवप् । ततः खं । ततः खादयः । एकाच इत्यादिना भपभावः । गर्धम् । गर्द्धन गर्द्धभौ । गर्द्धमः । एवं प्रक्षुभादयः | घकारान्तः परिघ् शब्दः । परिहन्यतेऽनेनेति परिधः । स इवाचरति परिपतीति पुनः किम् । परिक् । परिम् । परिषौ । परिधः । इत्यादि । एवं समुद्धादयः । डकारान्तः प्राशब्दः । प्राड इवाचरति । प्राडतीति पुनः क्विप्। प्राट् । प्राड् । प्राडौ। प्राडः । इत्यादि । एवं मुडादयः । धकारान्तस्तत्वबुधशब्दः। बुधौ ज्ञाने । अकारो दार्थः । औकारोऽनिहर्थः । तत्त्वं बुध्यते इति विगृह्म-क्विम् । भष्मावः । पूर्ववदन्यत् । तत्वमुत् । तत्वमुद्। तत्वबुधौ । तत्वबुधः । इत्यादि । एवं अर्थबुभ्सुवुघादयः । जकारान्तो भिषशब्दः । मिषन रोगापनयने | अकार उच्चारणार्थः । भिषज्यत इति विगृह्य विवप् । ततः स्वादयः । सुर्ख ।
२९३ । पीः कुः । ५ । ३ । ६५ । चवस्य झलि च पदान्ते च कवर्गों मवति ! वा चत्वै । भिषक् । भिषम् । भिषजौ। भिषजः । हे भिषक् । हे भिषग्। हे भिषजौ। हे भिषजः । भिषजम् । भिषजौ। भिषजः । भिषजा। भिषग्भ्याम् । भिषाग्भिः। मायादि । एवं पुण्यभाजादयः । युशब्दस्य भेदः । युजिर्जी यो । औकारोऽनिडर्थः । अकारो दार्थः । इशब्दो वेरित रति विशेषणार्थः । युनक्ति इति विगूप
Page #83
--------------------------------------------------------------------------
________________
हताः पुंलिंगा।
. २९४ ऋस्विमवृक्सृदिशुषिषगबुयुजिहुंचा २।२।७१ । ऋविग बधृग सूट दिग् उष्णिकः इत्येते शब्दाः कयंता निपात्यंते । अंचु.युजि बुचि इस्येषां विशेति विर्भवति । स चाप्रयोगी । ततः स्वादयः ।
२९५ । युजिरोऽसे।५।१।१२ | युजिरित्येतस्य नुम्भवत्यसे थे परतः । सुखं । स्फान्तखं ।.
२६६ । विवस्यस्य कु.१५। ३.१००। क्वित्यो यस्य तस्य धोः कुत्वं भवति झलि च पदान्ते च । इति नकारस्य सकारः। युङ । नश्चापदांते झालीत्यनुस्वारः। यथ्यं परस्वमीति अकारः। युञ्जी। युञ्जः। हे युङ् । हे युञ्जौ । हे युखः । युजं । युञ्जौ। युजः । युना। युग्भ्याम् । युग्भिः । इत्यादि । प्रस्त्रोच् पाके । अकरौकारावितौ । धाना मृज्जतीति विगृह्य - वियप् । लिटीग्यणः साचोर्याऽऽज्य" इत्यधिकृत्य
२६ व शिव्यधिव्यचिज्याग्रहिवश्चिपच्छिमर्जाविति। ४।३१२५॥ पश्यादीनां पूनां किति निति च से परतः साचोऽर्थपरस्य यणः इगादेशो भवति । पश्चात् वाक्सः । सकारस्योपदेशंसामथ्योत खं । जश्त्वं चुत्वं च न भवति । ततः स्वादयः | . २९.८।स्फादेः स्कोते चशश | झालि च पदान्वे च यः पदावयवः स्फांतः तस्यादेः सकारस्य ककारस्य च. सं भवति ।
१। भस्य स्थान-हिज्यावयिशिष्यनिश्चिपच्छिनउजां विति च । ४।३।१२ । इति सूंघ मुद्रित मत्रपाठे!
Page #84
--------------------------------------------------------------------------
________________
८४
निद्रप्रक्रियायां-
२६६ । प्रश्वम्नस्जस्त्रजसृजयजराजभ्राजच्छा ः । ५ । ३ । ३५ । कारकारयाश्च षकारादेशो भवति झलि च पदान्ते च । तस्य जरत्वं चकारश्च । घानाभृट् । धानामृड् ! अपदान्तत्वे रचुत्वे शकारः । जशत्वे जकारः । धानाभृज्जौ । चानाभुज्जः । हे धानामृद् । हे धानाभृड् । द्विबहोः पूर्ववद् । धानामृज्जम् । घानामृज्जौ । धानाभृज्ञ्जः । घानामृज्जा । धानामृड्भ्याम् । घानामृभिः । इत्यादि । रज्जुं सृजतीति विगृह्य क्विप् । वाक्सः। ततः स्वादयः । पत्वजश्त्वेरज्जुसृट् । रज्जुसृड् । रज्जु रज्जुसूज इत्यादि । एवं कंसपरिमृड्शब्दः । यजाञ् दानदेवपूजासंगतिकरणेषु । नकाराकारौ दानिय ॥ देवान् यजत इति विगृझ क्विप् ।
1
I
३०० । स्ववचयादेः किति । ४ । ३ । २४ । म्वप् वच् इत्येतयोश्च विइत्येवमादीनां च किति त्ये परे साचो ऽपरस्य यणः इगादेशो भवति पूर्वेणैप् ततः स्वादयः । षत्वजंस्त्वे । देवेद् | देवेड् । देवेज । देवेजः । इत्यादि । राजन् दीप्ती । ऋकारो "अशास्ववस्त्युदितः" इति पर्युदासार्थः । नकारो दार्थः । संराजत इति विधिः ।
-
३०९ | सम्राद् । ५३४ । १३ । समित्येतस्य राजतौ कव्यंते परे ऽनुस्वाराभावो निपात्यते । ततः खादयः । सुखषत्ववरत्वानि । सम्राजौ । सम्राजः इति । एवं विभाजशब्दः । परिव्रजतीति विगृय-विवप् स्वादयः ।
Page #85
--------------------------------------------------------------------------
________________
i
हलंताः पुंलिंगाः ।
३०२ । परिवाद् । ५ । ३ । ६६ । परिमाशब्दस्य क्विनन्तस्य कृतदीत्वस्य झलि च पदान्ते च षत्वं निपात्यते । परिव्राट् । परिवाद ! परिवाज । परिवाजः । इत्यादि । बकारातः फललुम्बशब्दः । लुबि बि श्रर्थने । इकारः इदिद्धोर्नुमिति विशेषणार्थः । फलं लुम्बयतीति विगृद्ध क्विप् । रिति शिखं । ततः स्वादयः । सुखे स्फान्तखे फललुन् । फललम्बौ । फललुम्बः । इत्यादि । एवं प्रतुम्बादयः । गकारांतः सुरंग शब्दः। रगि गतौ इकारो नुमर्थः । सुरंगतीति विगृच क्विनादिविधिः | सुरन् । सुरंगौ | सुरंगः । इत्यादि एवं सुबंगादयः । डकारांतो विक्रिशब्दः । क्रूड विहारे । ऋकारो ऋतो कभीत्यादिना विशेषणार्थः । विकडतीति विगृह्य क्विवादिः । विट् । विक्रुड् । विकरै। । विक्रुडः । इत्यादि । एवं विरुडादयः । दकारांतस्तत्यचिदशब्दः । विद ज्ञाने । तत्वं बेचीति विगृच विवनादिः | तत्वविद् | तत्ववित् । तत्वविदौ । तत्वविदः । एवं विश्वविद्देवावदादयः । द्विपादुशब्दस्य भेदः । ह्रौं पादौ यस्येति विगृक्ष सुरैशब्दवद् बसः । द्विपाद इति स्थिते खं । पादस्याहस्त्यादेरिति वर्तमाने
J
Faddox
८५
३०३ | सुस्थ्यादेः । ४ । २ १७२३ सुशब्दादेः स्थिसंशादेव पादांतस्य खं भवति । ततः स्वादयः । द्विपाद् | द्विपात् । द्विपादौ । द्विपादः । हे द्विपाद । हे द्विपात् । हे द्विपादौ । हे द्विपादः । द्विपादम् । द्विपादौ । शसावावाच "मस्येत्यधिकृत्य -
Page #86
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां
३०४ । पादः पत् । ४।४। १३१। पादान्तस्य गोः मसंज्ञापयवो वः पाच्छब्दस्तस्य पदित्ययमादेशो भवति । द्विपदः। द्विपदा । द्विादयाम् । द्विपाद्भिः । इत्यादि । एवं सुपादादयः । सकारान्तः सुदुःखशब्दः । सुदुःखति सुदुःखायते सुदुःखप्रतीति या विगृह्य-क्विबादिः । सुखस्फादिसवचत्वानि । सुदुक् । सुदुम् । सुदुःखौ । सुदुःखः । इत्यादि । एवं सुमुखादयः । फकारान्तो दामगुम्फ शब्दः । दाम गुंफतीति विगृह्य क्विबादिः । दाममुन् । दामगुप् । दामगुंफो । दामगुंफः । इत्यादि । एवं गिरिगुम्फादयः । छकारातः सवाञ्लशब्दः ! मुवाजनीति विगृह्य विचि सुखादिके च कृते । सुवान् । सुवाछौ । सुवाञ्छः । इत्यादि। एवं सुप्रच्छादयः । धर्मप्राच्छ्शब्दम्य भेदः । प्रच्छौ ज्ञाप्सायां । भोकासेऽनिडर्थः । धर्म पच्छतीति विगृह्य-क्विपि क्वचिच्छब्दस्य बहुलार्थत्वाद्दीखे गणिगभावे च कृते धर्मप्राच् इति स्थिते -
३०५ । छ्वोः शूड्डे च । ४४ । १६ । छकारांतस्य गोरवयवयोः छ्योर्यथासंख्यं शूठावादेशौ भवतो झलादौ हिति क्वी के च परतः । श्वेत्यादिना पत्वं इश्वचर्खेत्यादि । धर्भप्राइ । धर्मप्राट् । धर्मप्राशौ । धर्मप्राशः । हे धर्मप्राड् । हे धर्मपाद । हे धर्मपाशौ । हे धर्मप्राशः । धर्मप्राशम् । धर्मप्राशौ । धर्मपाशः । धर्मप्राशा । धर्मप्रास्यामित्यादि । ठकारान्तः सुपठ् शब्दः । पठ व्यक्तायां वाचि । सुपठतीति विगृह्य विबादिः । संपत् । सुपठौ । सुपठः इत्यादि । एवं सुवठादयः । थकारान्तोऽग्निमानन्दः । मथे विलोडने । एकारोऽनैवः । अग्नि मथ
Page #87
--------------------------------------------------------------------------
________________
लंताः पुंलिंगाः ।
तौति विगृह्य विवादिः । अश्वचर्षे । अग्निमत् । अग्निमद । अग्निमयौ । अग्निमथः । इत्यादि । एवं गोमथादयः । चकारातः सुवाच्शब्दः । शोभना वाक् अस्येति वसः । ततः स्वादयः । चाकुरिति कुत्वं । सुवाक्, सुवाम् 1 सुवाचौ। सुवाच । इत्यादि । कंच शब्दस्य भेदः । Qच् कौटिल्याल्पीभावयोः । क्रुचतीति. विगृह्य ऋरिवगादिना क्विः । निपातनस्सह निर्देशादेव नखाभावः । ततः स्वादयः । सुखस्फान्तखे च वित्पस्य कुरिते कुत्वं । कल् । कुंचौ | कुंचः । सम्बोधनेप्येवं । Qचम् । अँचौ । कुंचः । कुंचा | कुस्भ्याम् । बुभिः । इत्यादि । सुपि “णोः कुक टक् छरिया" इति कुकि-कुडतु । मूलवर शब्दस्य तु भेदः । श्रोत्रश्चू छेदने | ओकारो श्रोदित इति नत्वार्थः । ऊकागे वेडर्थः । मूलं वश्चतीति विगृह्य विबादिः । वशिव्यपीत्यादिना यरिणक् । स्फादेः स्कान्त चेति सकारस्सासिद्धे कृते श्चुत्वस्य खं । ब्रश्चेत्यादिना षत्वम् । जश्त्वं चत्वं । मूलवृड् । मूलवूट् । मूलवृश्चौ । मूलवृश्वः । सम्बोधनेप्येवं । मूलवृश्चम् | मूलवृश्चौ । मूलवृश्चः । मूलवृश्चा । मूलवृड्भ्याम् । मूलकृभिः । इत्यादि । सुपि
३०६। इना-धुट् साऽश्चः । ५।४।१६। डका: रान्तानकारान्ताच्च परस्य सकारस्य धुडागमो वा भवति चोवयवस्प न स्यात् । निवृतिरितोः। चत्वम् । मूलवृद्म । मूलवृड्। .१। इन धुट् सोऽध, इति पाठः शब्दार्णवचंद्रिकायां।.
Page #88
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियाया-. । पानशब्दस्य भेदः । अंचु गतिपूजयोः । उकारो वेडयः । पांचतीति विगृह्य-क्विः
३०७। हलुङः कङित्यनादितः ।४।४। २२ । इलन्तस्य गोरुको नकारस्य खं भवति डिति परतः इदितं वर्जयित्वा । ततः स्वादयः ।
३०८ । उगिदचां धेऽभ्वादः । ५।१ । ५१ । भूवादिवर्जितानां उगितां धूनामंचतेश्च नष्टनकारस्य नुम् भवति घे परतः । पूर्ववदितो निवृत्तिः । सुखस्फान्तखकुत्वानि । प्रा | प्रांची । पांचः । सम्बोधनेप्येवम् । प्रांचम् । पांचौ शसादावाच । प्र अच् आस् इति स्थिते । मस्येत्यसमिति च प्रस्तुत्य
३०४ । अचः । ४।४।१३७ । श्रश्तेर्नष्टनकारस्य भसंज्ञकस्य गोरकारस्य खं भवति । दारित्यधिकृत्य
३१०१ चौ। ४।३ । २8 । अंचती नष्टनकाराकारे चौ पूर्वस्य दीर्मवति । माचः ।पाचा । हलादौ जश्त्वकुत्ते ।पाग्भ्याम् । प्राभिः। प्राचे । प्राभ्याम् । प्रारभ्यः । प्राचः। प्राम्भ्याम् । प्राग्भ्यः । प्राचः । प्राची: । प्राचाम् । प्राचि । पाचोः । प्राचु । प्रतिपूर्ववे-प्रत्यङ् । प्रत्यचौ । प्रत्यंचः। सम्बोबनेप्येवं । प्रत्यंचम् । प्रत्येचौ । मतीचः। प्रतीचा । प्रत्याभ्याम् । प्रत्यग्भिः। इत्यादि । उत्पूर्ववे-उदङ् । उदंचौ । उदचः । सम्बोधनेप्येवं । उदंचम । उदंचौ । शसादावचि-"अचः इति अखे प्रासे--
३११ । इदुतः । ४।४।१३८ ॥ उद उसरस्य नष्ट
Page #89
--------------------------------------------------------------------------
________________
3
हलताः पुंलिंगाः ।
८१
नकारस्यांचतेरीकारादेशो भवति । स च परस्यादेरिति अकारस्य भवति । उदीचः । उदीचां । उदग्भ्याम् । उदग्भिः । इत्यादि । विश्वगपूर्वत्वे, विष्वंगचतीति विगृय क्विप्रभृतिः । विश्वग् अच् इति स्थिते
३१२ । विष्वग्देवस्नेष्टेरची क्वौ । ४ ३ २५६ ॥ विष्वग् देव इत्येतयेः स्निसंज्ञकस्य च देः श्रद्विरादेशो भवति । चलो कर्यते द्यौ परतः । पूर्ववदन्यत् । विष्वद्वद्यड् । विष्वद्रयंचौ । विष्वद्रयचः । सम्बोधनेप्येवं । विष्वद्रयचम्। विष्व चचौ । विष्वद्रीचः । विष्वद्द्वीचा । विष्वद्र्धग्भ्याम् । इत्यादि । एवं देवद्यङ् । सर्वद्रयङ् । यद्रयङ् । एकद्र्यङ् । एतद्रयङ् । इदद्रभङ । कद्रयम् । इत्यादि । अदसि पुनः श्रद्रि अच् इति स्थिते
:
३१३ | वाऽञ्जेः । ५ । ३ । ११७ | अद्र्यन्तस्मादसो दात्परस्य यथासम्भवं वमात्रस्योत्वं भवति दकारस्य च मकारः । अत्राचार्यमतभेद: । 'अदसो द्रौ केचित् उत्तमत्वं चेच्छन्ति । अमुद्रयम् | अमुचौ । अमुद्रयंचः । सम्बोधनेप्येवं । श्रमुदयंचम् । अमुद्रघंचौ । अमुद्रीचः । श्रमुद्री • चा । अमुद्र्यग्भ्याम् | इत्यादि । अदसो द्वेव प्रथमुत्वम् । इति केचिदिच्छन्ति लत्ववत् । यथा कृषि लाक्षणिकस्याला क्षणिकस्य च रेफस्य लत्वमेवमत्रापि । अमुमुयङ् । अमुमुची
१ असोद्रः पृथक्त्वं केचिदिच्छति सत्यवत् । केचिदभ्यसदेशस्य नेत्येकेऽसहि दृश्यते इति
:
...
Page #90
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियाअमुमुबंधः । सम्बोधनेभ्येवं । अमुमुंयचं । अमुमुयंचा । अमुमु ईचः । अमुमुईचा । अजादौ मुमावस्यासिद्धत्वात् इको यणादेशो न भवति । अमुमुककार : इयादि । दिसाय सदेशाय अदमुयक् । अदमुयंचौ । अदमुयंचः । इत्यादि । स्यदायत्वविषये विधिरयमन्यत्र नेत्येके मृष्यते । अदद्र्य । अदव्यंची । अदद्वयंचः । इत्यादि । सम् सहपूर्वत्वे च । संमचतीति सहाचतीति विगृश्य च्यादिः । सम् अच् सह अच् इति स्थिते
३१४ । संसहयोस्समिसधी । ४ । ३ । २५५ । सम् सह इत्येतयोः यथासंख्यं समि सभि इत्येतावादेशौ भवतः अञ्चतो कच्यन्ते छौ परतः । पूर्ववदन्यत् । सम्यक् । सध्यङ् । इत्यादि । तिरम् पूर्ववे तिरोऽश्चतीति विगृत क्व्यादिः ।
३१५। तिरसस्तिये । ४।३। २५६ । तिरसित्येतस्य तिरि इत्ययमादेशो भवति अञ्चतौ अकारादौ क्न्यन्ते द्यौ परतः । तिर्यक् । तिर्यश्चौ । तिर्यचः । सम्बोधनेप्येवं । तिर्यचम् । तिर्यचौ । तिरश्चः । तिरश्वा । तिर्यग्भ्याम् । तिर्यभिः । इत्यादि । पूजायामथै वर्तमानस्यांचतेः "नांचोऽर्चे इति नखाभावाद् अच इति वचनाच्च नुम् भवति । अन्यत् पूर्ववत् । पाङ् । प्रांचौ । प्रांचः। सम्बोधनेप्येवं । प्रांचं । पांचौ | प्रांचः । प्रांचा | प्राभ्याम् । प्राभिरित्यादि । सुखस्फान्तस्त्रम् । कुगागमश्च । प्राक्षु । प्राङ्सु । प्रेत्यादिपूर्ववेप्येवं । टकारान्तो निरदशब्दोऽभिषेयलिंगः । अर पट गतौ ।
Page #91
--------------------------------------------------------------------------
________________
इलंसाः पुंलिंगाः ।
९१
अकार उच्चारणार्थः । निरटतीति विगृद्ध स्वियादिः । ततः स्वादयः । निरद् । निरद् । निरटौ । निरटः । इत्यादि । एवं निप्पडादयः । तकारान्तो मरुच्छब्दः । ततः स्वादयः । मरुत् । मरुद् । मरुतौ । मरुतः इत्यादि । एवं त्वत्शब्दः । भवत् शब्दस्य भेदः । भवतु इति स्थिते उकारः उगित्कार्यार्थः । ततः स्वादयो नुमादिः ।
I
३१६ । अत्वसोऽभ्वादेः । ४ । ४ । ११ । अत्यन्तस्थ असन्तस्य च भ्वादिवर्जितस्य उद्घो दीर्भवत्यकौ सौ परतः । सुखादि । भवान् । भव॑तौ । भवंतः । किसंबोधने
३१७ | भगवद्भवत्वघवतो रिः काववस्यौः । ५ । ४ | ६ | भगवत् भवतु श्रघवदित्येतेषां वा रिर्भवति को परतः तत्सन्निधाने च अवशब्दस्य सर्वस्य औकारादेशः । रेफस्य विसर्जनीयः । हे भोः । हे भवन् । हे भवती । हे भवंतः । भवता । भवद्भ्याम् । भवद्भिः । इत्यादि । एवं भगवदघवच्छब्दा उगिदंताबुन्नेयौ । गोमतुशब्दस्य गोमान् । गोमंतौ । गोमंतः । इत्यादि । भवतृशब्दस्य भेद: । ऋकार उगित्कार्यार्थः । ततः स्वादयो नुमादिः । भवन् । भवतः । भवंतः । इत्यादि । एवं जरत्भविष्यत्प्रभृतयः । महच्छब्दस्य भेदः । महतृ इति स्थिते कार उगित्कार्यार्थः । ततः स्वादयो नुमादिः ।
I
३१८ | स्महतौ । ४ । ४ । ७ । सकारान्तस्य महच्छब्दस्य च अकौ धे यो नकारस्तस्योको दीर्भवति । सुखादि । महान् । महांतौ | महांतः । हे महन् । हे महांतों । हे
I
Page #92
--------------------------------------------------------------------------
________________
९२
जैनेंदप्रक्रियायांमहांतः । इत्यादि । थसंज्ञकस्य शांतस्य भेदः । हुदाम दाने। डुकारावितौ । पूर्ववत् धुत्वे च । ततः “सति" इति लिट् । तस्य स्थाने "सलिटः" इति शत्रादेशः । तस्मिन् कर्तरि शबि. ति शए । तस्य "हुदादेरुजुबित्युन् । तस्मिन् “लिड्डुच्कचि घोरिति द्वित्वं । तयोर्द्वयोः “यः" इति थसंज्ञा "पूर्वश्चः" इति पूर्वस्य चसंज्ञायां "प्रः" इति प्रादेशः | "थस्नोरातः इति आकारस्य खं । ददत् इति स्थिते-ततः स्वादयः ।
३१६ । न थात् । ५।१।६० ।यादुत्तरस्य शुतुर्नम् नं भवति धे परतः । ददत् । ददतौ । ददतः । इत्यादि। एवं दपत्मभृतयः । अक्ष मक्षहसनयोः । अकार उच्चारणार्थः । लटः शत्रादेशः । शप् । तस्य "वदादेरुजुप्" इति उम् । ततः स्वादयः । "उगिदचा घेऽभ्वादेरिति नुम्माप्तः । अक्षादिरिति यसंज्ञायां 'न थाद्" इति नुनिषेधः । नक्षत् । जक्षद् । जक्षतावित्येवमादि । एवं जागृत्दरिद्रच्चकासच्छासत् शब्दा नेयाः । ककारान्तः सुशक् शब्दः । शक्ल शकने । लका. रोऽनिडर्थः । सुशनोतीति विगृह्य-विववादिः । सुशक्। सुरागा सुशकावित्यादि । एवं तत्वल्लुगादयः । पकारांतो विलपशब्दः। जल्प रप लप व्यक्तायां वाचि । विलपतीति विगृव-विववादिः । विलप् । विलन् । विलपावित्यादि । एवं सुध्पादयः । शकारान्तो विश् शब्दः । ततः स्वादयः । व्रश्चनश्चेत्यादिना पत्वं बस्त्वं चत्वं च । विद् । विद् । विशौ। विशः । इत्यादि। ताइए
Page #93
--------------------------------------------------------------------------
________________
पतंगा'र्तिमा::
23
शब्दस्य भेदः । शिरी मेक्षणे । औकारो ऽनिडर्थः । इर शब्दो
।
बाऽर्थः । स इव दृश्यते, तमिव पश्यतीति विगृहे
त्यदाद्यन्यसमाने दृशष्टक
३२० । कर्मणी सक्च । २ । २ । ७२ । त्यदादौ अन्यशब्दे समानशब्दे च कर्मययुपमानवृत्तौ वाचि दृष्टकू सक क्वि इत्येते त्या भवन्ति । इति । स चापायोगी | वाक्सः । तद् दृश् इति स्थिते द् दृक्शदृक्षे इति प्रस्तुत्य -
T
३२१ । आः ४ । ३ । २५५॥ घत्ये दृक् दश वृक्षइत्येतेषु च षु परतः पूर्वपदस्याकारादेशो भवति । ताक् । ताम् । ताहशौ । तादृशः । इत्यादि । एवं अमूढश् भवादृश अन्यादृश् प्रभृतयः । षकारान्तो रत्नमुष्शब्दः । ततः स्वादयो जश्त्व चर्खे | रशमुद् । रलमुड् । रत्नमुषौ । रतमुषः । इत्यादि । एवं द्विषादयः । षष्शब्दाज्जसादय: । उविल इति जम्शसोरुप् । जश्त्वचवें | षट् । षड् । हे षट् । हे षड् । षड् । षभिः । षड्भ्यः । षड्भ्यः | आमि नुटि च कृते पूर्वस्य जश्त्वं । त्य इति णत्वं त्वं च परस्य । षण्णाम् । षड्मु । सकारान्तः सुवचशब्दः । शोभनं वचोऽस्येति नसः । ततः स्वादयः । सौ अत्वसम्वादेरिति अकौ सौ उोऽसन्तस्य दीत्वं । सुबचाः | सुवचसौ । सुवचसः । हे सुवचः । हे सुवचसौ । हे सुवचसः । सुवचसम् | सुवचसौ । सुवचसः । सुवचसा । मकारादौ रित्वमुत्वमेव । सुवचोभ्यानित्यादि । एवं सुवयसुसुप
Page #94
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां ।
यस्सुमनस् उदितमनस्प्रभृतयः । उशनस्शब्दस्य भेदः । ततः स्वादयः । ऋदुशमसित्यादिना छन् । सुखमुङो दीत्वं । उशना । उशनसौ । उशनसः । किसंबोधने वो शनाशननिति पक्षे उशन उशनन् इत्येतावादेशौ भवतः । केश्च खं । अनादेशे सकारांत एवेति त्रैरूप्यं' हे उशन । हे उशनन् । हे उशनः । हे उशनसौ । हे उशनसः । इत्यादि सुपचोवत् । पुम्लुशब्दस्य भेदः । म्मु इति स्थिते उकार उगिकार्यार्थः । ततः स्वादयः । "ए" इति अधिकृत्य -
Į
२०
।
३२२ । पुंसो ङस् । ५ । १ । ७० । पुम्सुइत्येतस्य गोसादेशो भवति घे परतः । ङकारो ऽन्त्यविध्यर्थः । उगिचां धेऽभ्वादेरिति नुम् । महतोरिति दीत्वं । सस्फान्तयोः खं । पुमान् । "नश्वापदांते झलि" इत्यनुस्वारः । पुमांसौ । पुमांसः । हे पुमान्। हे पुमांसौ । हे पुमांसः । पुमांसम् । पुमांसौ। पुंसः पुंसा इलादौ स्फान्तखे " नुम्मो ऽम्" इत्यनुस्वारः । यय्यं परस्वमिति परस्वत्वम् । पुम्भ्याम् । धुम्भिः । पुंसे । पुम्भ्याम् । पुम्भ्यः । पुंसः । पुम्भ्याम् । पुम्भ्यः । पुंसः । पुंसोः । पुंसाम । पुंसि ! सोः । "विवरणोः ससेः षः नुम्शरः" इति नुम्प्रहणस्यानुस्वारनियमार्थत्वात्पत्वं न भवति । पुंसु । श्रेयशब्दस्य भेदः । स च उदित् । ततः स्वादयः । श्रेयान् । श्रेयांसौ । श्रेयांसः ।
I
१ । उशनसुशब्दस्य उन उशनम् इत्येती वा निपात्यो कौ । श्यस्यार्थः ।
Page #95
--------------------------------------------------------------------------
________________
हलताः गुलिकाः । हे श्रेयन् । हे श्रेयांसौ । हे श्रेयांसः । इत्यादि । एवं गोरीयम् । पर्यम्प्रभृतयः । विद्वसूशब्दस्य भेदः । विद ज्ञाने। अकार उच्चारणार्थः । धुत्वे सति लटः शत्रादेशः । विद अत् इति स्थिते । कतरि शाबिति शप् । तस्य "हदादेरुजुक्रिति उपा त्यस्खे त्याश्रयमिति घ्युछ एप् प्रामः । नोमता गोरिति निषिद्धः । रात्रपेक्षया पुनरेप प्राप्तः । गेऽपि इति कित्ये रितीति प्रतिषिद्धः । ___ ३२३ । विदेः शतुर्वसुः ५। १ । ५६ । विदेः परस्य शतुः स्थाने वसुरादेशो भवति । उकार उगित्कार्यार्थः । ततः स्वाक्यः । मुटि नुमादिः । विद्वान् । चिद्वांसौ । विद्वांसः । हे विद्वन् । हे विद्वांसी । हे विद्वांसः । विद्वांसम् । विद्वांसौ । शसादापीच भस्येत्यधिकृत्य
३२४ । वसोर्चस्योश् । ४।४। १३२। वस्वन्तस्य भस्यावयबो यो वकारस्तम्य उश इत्ययमादेशो भवति । शास्वम्धसामिति पत्वं । विदुषः । विदुषा । भकारादौ । वसुसंस्वित्यादिना दत्वं । रित्वापवादः । विद्वभ्याम् । विद्वद्भिः । इत्यादि । अं अः क : पान्ता अप्रसिद्धाः ।
इति हलताः पुलिगाः।
Page #96
--------------------------------------------------------------------------
________________
जैनेंद्रपक्रियायां -
काय हलताः स्त्रीलिंगाः । इराणः श्रीडित उपादः । गहौन् बंधने । - कारौकारावनिडर्थो । ध्वादेः प्योऽष्ट्याष्टिषष्वष्कः स्नं" इति त्वं । ततः क्विबादिः ।
६६
३२५ । 'नहिवृतिवृषिव्यविरुचिसहितनौ कौ वाग्गेः । ४ । ३ । २८४ । नह्यादिषु क्वितेषु पूर्वस्य वाचो Sजन्तस्य गेश्व दीर्भवति । ततः स्वादयः ।
३२६ | नहो धः | ५ | ३ | ३३ | नहः हकारस्य कारादेशो भवति झलि च पदान्ते च । जश्त्वचलें । उपानत् उपानद् । उपानहौ । उपानहः । इत्यादि नेयं । उष्णिशब्दस्य क्वित्यस्य कुरिति कुत्वं । उष्णिक् । उष्णिम् । उष्णिही ।
हः । इत्यादि । यकारान्तो नियतलिङ्गोऽप्रसिद्धो वाच्यलिंगस्तु पूर्ववद् । वकारांतो विवशब्दः । स च दिव्शब्दवत् । यौः । दिवौ दिवः । इत्यादि । रेफांतो गिरशब्दः । गृ निगरणे ।
1
३२७ | संपदादिभ्यः किप् क्तिः । २ । ३ । ८८ । संपदादिभ्यो धुभ्यः भावे कर्तरि स्त्रीलिंगे विव ति इत्येतौ स्यौ भवतः ।
१ | अस्य स्थाने - महिवृतिवृषिव्यधिरुचिसहितनि की ४३२१९ | इति
२ । अस्य स्थाने-यतादृशमेव वार्तिकं ।
Page #97
--------------------------------------------------------------------------
________________
हलंताः स्त्रीलिंगाः ।
३२८ । ऋतामिद्धोः। शश-३ । ऋकारांतस्य धोरिकारादेशो भवति । रतोऽणुरिति तत्वं । ततः स्वादयः। "दी: वोरिगुरुः" इति दीत्वं । विसर्जनीयः । गीः गिरौ । गिरः । इत्यादि । धोः स्वरूपग्रहणे तत्त्वविज्ञानात् मोऽचि इति लत्वं न भवति । धुर्ती हिंसने । ईकारो डीयश्वीदिद्वेटोऽपतस्ते इति विशेषणार्थः । ततः क्विप् ।
३२६ । रः खम् । ४।४।१८। रेफात्परयोः छकारवकारयोः झलादौ क्विपि खं भवति । शूठोपवादः । ततः स्वादयः। धूः । धुरौ । धुरः । इत्यादि । एवं पुरादयः । चतुःशब्दस्य भेट । ततो जसादिः । "त्रिचतुरः स्त्रियां तिसचतसृ" इति चतस्रादेशः । रोच्युरिति रेफः । चतस्रः । चतस्त्रः । चतसृभिः । चतसभ्यः । चतसृभ्यः । “नाम्यतिसृचतम” इति प्रतिषेधात् दीत्वं न भवति । चतसृणाम् | चतसृषु। लकारजकारांता स्त्रीलिभावप्रसिद्धौ। बाच्यलिंगी'तु पूर्ववत् । एवमन्यत्रापि । मकारान्तः प्रियप्रदानशब्दः । स च प्रदामशब्दवत् । उणकारांतावप्रसिद्धौ । नकारांतः सामनशब्दः । स च राजन्शब्दवद् । एवं दामन बहुग़जन्मभृतयः । मकारांतोऽप्रसिद्धः । भकारांतः ककुभ् शब्दः । ककुप् । ककुन् । ककुभौ । ककुभः । इत्यादि । पढांती अप्रसिद्धौ । धकारांतः समिधशब्दः । तस्याप्यविशेषः । समित् । समिद् । समिधौ । समिधः । इत्यादि । लकारान्तः सृजशब्दः । स च भिषशब्दवत् । बगडला अप्रसिद्धाः। दकारांता पद्
Page #98
--------------------------------------------------------------------------
________________
९८
जैनेंद्रपक्रियायां
शब्दः । तस्याप्यविशेषः । एवं शरदसंपत्विपदादयः । स्वं छतास्तथा अप्रसिद्धाः । चकारांतस्त्वचशब्दः । तस्य कुत्वजश्त्वच । त्वग् । इत्यादि । छ् । एवं वाच्प्रभृतयः । टकारांता अप्रसिद्धाः । तकारांतो विद्युत्शब्दः । तस्याप्यविशेषः । एवं त्रिंशत्चत्वारिंशत्प्रभृतयः । ककारांतोऽप्रसिद्धः । पकारान्तोऽपशब्दः । ततो बहुवचनमेव । जसि - खमृनप्तृ इत्यादिना दीत्वं । श्रापः | अपः । मकारादौ -
:
३३० | भ्ययः । ५ । २ । १६३ | अपशब्दस्य गोर्नि मिते भारादौ तकारादेशो भवति । अद्भिः । अद्भयः | अद्भ्यः । अपाम् | अप्सु | शकारान्तो दृशशब्दः । तस्य कुत्वादिः । दृक् । मृग् । दृशौ । दृशः । इत्यादि । एवं दिशप्रभृतयः । निश्राब्दस्य भेदः । व्रश्चेत्यादिसाहचर्याद्धोः शकारस्य षत्वमिति चेत् जश्त्वादि, तस्यासिद्धत्वान्न कुत्वं । निच् । निज् । निशौ । निशः । इत्यादि । स्तोरचुना रचुरिति सकारस्य शकारः । शस्त्रोऽमीति छ । निच्छु । षकारांतस्त्विष्शब्दः । स च रत्नमुष् शब्दवत् । दधृषु । ऋत्विगादिना कयंतत्वात् कुत्वादि । दधृक । दष्टग् । दषौ । दधृषः । इत्यादि । सकारान्तो शब्दः । ततः स्वादयः । पदांतेरीत्यादिः । अन्यत्र षत्वम् । आचिः । अर्चिषौ । अर्चिषः । इत्यादि । सुपि शरि सश्चेति प सकारः | आष्यु | अर्चिषु । एवं सुयशस्प्रभृतयः । अनुखारा. चन्ता अप्रसिद्धाः |
J
इति इताः स्त्रीलिंगाः
-
Page #99
--------------------------------------------------------------------------
________________
★ र
१९
हलन्ताः नपुंसकलिंगाः ।
अथ हलन्ताः नपुंसकलिंया: । हकारान्तो गोदुशब्दः । ततः स्वादयः । नमः खमोरित्युम् । गोदुक्ा औकारयोः “नप इति शीभावः । गोदुही । जस्शसेोरिति शिः ।
३३१ | 'झलाम् । ५१ । ५४ । अचः परा या भालूजातिस्तदन्तस्य नमो धे परतो नुम् भवति | गोदुहि । इत्यादि । एवं मधुलिहादयः । यकारांतो ऽव्युत्पतिपक्षेऽप्रसिद्धः । न्युपतिपक्षे तु पूर्ववत् समयशब्दः । समय् । समयी । समयि । इत्यादि । वकारान्तः सुविशन्द: । शोभना चोररमनिति बसः । ततः स्वमोरूपो बहिरंगस्यासिद्धत्वात् अंतरगं दिवो हल्युदित्युत्वं । सुधु | सुदिदी । सुदीवि । हे सुद्यो । हे सुधु । इत्यादि । व्यत्पत्तिपचे तु दिवेः शुद्धि प्रादेशे चादौ सुपीकोचीति नुमि वे च दत्त्वेि सति अक्षद्यु | अधुना । अक्षधूनि । इत्यादि । रेफांतो वारशब्दः । वाः । दारी । वारि । इत्यादि । सुपि चाः षु । चतुरशब्दस्य जस्शसोः शिः । वादेशः । चत्वारि । चत्वारि । पूर्ववद् शेषः । लकारांत ः प्रियमज्वलुशब्दः । प्रियप्रज्वल । प्रियप्रज्वली | प्रियप्रज्वलि । इत्यादि । अकारांतः पञ् शब्दः । प्रजानातीति प्रज्ञः । स इवाचरातीति । प्रक् । प्रग् । पत्री । मनि । इत्यादि । मकारांतो प्रियप्रदातः मुशब्दः । प्रियप्र दान् । प्रियप्रदामी | प्रियप्रदामि । इत्यादि । ङकारान्तः प्रियङ् शब्दः । प्रियं वते इति क्विप् । प्रियङः । तमाचष्टे प्रियं य
१ अस्य स्थाने नपोऽझलः । ५१ । ५१ इति सूत्रं ।
Page #100
--------------------------------------------------------------------------
________________
१००
जैनेंद्रप्रक्रियायां
तीति पुनः विवम् । मिया । प्रियकी । प्रियति । एकातः प्रियसुगुणशब्दः । ततः स्वादयः । प्रियसुगण् । प्रियसुगुणी । प्रियसुगुणि इत्यादि । प्रियसुगुणदासु । नकारांतश्चर्मन्शब्द: । ततः स्वादयः । नो मृदंते खमिति नखं | चर्म । चर्मणी । चर्माणि । किसंबोधने, न को इत्यधिकृत्य
३३२ । नपि वा । ५। २। ४१ । पदस्यांते नपुंसकलिंगे नकारस्य ख का भवति को परतः । है चमैन् । हे चर्भ । इत्यादि । भादावजादौ अम्बस्फादिति प्रतिषेधादनो से न भवति । चर्मणा । इत्यादि । एवं कर्मन्धर्मन्प्रभृतयः । ब्रह्महनशब्दस्य शिभाव वा डिश्योरिति विकल्पेनानं खं । हो घिब्णिन्नि" इति हकारस्य धकारः । ब्रह्म । ब्रह्मनी । ब्राह्मणी | ब्रह्महाणि । हे महन् । हे ब्रह्मह । हे ब्रह्मघ्नी । हे ब्राहणी । हे ब्रह्महाणि । पुनरपि प्रमह । ब्रह्मघ्नी । अमहणी । ब्रह्महाणि । पूर्ववच्छेषं । अनशब्दस्य भेदः । ततः स्वादयः । स्यमोरुपि—
३३३ । अइन् । ५।३।१०३ । अहनित्येतस्य पदस्य रिर्भवति । इति रिवे प्राप्ते
३३४ । रोऽसुपि ।।३।१०५॥ अहो नफारस्य रेफा. दशो भवति असुपि परतः । इति रो मवति । अहः । अनी अहनी । अहानि । संबोधनेप्यविशेषः । भकारादौ रिरुत्वमेप्च । अहाभ्यामित्यादि । भकारांत:-समुत् । समुद् । समुज्झी ।
Page #101
--------------------------------------------------------------------------
________________
हलताः नपुंसकलिंगाः ।
२०१
T
समुज्झि । इत्यादि । भकारान्तः गर्दभशब्दः । गर्वप् । गर्दन् । गर्दभी । गर्दभ । इत्यादि । षकारान्तः साधुषक | भ साधुगधी | साधुगंधि । इत्यादि । ढकारान्तः मूढ इवाचरतीति मूढति । पुनः क्विप् । सूड् | मूटू । मूढी | मूंढि । इत्यादि । धकारांत स्तत्वभूत् । तत्वभुद् | तत्त्वबुधी | तत्वबुधि । इत्यादि । जकातो घानाभृशब्दः । ततः स्वादयः । स्फादेः कोंतेति सकारस्य स्वं । वश्वमस्वेत्यादिना षत्वं । जश्त्व चवें | धानाभृड् । वानाभृद् । धानाभृज्जी । जस्शसोरंतरंगत्यात् सकारस्य त्वयोः कृतयोः शौ नुमि विशेषः । घानाभृजि । इत्यादि । बगडता अमसिद्धाः । दकारांतो द्विपाद्शब्दः । ततः स्वादयः । द्विपात् । द्विपाद् । श्यां परभूतायां पादः पदिति पद्भावः । द्विपदी । द्विपांदि । इत्यादि । एवं त्रिपादादयः । खकरांतः सुदुक् सुदुग् । सुदुःखी । सुदुःखि । इत्यादि । फकारांत ः-निर्गुप । निर्गुम् । निर्गुफी । निर्मुफि । इत्यादि । छकारांत : प्रमोद्यत इति बिधू । प्रमोछ । प्रमोच्छी। प्रमोञ्छि | इत्यादि । उकारान्तः सुपद् । सुट् । सुपठी | सुपण्ठी । इत्यादि । अकारांतो गोमयशब्दः । गोमत् । गोमद् । गोमथी । गोमन्थि । इत्यादि । चकारांतः मूलानि वृश्चतीति क्विप् । स्फादिखे पत्यादि । मूलवृद् । मूलवृड् । मूलवृश्वी । मूलवृश्चि । इत्यादि । प्राचतीति शक् । प्राग् शोभावे अन इत्यखं । चाविति दत्विं । माची । प्राश्चि । इत्यादि । एवं प्रत्यच्अमुमुयच्सम्यत्तिर्यच्प्रभृतयः । ददशब्दात् स्वाययः ।
1
प्रमोच् ।
Page #102
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायांददत् । ददद् । ददती । गौन भादिति निषेचे प्राप्ले
३३५। वानपः । ५।१ । ६१ नपुंसकलिंगात् धसंज्ञकात् परस्य रातुर्नुम् वा भवति । ददन्ति | दवति । इत्यादि । एवं जतादादीनां रूपसिद्धिः । यार । याद । श्या - शाम्यारादिति वा नुम् । यान्ती | याती। शौ मलामिति नुम् । यान्ति । इत्यादि। पर्व वातप्रभृतयः । भवत् । भवद् । श्याम् । शपश्यादिति नुम् । भवती । भवन्ति । इत्यादि । एवं दीन्यदादयः । ककारान्तः सुतक । सुतम् । सुतति । इत्यादि । पकारान्तः सुतम् । सुतम् । सुतपी । मुतम्धि । इत्यादि । शकारान्तः सुदिशशब्दः । सुदिक् सुदिग् । सुदिशी । मुदीशि । इत्यादि । पकारान्तः रत्नमुद् । रत्नमुद् । रत्नमुषी । रत्नभूषि :। इत्यादि । सकारान्तः पयः । पयसी । शौ-भलामिति नुम् । स्महत इति दी। पयांसि । इत्यादि। एवं तेजस्तमम्प्रभृतयः । विद्वसाधास्वादयः । विद्वत् । विद्वद् । वसो वस्यो शिति उश् । विद्वासि इत्यादि । अस्ि शब्दात्स्वादयः । अर्चिः । अचिंषी । पत्वस्यासिद्धत्वाद्दीत्वं । अषि । इत्यादि । अनुस्वारायन्ता अप्रसिद्धाः ।
इति हलन्ताः नपुंसकलिंगाः।
अथालिगौ युष्मदस्मदशब्दावुच्यते । तमोरचालिंगत्वात् त्रिषु अपि लिगेषु समान रूपं । तद् यथा, त्वं मुबा .। त्वं युवतिः । खं तीर्थम् । अहं युवा, अहं प्रामपजातिः । अहं पात्रं झते । युष्मद् अस्मद् इति स्थिते । ततः
Page #103
--------------------------------------------------------------------------
________________
युष्मदस्मदावलिंगी ।
१०३
स्वादयः । सुप्याष्ट्नः युष्मदस्मदोः, मावयेरिति च प्रस्तुत्य -- ३३६ | स्वाहौ सौ । ५ । १ । १६८ । युष्मदस्मदोस्तदन्तस्य च गोवधैर्यथासंख्यं त्व मह इत्येतावादेशौ भवतः । ३३७ | सुटोऽम् | ५ |१| २६ | युष्मदस्मदोस्तदतस्य गोवधेर्यथासंख्यं गुसंज्ञानिमित्तभूतस्य के इत्येतस्य सुटरच सुपः श्रमित्ययमादेशो भवति ।
३३८ । खमादेशे । ५ । १ । १६३ ॥ युष्मदस्मदोः स्वं भवति श्रादेश सुपि परतः । इति वकारस्य खं । पूर्वोमीति पूर्वत्वं त्वम् | अहम्
4
३३६ । युवाबी द्वौ । ५ । १ । १६६ । युष्मदस्मदोर्द्विले वर्तमानयोः मावधेः शब्दरूपस्य यथासंख्यं युव आव इत्येतावादेशौ भवतः सुपि परतः ।
३४० | आविपि । ५ । १ । १६१ | युष्मदस्मदोस्तदन्तस्य च गोराकारादेशो भवति श्रकारे इपि च सुपि परतः । युवाम् । आवाम् ।
३४१ । यूयवयौ जसि । ५ । १ । १६८ । युष्मदस्मदोर्भावः तदतस्य च गोर्यथासंख्यं यूय वय इत्येतावादेशौ भवतः जासे सुपि परतः । पूर्ववदमादेशे च कृते एप्यत इति पररूपं यूयम् । वयम् ।
१ अन्य स्थान डेटार | ५ | १ | २४ । इति सूत्रं । २ । अस्य स्थाने इषि । ५ । १ । १४६ । इति । श्रवि । ५ । १४७। इति सूत्रयं ।
-
Page #104
--------------------------------------------------------------------------
________________
१०४
जैनेंद्रपक्रियायां-
३४२' स्वमौ त्यो बैके ।५।१।१६७। एकत्वविशिष्टे अ वर्तमानयोर्युष्मदस्मदोः सावधेर्यथासंख्यं त्वम इत्येतावादेशौ भवतः सुपि परतः त्ये द्यौ च । श्राविपीति आवं । दीत्वं । त्वाम् । माम् । औटि- पूर्ववद् | युवाम् । श्रवशम् |
३७३ | सोमस्यांवर शस्त्रे नकारादेशो भवति । परस्यादेरिति अकारस्य नत्वं । श्रविपीति आखम् | युष्मान् । अस्मान् । टायां त्वमौ भवतः ।
३४४ । यः | ५|१|१६२ । युष्मदस्मदोस्तदंतस्य च गोर्यकारादेशो भवति सपि परतः । परिहृत्यापवादविषयं उत्सर्गोऽ भिनिविशत इति पारिशेष्यात् टाओस्डेषु अयं विधिः । त्वया । मया । भ्यामि युवावैा भवतः । रायस्थिरिति वर्तमाने
३४५ | युष्मदस्मदोः ||१११६०॥ युष्मदस्मद् इत्येतयोः ततस्य च गोराकारादेशो भवति सकारभकारादौ सुपि परतः । दीलं । युवाभ्याम् । आवाभ्याम् । भिस्यपि - आवे दीले युष्माभिः । अस्माभिः । वयि -
३४६ । तुभ्यमद्यौ ङयि । ५ । १ । १७० | युष्मदस्मदोस्तदन्तस्य च गोस्तुभ्य म इत्येतावादेशौ भवतः ङयि सुपि परतः । ङे सुटोमित्यम् । खमादेशे इति दखं । तुभ्यम् । मश्यम् । भ्यामि युवाभ्याम् । आवाभ्याम् । भ्यसि
१। अस्य स्थाने - त्वमावेकवचने । ५ । १ । १५६ । इति व्ययादेश्च । ५ । १ । १५७ इति सूत्रद्वयं ।
२ । अस्य स्थान- शलो नः | ५ | १ | २५ | इति खुनं ।
Page #105
--------------------------------------------------------------------------
________________
युष्मदस्मदावलिंगी।
३४७ । भ्यसोऽपोऽभ्यम्। ५ । १।२८। युष्मदस्मद्रयों परस्य अपो भ्यसः अभ्यं इत्ययमादेशो भवति । दुखं पररूपं च । युष्मभ्यम् । अस्मभ्यम् । सौ-त्वमौ भवतः ।
३४८ । भ्यसोऽत् ।। २६ । युष्मदस्मद्धां परस्य काया: बहोः भ्यसः एसपनायव च बात् इत्यादिको भवति । दखपररूपे | त्वत् । मत् । भ्यामि-युवाभ्याम् । आवाभ्याम् । भ्यसोत् । युष्मत् । अस्मद् । असि
३४६ । तवममौ शासि ।।१। १७१ । युष्मदस्मदोर्मावधस्तदन्तस्य च गोस्तवममादशौ भवतः असि सुपि परतः।
३५० । युष्मदस्मदोः सोऽश् । ५ । १। २५ । युष्मदस्मद्भ्यां परस्य सः अशिस्ययमादेशो भवति । शकारः शिवकार्यार्थः । दुखं पररूपं । तब मम । ओसि-युवायौ भवतः । यः इति दकारस्य यकारादेशो भवति । युवयोः । भाचयोः । आमि ...
३५१। साम भाकम् ।५।१।३०। युष्मदस्मयां परस्य साम प्राकमावेशो भवति । आगामिनं सुटं भूतमिवोपादाय साम इति निर्देशः क्रियते, तत् किं प्रयोजनं ! आकमि कृते पुनः सुण्माभूत् । अकमि पररूपमित्याकम्वचनं । युष्माकम् । असाकम् । डौ-त्वमौ । य इति आदेशश्च । त्ययि, मयि । ओसि ११ अस्य स्थाने-म्यसाऽम्यम् ! ५।१ । २६ । इति । २। मस्य स्थाने-अतू कायाः १५।११२७ । इति।
Page #106
--------------------------------------------------------------------------
________________
१०६
जैनप्रक्रियायांपूर्ववत् । युवयोः । आवयोः । सुपि दकारस्यात्वं । युष्मासु भस्मासु । यदा पुनरेतौ युष्मदस्मदौ वाक्यावयवौ तद्वाक्य। वयवात् पदात् परौ भवतस्तदाऽनयोरबिपतास्थयोर्भेदः । “वाक्यस्य पदादपादादाविति च प्रस्तुत्य -- ___३५२ । युष्मदस्मदोऽधिपतास्थस्य वाम्नौ १५॥३॥ २४ । वाक्यस्यावयवयोस्तद्वाक्याश्यबात परयारेपादादौ वर्तमानयोयुष्मदस्मदोबिप्तासु स्थितयोः बान्नी इत्येतावादेशौ भवतः । बहुवैकत्वयोरादेशांतरवचनादिह द्वित्वे संप्रत्ययः । युवाभ्यां युवां युवयोरित्येषां अबिप्ताद्विवचनांतानां वामित्येवमादेशो भवति। आवाभ्याम्, आवाम्, श्रावयोरित्येषां च नावित्ययमादेशो भवति । ज्ञानं वां दीयते । ज्ञानं नौ दीयते । धर्मों वां रक्षतु । धर्मो नौ रक्षतु । शीलं वां स्वं । शीलं नौ स्वं ।
३५३। यहोर्वसनस् । ५।३१२५ । वाक्यस्यावयवयोस्तद्वाक्यावयवाद् पदात् परयोरपादादौ वर्तमानयोर्युष्मदस्मदोः अविप्तावहुवचनान्तयोवस् नस् इत्येतावादेशौ भक्तः । दानं को दीयते । दानं नो दीयते । देवो वो रक्षतु । देवो नो रक्षतु। ज्ञानं वः स्वं । ज्ञानं नः स्वं ।
३५४ । एकस्य तेमे । ५। ३ । २६ । वाक्यस्यावयवयोस्तद्वाक्यावयवात् पदापरयोपादादौ वर्तमानयोर्युष्मद
१। अस्य स्थाने "वांनावा" इति पाठो महालौ । २। अत्र "वमनसौ" इति पाठः।
--..... .
.
.. --
---
Page #107
--------------------------------------------------------------------------
________________
युष्मदस्मदावलिंगौ ।
२०७
स्मदोः प्राप्तकवचनांतयोर्यथासंख्यं ते मे इत्येतावादेशौ भवतः । दानं ते दीयते । दानं मे दयिते । शीलं मे स्वं । शीलं ते स्वं ।
३५५ | त्वामेपः | ३ | ३ | २७ | वाक्यस्यावयवयोंस्तद्वाक्यावयवात् पदात् परयोरपादादौ वर्तमानयोः युष्मदस्मभन्न स्वामित्येतस्व मन्तस्य मा इत्ययमादेशः । धर्मस्त्वा रक्षतु । धर्मो मा रक्षतु । पुते वान्नावाद्यादेशाः जनन्वादेशे विभाषिता वेदितव्याः / अन्वादेशे तु नित्यमिति ।
३५६ | बोध्यं प्राङ्नेव | ५ | ३ | ३२| बोध्यांतं पदं युष्मदस्मद्भ्यां पूर्ववन्नेवाविद्यमानवद् भवति । किमसद्भावे प्रयोजनम् ? बान्नावादेशनिवृत्तिः । देवदत्त युवाभ्यां दीयते शीलं । देवदत्त आवाभ्यां शीलं दीयते । देवदत्त युवां धर्मो रक्षतु । देवदत्त आवां धर्मो रक्षतु । देवदत्त युवयोः शीलं स्वं । देवदत्त श्रावयोः शीलं स्वम् । देवदत्त युष्मभ्यं शीलं दीयते । देवदत्त अस्मभ्यं शीलं दीयते । देवदत्त युष्मान् रक्षतु धर्मः ! देवदत्त अस्मान् रक्षतु धर्मः । देवदत्त युष्माकं शीलं स्वं । देवदत्त अस्माकं शीलं स्वं । एवं इतरत्रापि बोध्यं ।
३५७ । न चवाहाहैवयोगे | ५ | ३ | २८ | च चाह अह एव इत्येतैः शब्दयोगे संबंधे युष्मदस्मदोवन्नावाद्या१ । अस्य स्थाने स्थामा विपः । ५ । ३ । १९ । इति सूत्रं । २ ) अस्य स्थाने "बोध्यमवद् । ५ । ३ । २४ । इति सूत्रं ।
Page #108
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां। देशाः न भवंति । ज्ञानं युवाभ्यां च दीयते । झानं आवाभ्यां च दीयते । ज्ञानं युकां च रक्षतु । झानं आवां च रक्षतु । ज्ञान युवयोश्च स्वं । ज्ञानमावयोश्च स्वं । ज्ञानं युवाभ्यां वा दीयते । ज्ञानमावाभ्यां वा दीयने । ज्ञानमावाभ्यां ह दीयते । ज्ञान युवाभ्यां अह दीयते । ज्ञानमावाभ्यां अह् दीयते । ज्ञान युवाभ्यामेव दीयते । ज्ञानमावाभ्यामेव दीयते । एवमन्यत्राप्युन्नेयं ।
३५८ । दृश्यत् शिवसायां शश२६ । दृश्यर्थधुमिः चिंताविषयोंगे युष्मदस्मदोर्थान्नायादयो न भवन्ति । स च योगः परम्परया साक्षाच्चाभ्यूजः । ज्ञानं युवाभ्यां दीयमानं संदृश्यागतो जनः । ज्ञानमावाभ्यां दीयमानं संदृश्यागतो जनः । जनो युवा समीक्ष्य गतः। जन आवां समीक्ष्य गतः। जनो युवयोः कार्यमालोचति । जन आवयोः कार्यमालोचयति । एवमपरेऽपि विज्ञेयाः । चिंतायां इति किं ! जनो यः पश्यति । चक्षुषा इत्यर्थः ।
अथालिङ्गासंख्यानि शब्दरूपाणि उच्यते ।
३५६ सस्तस्सात्वारा कृत्वसमुच्चद्धाऽऽम्क्यांतुम्सुम्मिङाभत्यन्यस्वरायो झिः। १॥ १। ८। तत् तस् सात् त्रा शस् कृत्वस् सुच् वद्धा आम् का अम् तुम् इत्येतत्त्यांताः सुम्मिमातिरूपाः तिसंज्ञा अन्यम्भूताः स्वरादयश्च शब्दा झिसज्ञा भवति । तदिति प्रत्या
१ । अस्य स्थाने असंख्य मिः । १ । इति सूत्रं ।
Page #109
--------------------------------------------------------------------------
________________
अलिंगासंख्यानि ।
१०६
हारः । कायास्तसिश्यारभ्य एवात् तकारेण । सर्वस्मात् तस्मादिति विगृश्य कायास्तदिति । स व स इत्ये मित्वात् फेरिति सुप उपि पदस्वे सति रिस्वविसर्जनीयौ भवतः । सर्वतः । ततः । एवं तस् । पीलु मूलेनैकादिक् पीलुमूलतः । सात् । भस्मसाद्भवति । अत्र जश्त्वं प्रयोजनं । त्रा- राजत्रा वसति । अत्र पदत्वं । शम् - बहुशः । कृत्वस् - शतकृत्वः । सुच्-द्विः । अत्र च रित्यविसर्जनीयौ | वत्-राजवद् वृत्तं । अत्र जश्वं । धा- बहुधा । अत्र पदत्वं । आम्- कासांचक्रे । अनुस्वारपरस्वत्वे । का कृत्वा । श्रम-पूर्व मोजम् । तुम् कर्तुम् ब्रजति । अत्र विकल्पेन परस्वं । सुम्महा 'भाः रात्रौ । मात्रायाम् । श्रस्ति । स्वस्ति । अत्र पदादपादादावित्यादि । ति अदःकृत्य । अत्र कृतमित्यादिना शिनिषेधः । अन्यक्स्वरादि स्वास्तिष्ठत्वम् । अत्र सत्वं सिद्धं । के ते स्वरादयः । स्वर् । अन्तर् । पुनर् । प्रातर् । शुनुतर । उच्चैस् । नीचैस् । शनैम् । ऋक् । ऋत् । युगपत् । आरात् । प्रथक् । झस् । श्वम् । दिवा | सायं । चिरं । ईषत् । मनाक् । ज्योषम् । जोषम् । तूष्णीम् । वहिस् । अदम् । निकषा । समया । मृषा । स्वयम् । नक्तम् । इद्वा । सामि | वता | सनम् । सनात् । तिरस् । अन्तरा ।
·
I
११ सुप् च मिच सुम्मिको तो इतू आभा येषां ते सुम्मिहाभाः ।
२ । न्यचतीति न्यंचः । न न्यंसः अत्यंचः । अन्येवश्च ते स्वरादयश्च कान्यग्स्वरादयः
Page #110
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां
ज्योकम् । शम् । सना । नाना । विना । अन्यत् । क्षमा। उपांशु। बिहायसा। दोषा । मुधा । अमा। मिथ्या। पुरा । मिथो । मिथु । मिथस् । प्रायस् । मुहुस् । श्वाहु । आर्य । अलम् । अमिक्षम् । साकर्द्धम्। मुहुस् । हिरुक् । अशान् । च । वा । ह। अह । एव । एवम् । नूनम् । शाश्वत् । सूपत् । कूपत् । क्वचित् । नेत् । चेत् । कच्चित् । यत्यनेह । हंत । हाफिर । नकिण् । माङ् । नज । धावत् । तावत् । खे । त्वै । वै । के।३ । शोषत् । वौषत् । स्वाहा । स्वधा । ओम् । हिम् । खलु। किल । अदस । अथ । स्म । अ। इ। उ| ऋ! ल । ए । ऐ| ओ। औ। उज उकञ् । आवह । आतङ्क । युवत् । किम् । यत् । तत् । धिक् । है। है । पाट । पुट । आहो । उताहो । हो । अहो । अदो । अहो मा । नो । ननु । हि । तु । नु । इति । इव। चन । युंक्त आप् । शप् । हिकम् । शुकम् । नुकम् । नहिकम । सत्यम् । भूतम् । अद्धा । नो। हि । न चेत् । चात् । मर्मा । ईम् । किम् शिम् । प्र । पर । अप । अब । अथ । आहो । सिल । धै। है। पशु । पटु । सह । अनुपक् | अंग । पुत्र । तो। ओक। अरे । अवे | अयि । वट । पड् । मुत् । तावट, हुं। आम् । कुम् । वस । मया । क्लिश् । प्र । पर । अप । सम । अनु । अव । निस् । दुस् । वि । श्राङ् । नि । अधि । अपि । अति । सु । उत् । अभि । प्रति । परि । उप ! इति स्वरादयः ।
Page #111
--------------------------------------------------------------------------
________________
स्रीत्याः ।
अथ स्त्रीत्याः । ड्याम्मृदः, स्त्रियामिति च वर्तमाने३६० । मजायतां टाप ।३।१४ अज इत्येवमादीनां अकारांतानां च मृदां वाच्यायां स्त्रियां द्योत्यायां ततष्टाबित्ययं त्यो भवति ॥ बाधकबाधनांचे अजादीनामुपादान । अनकारान्तार्थ च । अजा | एडका । अश्वा । चटिका । मूषिका । कोकिला ! अत्र जातिलक्षणस्य ड्यो बाधा । वाला । होदा । पाका । मत्सा । मन्दा। वत्सा । अत्र वयोलक्षणस्य ड्यो बाधा । पूर्वापहाणा । अपरापहाणा । परम्हाणा । अत्र टिल्लक्षयस्य निपातनारणत्वमायोः । त्रिफला । अन्न रलक्षणस्य । क्रुचा । उपिणहा। देवविशा । अत्र हलतत्वादत इति अप्राप्तः । अतः खल्वपि । खट्वा । देवदत्ता। या । सा। कारिषगन्ध्या। ऋोड्या । टाबन्तानां दयाशब्दवद्रूपसिद्धिः ।
३६१ । रक्युगिन्लञ्चोः ।३।१।५ । उगिदन्तात् ऋकारान्तात् अञ्जत्यन्ताच्च मृदः स्त्रियां वर्तमानात्
डीत्यो भवति । उगित:-गोमतु । गोमती। श्रेयसु । श्रेयसी । । विद्वसु । विदुषी । वसो वयोश् । भवतु । भवती । तत्रभवती ।
कृतवतु । ऋतुवती । अतिपुंस | अतिपुंसी । ऋदितः-महत । महती । दधतृ । दधती । सुदत । सुदती। इत्यादि । ऋतःकर्ती। हो । धात्री। भी । भाक्त्री। पवित्री। सवित्री। क्रोष्ट्री।
अस्य स्थान अजायताम् । ३ ।१ । ४ । इति सूत्र । २॥ अस्य स्थान -उगिहन्नान्डी । ३।९।६ । इति सत्र ।
-.--... . . .
---
Page #112
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां
इत्यादि । न:-राज्ञी । तक्षी । दंडिनी । छत्रिणी । करिणी । धामणी । इत्यादि। अञ्चोः-प्राची। प्राची । उदीची। अमुमुइची । तिरश्ची। इत्यादि।
३६२ । नेन्दस्यमादेः। ३।१।७। इल्संकेभ्यः "सादिगान लियां गहन तन्त्र भरति । पञ्च रोहिण्यः । सप्त कुमार्यः । नान्तात् डीप्रातः टाप् च न । स्वसा । परमस्वसा । सुस्थसा। दुहिता । ननान्दा । याता । माता । तिस्रः । चतस्त्रः ।
३६३ । मनो डाप्य । ३ । १।८। मन्नंतात् मृदः स्त्रियां वर्तमानात् डाप भवति न डोरच ! एवं द्वैरूप्यं । डकारष्टिखार्थः । पकारः समान्यग्रहणाविधातार्थः । दामा । दामे । दामाः । दामा । दामानौ । दामानः । पामा । पामे । पामाः । पामानौ । पामानः । एवं सीमन् अतिमहिमनित्यादि । __ ३६४ अनश्च बात् । ३।१।६। अनतांच्च बसान्मृदः स्त्रियां वर्तमानान्मृदः डाप् भवति न डीश्च । शोभनं पर्व यस्यास्तिथेः सा सुपर्वा । सुपर्वे । सुपर्वाः । सुपर्वाणौ । सुपर्बाणः । प्रियश्वा । प्रियश्चे । प्रियश्वाः। प्रियश्वानौ । प्रियश्वानः । सुधर्मा । सुधर्मे । सुधर्माः । सुधर्मा । सुधर्माणौ । मुधर्माणः । प्रियधर्मा । प्रियधर्मे । प्रियवर्माः । प्रियधर्मा । प्रियधर्माणौ । प्रियधर्माणः । इत्यादि।
३६५। पादो वा । २०१५। पाच्छब्दांतान्मृदः स्त्रियां या कीर्भवति । पूर्ववद् पद्भावः। द्विपदी । द्विपात् ।त्रिपदी। त्रिपाद्।
Page #113
--------------------------------------------------------------------------
________________
स्त्रीत्याः ।
११३ ३६६ । टाचि । ३।१ ।१६। पाच्छब्दाद् ऋचि स्त्रियां राम् भवति । द्विपदा ऋक् । त्रिपदा ऋक् । अतः "अनीचः। इति वर्तमाने--
३६७ । वयस्यनत्ये । ३।१। २४ । वयो वास्यादिस्तस्मिन् अनंत्येऽचरभे वर्तमानादतोऽनाचो मृदस्त्रियां कीर्भवति । ऐः चामित्यकारस्य खं । कुमारी । किशोरी । वधूटी । चिरंटी । तरुणी । कलभी । अनत्ये इति किं ? वृद्धा । स्थविरा । अत इति किं ? शिशुः । अनीचः इति किं ? प्रियकुमारा ।
हात् । !: ! २५ ! राजकादको पदः स्त्रियां वर्तमानात् कर्भिवति । पंचपूली । दशमूली । पंचखट्वी । दशखट्वी । पुरुषात्प्रमाणे वेत्यतो वेत्यनुवर्तमाने -
३६६ । गुणोत्तोरुलोऽखरुस्फोऊः । ३।१ । ३० । खरुस्फोर्जितात् उकारांतात् मुणवाचिनो वा डीभवति । पदः, पछी । मृदुः, मृही। पृदुः, पृडी । गुरुः, गुर्षी । गुणोक्तरिति किं , आखुरियं । उत्त इति किं ? शुचिरियं । अखरुकोङः इति किं ! खरुरियं । पांडरियं ।।
३७० । इतोऽक्तः। ३।१।३२ । कत्यंतचार्जितादिकारांनात्कृतः स्त्रियां वा डीत्यो भवति । भूमिः, भूमी। धूलिः । धूली । अंगुलि: । अङ्गुली । साल्मिः, साल्मी । शुचिः । शुची | पदतिः, पदत्ती । इत्यादि । इत इति किं ! हानुः । अंतरिति किं ? कृतिः ।
Page #114
--------------------------------------------------------------------------
________________
..
.
जैनेंद्रप्रक्रियाया
-
.
.
.
३७१ । पुंयोगादज्येष्ठादिभ्यः ।।१।४३ । पुमान् अम्मिन् सति पुस्केत्युच्यते । पुंयोगाद्धेतोः पुंवाचकास्कृतः स्त्रियां ङीत्यो भवति ज्येष्ठप्रकारान् वर्जयित्वा । मष्ठस्य भार्या प्रष्ठी । प्रचरी । गणकी । महामात्री। एते प्रष्ठादयः पुंयोगाभार्यायां वर्तते । अज्येष्ठादिभ्य इति किं ? ज्येष्ठस्य भार्या ज्येष्ठा । कनिष्ठा । मध्यमा । गोपालिका । पशुपालिका ।। __ ३७२ । जातेरयोशूद्रात् । ३ । १। ३३ । यकारोशूद्रजितात् जातिवाचिनो मृदः स्त्रियां वर्तमानादतो डीयो भवति । कुक्कुटी । मयूरी | व्याघी । कच्छपी। ब्रामणी । वृषली । नदी । सारसी । वानरी । नारी | सिंही । चक्रवाकी । गर्दभी । अयोशूद्रादिति किं ! इभ्या । क्षत्रिया । शूद्रा । अत इति किं ? तित्तिरिः । आखुः ।
३७३। सख्य शिश्वीनार्यः । ३।१। ६६ । सखी अशिश्वी नारी इत्येते शब्दा: निपात्यते । सखिशब्दादितोतंरिति विकल्पेन डोत्ये प्राप्ते सहखेन वर्तते इति सखशब्दाथापि च प्राप्त होत्यो निपात्यः । सखीयं । नास्याः शिशुरस्तीति बसे ङीत्यः | अशिश्वी । नृनरयो त्यः । नारित्ययं चादेशः । नारी स्त्री । उत्यिांताः गौरीशब्दवन्नेयाः ।।
। अस्य स्थाने-पुयोगादूखारगोपालकादेः । ३ । ११३८ । इति सूत्र। २। श्रास्मन् सो "प्रशदात" इति नास्ति मधाबृत्तौ । ३। अस्मिन् सूत्र "नार्यः" इति नास्ति ।
Page #115
--------------------------------------------------------------------------
________________
विभक्त्यर्थः ।
३७४ । जस्तोऽयो।।१। ७६ । युशब्दवाणतादुकारांतात् मृदः जातिदाचिनः खियामूत्यो भवति । कुरुः । इवाकूः । ब्रह्मबन्धः । वीरबन्धूः । अयोरिति किं ? अर्ध्वयरियं ।
३७५ । श्वश्रः ।३।१।७ । श्व भूरिति नियात्यते । श्वशुरशब्दस्य पुंयोगलक्षणे सीमासे अकारोकारयोः खम. त्यश्च निपात्यः । श्वशुरस्य भार्या श्वश्थः ।।
३७६ । ऊरुद्योरिथे।३।१।७. ऊसत्तरपदादिवा वर्तमाने स्त्रियां ऊत्यो भवति । करभाविव ऊरू यस्याः सा करभोरूः । कदलीस्तंभोरूः। अरुथोरिति किं ? हस्तस्वाम्यूरुः । इव इति किं ? पीनोरुः ।
३७७ । यूनस्तिः ।३।१८२। युवानेत्येतस्मात् स्त्रियां तिरित्ययं त्यो भवति । मृदले खं । युवतिः । मतिवन्नेयं ।
इति श्रीत्याः संपूर्णाः ।
अथ विभक्त्यर्थः । कस्मिन्नर्थे वाः ।--
३७८ । मिडैकार्थे वाः । १।४। ६५ । मिङतेन पदेन एकार्थे समानार्थे वर्तमानात् झ्याम्मृदो वा विभक्ती भवति । पूर्ववदेको द्विर्षहुश्चेति संज्ञाः । साघने स्वार्थे इति च
१ । अस्य स्थान-ऊरुतः।३।१ । ५६ । इति सूत्र ।
Page #116
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायांनियमः । उजकारावितौ । वीरः । वीरौ । वीराः । देवः । देवौ। देवाः । कृपा । कृपे । कृपाः । वामोरूः । वामोर्चा । वामोर्वः । नौ । नाचौ । नावः । तीर्थ । तीर्थ । तीथानि । तत्वविद् । तत्त्वविदौ । तत्वविदः । इत्यादि । यथासंभव क्रिया च योज्या। . ३७६ । संयोधने योध्यं । १।४।६६ । संबोधने विहितायाः वायाः बोध्यमिति संज्ञा भवति । तच्च बोध्यांतं पदं गम्यमानक्रियापेक्षया मिकाथै भवति । देवदत्त बृजाम्यहमित्यादौ तिष्ठ न मज त्यहि इत्याविका हि शिया हारते । शिया विशेषणमेतत् । तत्र क्रियाप्राधान्ये सति उपाधावित्यधिकारेण मृदातिरेकात् तायां प्राप्तायां सत्यां वचनमित्येके । एवं जिनदत्त एहि । गुरुदत्त तत्रैव लिष्ट । अरे विश्वभित्र मागाः । तात मुंदव । शिशो जैनेंद्रमधीव । गौर्याहि । द्विवचने -हंसौ रमेथां । स्तनौ वसंथां । कुमारौ स्वैरं क्रीडतं । कोकिलो कोकूयेथां । बहुवचनेअार्याः श्रोतुमागच्छत । पुत्राः संपद्यध्वं । द्रुतं तपस्विनः क्षमध्वं । पादपाः फलत । इत्यादि नेयं ।
क्व पुनरिन् भवति
३८० कर्मणीप ।१।४।१। क्रियते साध्यते इति कर्म क्रियासाधनं । तत् त्रिविधं । निर्वत्यै विकार्य प्राप्यं चेति । तत्र कर्मणि इग् विभक्ती भवति । कुम्भं करोति । शरं लुनाति ।
आदित्यं पश्यति । तत् त्रिविधमपि पुनस्त्रिविधं 1 ईप्सितमनीप्सितमुदासीनं चेति। गुडं भक्षयति । अहिं लंघयति । बने व्याघ
Page #117
--------------------------------------------------------------------------
________________
- विभक्तयर्थः ।
एश्यति । ग्रामं गच्छन् वृक्षमूलान्युपसर्पत्ति । पुनस्तद् द्विविधमपि मुखममुख्य चेति । अज नयति प्रामं । गां दोन्धि पयः । पुनः सप्तधा च । तदुक्तं
माप्यं विषयभूतं च निर्वत्यै विक्रियात्मकं । कर्तुश्च क्रियथा चाप्यमीप्सितानीप्सितेतरत् ॥११॥ इति । क्रियते फटः । कृतः कटः । शत्यः कटः । प्राप्तोदको प्राम इत्यत्र मिस्कृतहतसरविहितेऽभिधेयानावान्मिबैकार्थत्वाच्च न भवति । प्रधान चाभिहितमिति ।
३८१ ।हांतरांतरेणातिधिनिकषासमयाभिश्योपाधी। १।४।२। हा अन्तरा अन्तरेण अति धिक् निकषा समया इत्येतैसिंज्ञकयोंगे उपाधौ पराथै ड्याम्मृदः इब् विभक्ती भवति । परार्थमुपकारकं विशेषणं अप्रधानं । प्रधान विशेष्यमुपकार्य । यदर्थमन्यदुपाधीयते स उपाधिः । दशाचितौ । हा देवदत्तं वर्तयते व्याधिः । अंतरा निषदं नीलं च विदेहाः । अन्तरेण पुरुषकारं न किंचित् । अतिवृद्धं कुसन्महरलं । धिम् देवदत्तमयशः प्रवृद्धं । निकषा पर्ववन्नदी । समया ग्राम प्रामाः । हा सात धिङ् मातरित्यादौ संबोधनतया विवक्षा न हादियोगे वाया इति नेब् भवति । चकारो.ऽनुक्तसमुच्चयार्थस्तेन बुभुक्षित न प्रतिभाति किचित् । वृणीष्व भद्रे प्रतिभाति यत्यामित्यादि सिद्धं ।
१। अस्य स्थाने महावृत्तौ बार्तिकमुपलभ्यते । मंतरांतरण योगे । १ । ४ । ३ । इति सूत्रं च ।
Page #118
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां
३८२। 'पर्यभिसर्वोभयस्तस्यैः । १।४।३। परि अभि सर्व उभय इत्येतैः शब्दैः तस्त्यांतोंगे उपाधौ इब् भवति | परितो ग्रामं वसति । अभितो प्रामं । सर्वतो ग्राम । उभयतो ग्राम वनानि। उपाधाविति किं ? प्रधान बनादौ माभूत् ।
३८३ | विरुक्तैरधोऽभिः ।१।४।४। द्विरुक्तः कृतद्वित्वैः अधोध्युपरिभिः शब्दयोगे उपाधी इब् विभक्ती भवति । अवोधोग्राम प्रामाः । अध्यधिग्राम प्रामाः । उपर्युपरि आम ग्रामाः । द्विरुक्तैरिति कि ? उपरि शिरसः शिखा ।
३८४ । कालावन्यभेद । १।४। ५ । काले अध्वनि च उपाधौ वर्तमानात् ड्याम्मदः अभेदे अत्यंतसंयोगे द्रव्यादिना योगे हन् विभक्ती भवति । मासं गुडापूपाः । कोश पर्वतः । अत्र द्रव्येनाभेदः । मासं कल्याणी । कोशं कुटिला नदी । अत्र गुणेनाभेदः । मासमधीते । कोशमधीते । अम्र क्रिययाऽभेदः । ताया ईपो वा प्राप्तौ-- ___३८५ । कमैवाधिशीस्थासः । ११२।४० । अधिपूर्वाणां शीङ् स्था आस इत्येतेषां आधारो यस्तत्कारकं कर्म संज्ञमेव भवति । प्राममधिशेते । पर्वतमधितिष्ठति । प्रासादमध्यास्ते। क्वपुनर्भा विभक्ती भवति । संज्ञो भा दे, इत्यनुवर्तमाने
१ । अस्य स्थान हासिकं महावृत्ती। २। अस्यापि स्थाने वार्तिक । ३ । अस्य स्थान कालाध्यन्यविच्छे । १।४।४ । इति सूत्र ।
Page #119
--------------------------------------------------------------------------
________________
विभक्त्यर्थः ।
११९
३८३ । कर्तृकरणे' । १ । ४ । ३२ । कर्तरि करणे च कारके उपाधौ भा विभक्ती भवति । कर्तरि देवदतेन कृतं । गुरुदत्तेन भुक्तं । जायाभ्यां पच्यिते निस्वः । कन्याभ्यां कम्यते बुधः । शत्रुभिः प्रहता मूर्खः । करणे - दात्रेण लुनाति | परशुना छिनत्तिलोचनाभ्यां बाधते वाला शृंगारैईन्यते मनः ।
३८७ । प्रकृत्यादिभ्यः । १ । ४ । ३३ । प्रकृत्या - दिभ्यो भा भवति । प्रकृत्याभिरूपः । प्रायेण वैयाकरणः । गोत्रेण काश्यपः ।
:
३८८ | सहार्थेन । १ । ४ । ३४ । सहार्थेन योगे उपायौ भा भवति । स च तुल्ययोगो विद्यमानता च । तत्र जात्यादिसंबंधे सति तुल्ययोगेवरसेन सह गौः 1 पुत्रेण सहागतः । पुत्रेण सह स्थूलः । पुत्रेण सह श्रीमान् । मातृ पितृभ्यां सह धनवान् । पुत्रैम्सह गार्गः । सचमा योगे सहैव दशभिः पुत्रैर्भारं वहति रासभी 1
३८६ । येनांगविकारेत्यभावौ । १ । ४ । ३५ । येन अंगविकारो विकृतत्वामित्वं भावोऽनेन प्रकारेण भवनं च लक्ष्यते तस्मादुपाधौ मा भवति । अक्षमा कारणः । पाणिना कुणिः । पादेन खजः । शिरसा खलतिः । इत्यंभावे श्रपि भवान् कमंड
-
१। श्रस्मिन् सूत्रे "भा" इत्यधिकं महावृती ।
२ । अस्य स्थाने प्रकृत्यादिभ्य उपसंख्यानमिति वार्तिकं तच्च कर्तृकरणे भा । १ । ४ । २९ । इत्यस्मिन् पूर्वतः माशब्दस्यानुवृत्ती सिद्धाय पुनर्भाग्रहणेन लभ्यते ।
Page #120
--------------------------------------------------------------------------
________________
१२०
जैनेंद्रमक्रियायां -
लुना छात्रमद्राज्ञति । अपि भवान् अवदाताभ्यां नयनाभ्यां कुमारमैक्षिष्ट । छत्रचामरैरर्हतं श्रदधाति स्म । छात्रत्वादिप्रका रमापन्नो मनुष्यः कमंडल्वादिना लक्ष्यते ।
३६२ | हेतौ' | १ | ४ | ३६ | हेतौ वर्तमानात् क्यास्मृदो भा भवति । दानेन कुलं । विद्यया यशः । कन्यया शोकः । चित्ताचित्ताभ्यां परिग्रहाभ्यां कृश्यते लोक । फलैर्भज्यते वृक्षः । ३६१ | संप्रदानेऽप् । १ । ४ । २४ । संप्रदाने कारके अप् विभक्ती भवति । उपाध्यायाय गां ददाति । जिनदत्ताय कन्यां प्रवच्यति । मातरपितराभ्यां कशिपुं वितरति । शस्त्रे - यस्तोयं राति । देवदत्ताय श्लाघते । देवदवायापह्नुते । तुभ्यं रोचते मोदकः । मयं स्वाद धर्मः । देवदत्ताय शतं धारयति । देवदत्ताय राध्यति । देवदत्ताय प्रतिशृणोति । देवदत्ताय प्रतिगृह्णाति । देवदत्ताय क्रुध्यति । देवदत्ताय द्रुह्यति ।
३६२ । तादर्थे । १ । ४ । २५ । यन्निमित्तं किंचिद् त्रिवक्ष्यते तदर्थः । तस्य भावस्तादथ्ये । तस्मिन्नर्थे अविभ की भवति । रथाय दारुः । कुण्डलाय हिरण्यं । संयमाय श्रुतं धत्ते पुमान् धर्माय संयमं ।
܀
१। लौकिक फलसाधनयोग्यपदार्थों हेतुः कारणं निर्मित मित्यर्थातरं ।
२ । अस्य स्थानं नास्ति सूत्रं परं अप्तदर्थिवलहिनसुखरक्षितैः | १|३|३१| अनंन तदर्थेऽविभक्त्या सवचनमेव काकमप् विभक्ती तदर्थं भवतीति ।,,
-
Page #121
--------------------------------------------------------------------------
________________
विभक्त्यर्थः ।
१२९
धर्मै मोक्षाय मेघावी घनं दानाय भक्तये ॥ १ ॥ ३६३ । शकथनमःस्वस्तिस्वाहावषड्स्वधाहितैः | १ | ४ | २६ | शक्तार्थैः शब्दैः नमस्स्वस्तिस्वाहा वषस्ववाहित इत्येतैश्च योगे उपाधौ अप् विभक्ती भवति । शक्तो जिनदत्त देवदत्ताय । मल्लो मल्लाय प्रभवति । नमोस्तु परमेष्ठिने । स्वस्ति मातृपितृभ्यां । इन्द्रद्राणीभ्यां स्वाहा । वषड् अग्निभ्यः । स्वधा उपाध्यायेभ्यः । हितं मातृपितृभ्यां । व्यस्य वा कर्तरीत्यतो वेति वर्ततमाने
३६४ | मद्रक्षेमायुः शंहितार्थाथैराशिष्यप् । १ । ४ । ८६ । मद्राः क्षेमार्थैरायुरार्थेः समर्थैर्हितार्थैश्च शब्दयोंगे उपाधौ वर्तमानात् ड्याम्मृदोर्वा ऽब्विभक्ती भवति श्राशीर्विषये पक्षे ता भवति । मद्रमस्तु जिनशासनाय । मद्रमस्तु जिनशास नस्य । भद्रमस्तु जैनाय । भद्रमस्तु जैनस्य । कल्याणमस्तु जैनस्य । क्षेममस्तु संघाय । क्षेममस्तु संघस्य । कुशलमस्तु संघाय | निरामयमस्तु संधाय । संघस्य वा । दीर्घमायुरस्तु भव्याय । बहुजीवितमस्तु भव्याय । भव्यस्य वा । शमस्तु प्रजाभ्यः । शुभमस्तु प्रजाभ्यः । शर्म अस्तु प्रजाभ्यः । प्रजानां वा । हितं
१। अस्य स्थान- नमः स्वस्तिस्वाहास्वद्यालंक्यड्योग । १ । ४ । २६ । इति ।
२ । अस्य स्थाने अचाशिष्यायुष्य मद्रभद्रकुशलसुखहिताथैः । १ । ४ । ७७ । इति सूत्रं ॥
1
Page #122
--------------------------------------------------------------------------
________________
११२
कैमरा -
भूयान्मित्राय । पथ्यं भूयान्मित्राय । हृद्यं भूयान्मित्राय । मित्रस्य वा । अर्थो भवतु जैनाय । प्रयोजनं भवतु जैनाय । कार्य भवतु जैनाय जैनस्य वा । क्व पुनः का
३६५ | कापादाने | १ । ४ । ४१ । अपादाने कारके का विभक्ती भवति । ग्रामादपैति । श्रामादागच्छति । पर्वतादवरोहति । श्रश्वाद्धावतः पतितः । गच्छतः सार्थादवहीनः । देवदत्तो जिनदचादागतः । मेषौ परस्परतो ऽपसर्पतः । श्रृंगारो जायते । वीजादंकुरो रोहति । तस्मादात्मानं प्रतिलभमानो निःसरतीति प्रतीयते । गंगा हिमवतः प्रभवति । महाहिमवतो रोहित् प्रभवति । तत्र प्रथममुपलभ्यमाना ततो निःसरतीति प्रतीयते । कुतो भवान् । पाटलिपुत्रात् । कुतो भवानागच्छति । पाटलिपुत्रादागच्छामीति प्रतीयते । गवेधुमतः शांकास्यं चतुर्षु योजनेषु । ततो निसृत्य गतेषु भवतीति प्रतीयते । कार्तिक्याः आमहायणी मासे । ततः प्रभृति मासे गते भवतीति प्रतीयते । अधर्माज्जुगुप्सते । श्रधर्माद्विरमति । अधर्मात् मीमांसते । धीमान् अधर्मो दुःखहेतुरिति बुद्धया ततो निवर्तते इति प्रतीयते । धर्मा प्रमाद्यति । भोजनात् पराजयते । अध्ययनात्परा भवति । भावेन ततोऽन्यो निभूय निवर्तते इति प्रतीयते । व्याघ्राद्विभेति । चौरेभ्यः त्रस्यति । चेतसः क्षोभपूर्वकं ततो निवर्तते इति प्रतीयते । चौरेभ्यः रक्षति । दस्युभ्यस्त्रायते । तदुपघातविषयप्रतिकारेण ततो निवर्तते इति प्रतीयते । यवेभ्यो गां वारयति । अकार्यात्
Page #123
--------------------------------------------------------------------------
________________
विभक्तयः
सुतं वारयति । कूपादध प्रतिषेधयति । ततो निवर्तयतीत्यर्थः । कुशूलात् पचति । आगमाच्छंसति । ततो गृहीत्वेत्यर्थः । क्लाहकात् विद्युत् चोतते । ततो निसृत्य ज्योतिः विद्योतते । विद्योतमानं वा ततो निर्द्रावतीत्यर्थः । उपाध्यायादतर्धत्ते । उपाध्यायाल्लीयते । ततोऽदृश्यतयाऽपैतीत्यर्थः। माथुराः पाटलिपुत्रकेभ्यः आयतराः। देवदत्ताजिनदत्तः पटुः । अयमस्मानिलीयतेधिकः । अयमस्मादूनः । माथुरादयः पाटलिपुत्रादिभिः आध्यवादिना समृद्धास्ततोऽतिशयादिना धर्मेण विभक्ताः प्रतीयते । विभागश्चापायः । तद्विवक्षायामेव भवति । विवक्षांतरे तु यथाप्राप्तविभक्त्यो भवति । शृगं शरो जायते । अधर्म जुगुप्सते । शत्रन् पराजयते । ग्रंथिकस्य शृणोति । चौराणां विमेतीत्यादि ।
३६६ । प्यखे कर्माधारे । १।४।४२ । प्यस्थ खे सति कर्मण्याधारे च कारके का भवति । प्रासादात्प्रेक्षते । आसनाद् प्रेक्षते | यागात् पेक्षते । अत एव वचनात् प्यवं द्रष्टव्यं । प्यख इति किं ? प्रासादमारुष प्रेक्षते । श्रासने निविश्य प्रेक्षते । कर्माधारे इति किं ? पात्राय प्रदाय गतः । ___३६७। दिक्छब्दान्याचुय्वाहीतराराद्धहिर्युक्ते । १।४।४३ । दिक्शब्दैरन्यार्थैरञ्चुयु ा ाहि इतर मारात् वहिम् इत्येत्तैः शब्दैर्युक्ते उपाधौ का विभक्ती भवति | दृशि दृष्टाः दिक्च्छन्दाः इति देशकालादिवृत्तावपि दिकच्छल्दा एवं अत एव शब्दशब्दोपादानं । पूर्वो
Page #124
--------------------------------------------------------------------------
________________
१२४
जैनेंद्रपक्रियायां-
ग्रामात् । अपरो ग्रामात् । पूर्वी वसंतात् । अपरो वसंतात् । अन्यार्थैः अन्यो देवदत्तात् । भिन्नो देवदसात् । अर्थान्तरो देवदनात् । अञ्जु - प्राभ्यामात् । प्रत्यस्यामात् । अवाग् आमात् । उदग्रयामात् । आ-दक्षिणा ग्रामात् उत्तरा मामात् । श्रादि-दक्षिणाहि श्रामात् । उत्तराहि श्रमात् । इतरइतरो देवदतात् । श्रस्य द्वितीय इत्यर्थः । आरात् श्रारात् ग्रामात् । आरात् पर्वतात् । वहिस्- बहिर्ग्रामात् ।
३६८ | स्तोकाल्पकृष्ट कतिपयाकरणे का वाऽ सत्त्वे | १ | ४ । ४६ । स्तोक श्रल्प कृच्छ्र इत्येतेभ्योऽ सत्त्ववाचिभ्यः करने का विभक्ती वा भवति । पक्ष भा । स्तोकान्मुक्तः, स्तोकेन मुक्तः । अल्पेन मुक्तः । कृच्छ्रान्मुक्तः । कृ चच्छ्रेण मुक्तः । कतिपयेन मुक्तः । कतिपयान्मुक्तः । असत्त्व इति किं ? स्तोकेन विषेण हतः 1
३६६ | का चारादधैः । १ । ४ । ५२ । आरादर्थेदूरार्थैरंतरार्थैश्च शब्दैरसत्त्ववाचिभिर्युक्ते का भवति ता च । दूरं ग्रामात् । दूरं ग्रामस्य । दूरं ममाभ्यां । दूरं ग्रामयोः । दूरं ग्रामेभ्यः । दूरं मामानां । विप्रकृष्टं प्रामात् । विप्रकृष्टं ग्रामस्य । अंतरं ग्रामात् | अंतरं ग्रामस्य । अभ्यासं ग्रामात् अभ्यासं
आमस्य ।
M
क्व पुनरता -
१ । अस्य स्थानं दूरांतिकार्थैस्ताव | १ | ४ । ४२ । इति सूत्रं ।
Page #125
--------------------------------------------------------------------------
________________
विभक्तयर्थः ।
१२५
४०० | ता शेषे । १ । ४ । ६८ । शेषे ऽर्थे विशेषे ता विभक्ती भवति । कारकाणामविवक्षा शेषः । ततो मृदर्थादतिरेकः स्वस्वाम्यादिर्वा । नटस्य शृणोति । अंधिकस्य शृणोति | स्वस्वाभिसंबंधसमीपसमूहार्विकारावयवस्थानादयस्तार्थाः । राज्ञः पुरुषः ।
मद्राणां राजा |
प्रियाणां मधुरं वाक्यं कवीनां रसवद्वचः । गुरूणां वचनं हृद्यं साधूनामुत्तमं वचः ॥ १ ॥ ग्रामस्य समीपं । मापाणां राशयः । वारीणां वीचयः । देवदत्तस्य हस्तः । गवां स्थानं ।
४०१ । कर्तृकर्मणोः कृति । १ । ४ । ७६ । कर्तरि कर्मणि च कारके ता विभक्ती भवति कृति युक्ते । भवतामासि का | भवतां शायिका । स्त्रीलिंगे भावे पर्यायाईणोत्पत्ती गवुरिति । कर्मणि वर्षशतस्य पूरक: । पुत्रपौत्रस्य दर्शकः । अपां सृष्टा | पुरां भेत्ता । कृति किं ? कृतपूर्वी कटं ।
४०२ । 'न तिलोकखार्थानाम् १ | ४ | ८२ | झि त ल उ उक खार्थ श्रात् इत्येतेषां प्रयोगे ता विभक्ती न भवति । कर्तृकर्मणोः कृतीति ता प्राप्ता प्रतिषिध्यते । झि ओदनं भुक्त्वा । शक्तून् पायं पायमादीयते । तत्कृतः कटो देवदत्तेन । - श्रोदनं पचति । चैत्यालयं कारयामास । उ:कन्यामलंकरिष्णुः । धर्मे चिकीर्षुः । उक-प्राममागामुकः । १। अस्य स्थाने न शितलोकानां । १४७२ इति सूत्रं ।
―
Page #126
--------------------------------------------------------------------------
________________
१२६
जैनेंद्रप्रक्रियायां-- खार्थः-सुकरः को भवता । सुज्ञान तत्वं भवता । आनिति प्रत्याहारः । पूड्यजोः शान इत्यारभ्य तृनो नकारेण । लोकं पवमानः । वदिता जनापवादान् ।वुण्-एधानामाहारको व्रजीत ।
क्व पुनरीप् । ४०३ । ईवाधारे 'च । १।४।५४ । कर्तुः कर्मणो वा क्रियाश्रयस्याधिकरणमाधारस्तत्र ईप विभक्ती भवति । तेभ्यश्चारादर्थेभ्यः | आसने आस्ते । स्थाल्यां पचति । गंगायां घोषः । गुरौ वसति । सिलेबु तैलं । दधिधु सामः ।
स्तनयोः पतिते नेत्रे नेत्रयोः पतितं मनः । भूभृत्सु पादपाः सन्ति सन्ति गंगासु वालुकाः ॥ १॥ वातासु वर्तते बुद्धिः प्रियधर्मकथासु न । अन्यस्त्रीषु मनो याति कुलस्त्रीषु न गच्छति ॥ २ ॥
तेभ्यः - दूरे प्रामस्य । अन्तिके ग्रामस्य । ४०४ । नः कर्मणि । १।४। ५५ । तस्य इन्धिषयस्य कर्मणि ईब्विभक्ती भवति । व्याकरणमधीतमनेनेति वि. गृह्य - इन्पादित्यादिना इन् । अधीती व्याकरणे । आम्नीती छंदसि । परिगणिती वियद्गणित । क्तमहणं किं । कृतपूर्वी कटं । भुक्तपूर्वी ओदने । इन्ग्रहणं किंी अतिशयितो गुरूं देवदत्तः ।
-...- - - ... . . .--- --.. १। अस्थ स्आने 'ईयाधिकरण च । १ । ४१ ४४ । इति सत्रं ।
२ । सस्य स्थान इविषयस्य क्तस्य कर्मांण ईवक्तव्या इति वातिकं।
Page #127
--------------------------------------------------------------------------
________________
विभक्तयर्थः । ४०५ । हेतो तयुते । १ । ५। ५६ । कर्मणा युक्त हेतो ईविभक्ती भवति।
चर्मणि दीपिनं हति दंतयोर्हति कुञ्जरं । केशेषु चमरी हंति सीनि सीमलको हतः ॥ १॥ ४०६ । यद्भाचा भाचगतिः | १। ४। ५७ । यस्य संबंधिनो भावात् क्रियातो भावान्तरस्य गतिः प्रतिपत्तिभवति तस्मिन् ईयिभक्ती भवति । गोषु दुधमानासु गतः । दुग्धास्वागतः । प्रसिद्धेन गोदोहनभावन गमनभावो गम्यते । एवं नांदितुर्येषु वाद्यमानेषु गतः । देवार्चनायो क्रियमाणायां आगतः । आश्रेषु कषायमानेषु गतः । पक्वेष्वागतः। जातेविति क्रियासामर्थ्यात् गम्यत । गम्यमानोऽपि भावः सुबुत्पत्तिनिमित्तं भवति । यथा ग्रामे वृक्षः । वृक्षे शाखेति ।
४०७ ता चानादरे ! १।४ । ५६ । यद्भावागावातरगतिस्तत्र ता भवति ईप् च अनादरे अवज्ञाने गम्यमाने । रुदतो लोकस्य प्राबार्जात् । रुदति लोके प्राबाजीत् । क्रोशतो बंधुवर्गस्य प्रान्नाजीत् । केशति बन्धुवर्ग प्राबाजीत् । किमपि बहूनां बदलामयं याति साधुमार्गेण । किमपि बहुषु वदत्सु याति साधुमार्गेण । तस्मिन्नाकोशलि तपसानादृत्य प्रात्राजीत् । कथं मनुष्याणां क्षत्रियाः शूरतमाः । अध्वगानां घावन्तः शीव्रतमाः । गवां कृपणाः गाः संपन्नक्षीरतमाः इति वा । जातिक्रियागुणैः
१। अस्यापि स्थान वार्तिक ।
Page #128
--------------------------------------------------------------------------
________________
जैनेंद्रपक्रियायां - |
समुदायादेकदेशनिद्धरणं प्रतिसंवेधाववक्षायां ता भवति आधारविवक्षायां ण् च । यथा वृक्षस्य शास्त्र । वृक्षे शाखा इति । व्यस्य वेत्यनुवर्तमाने४०८ | तुल्यार्थै । १ । ४ । ८८ । तुझ्यार्थेरुपमेयवचनैर्युक्त उपाधौ उपमाने भा भवति ता च । मात्रा तुल्यः । मातुः तुल्यः । पित्रा समानः । पितुः समानः । देवदत्तेन सदृक् । देवदत्तस्य सदृक् । इचैनेनेति अनुवर्तमाने
I
४०६ । काचते । १ । ४ । ४६ । शब्देन युक्ते का विभक्ती भवति इप्च । ऋत धर्मात्कुतः सुखम् । ऋते धर्म कुतः सुखम् ।
१२
४१० । प्रथग्नाना भा छ । १ । ४ । ७ । प्रधगुनाना इत्येताभ्यां युक्ते उपाधौ भा भवति का च । प्रथग् देवदर्शन जिनदन्तः । प्रथग् देवदत्तात् । नाना देवदशेन देवदत्तात् ।
४११ । बिना तिस्रः । १ । ४ । ८ । विनाशब्देन युक्त उपाधौ अनंतरोक्ता भाकेपः विभक्त्यः भवति । विना ध्यानेन । विना ध्यानात् । विना ध्यानं कुतो मोक्षः ।
I
४९२ । 'ती सर्वाः प्रायः । १ । ४ । ४० । हेतावित्यर्थनिर्दशपरानुर्तते । श्रयं तु शब्दनिर्देशः । हेतुः कारण निमित्तं प्रयोजनमिति पर्याय: । हेतुशब्दपर्यायप्रयुक्त हेत्वर्थे
१ । अस्य स्थाने प्रथचिनानानाभिर्भा वा १ ४ । ४१ । इति । २ । अस्य स्थाने का तौ । १ । ४ । ३५ । इति सूत्रं ।
Page #129
--------------------------------------------------------------------------
________________
सकते हः ।
तहाचिनो ड्याम्मृदः सर्वाः विभक्त्यः प्रायेण भवति । धनेन हेतुना वसति । धनाय हेतवे वसति । धनादेतोर्वमति । धनस्य हेतोर्वसति । धने हेतौ वसति । एवं कारणनिमित्तप्रयोजनशन्दैरपि योगे नेयं । इत्याद्यनेकभेदभिन्नो विभक्त्यर्थोऽधिगंतव्यः ।
इति विभक्त्यर्थसिद्धिः । एवं प्रक्रियावतारे नामाद्वितीयं समाप्त ।
श्रय सवृत्तमनुवर्णयिष्यामः ॥ तच्च सुबतत्वात् सुबंतपदाश्रितत्वाच्च पदविधिः । स च समर्थपदसंबंधित्वात् समर्थः । तत् सामथ्र्य द्विधा । एका भावो व्यपेक्षा च । तत्र प्रथगर्थानां परस्परसंबंधिनां पदानासेकार्थीभवनमेकार्थीभावः । समासो यः पदैरुच्यते स च "स" इति सामान्यसंज्ञां लभते । ह प य र ब द्वंद्वा इति विशेषसंज्ञाश्च । पदानां परस्परं प्रत्याकांक्षा व्यपेक्षा वाक्यविषया । तत्र हलिविधः । पूर्वपदार्थप्रधान उत्तरपदार्थप्रधान अन्यपदार्थप्रधानश्च । सत्र पूर्वपदार्थप्रघाने-अधि स्त्री । दुस् यवन । सु मन्द्र । निम् मक्षिका । निस् शीत । अति कंबल । इति पूज्यपाद । अनु रथ । अनु रूप । सह व्रत | प्रति अर्थ अनु ज्येष्ठ । सह चक्री | सह वृत्त । सह तृए । उप कुम्भ | सह प्राभूत ! इति स्थिते-अधिप्रभृतिभ्यः पूर्वपदेभ्यो झिभ्यः झेरुरित्युवचनसामर्थ्यादेकवचनं सु । स्त्रीशब्दात्सुम् । यवनादिम्यस्ता । मागे चानुप्रतिपरिणा इति अर्थशब्दादि । चक्रतृणाभ्यां टा। ग्रामृतशब्दादिप । मुस्
Page #130
--------------------------------------------------------------------------
________________
१३०
जैनेंद्रप्रक्रियायांमुपेत्यधिकृत्य स इति संज्ञा क्रियते । पदाश्रयं कार्यमिदमित्युएस्थितमिदं परिभाषासूत्रं ।
HP समर्थ सदविधिः ! १।३।१ । पदयोः पदानां वा यो विधिविधीयते स समर्थानामेव यथा स्यादिति सति सामर्थे द्विघा वाक्यपरिसमाप्तिर्लक्ष्यते लोकवत् । प्रत्येकं, समुदाये च । तत्र प्रत्येक तावत् देवदत्तगुरुदत्तजिनदत्ताः परिपाप्यतामित्युक्ते प्रत्येक परिधानक्रिया परिसमाप्यते न समुदाये । गर्गाः शतं दख्यताम् इति राजानो हिरण्यानो भवंति समुदायेन दण्डयंति न प्रत्येकं । तथा शास्त्रेऽपि क्वचित् प्रत्येकं परिसमाप्यते । यथा आदेंग' इत्याकारादिषु ऐप्संज्ञा न समुदाये । तथा सग्रंज्ञा समुदाये न प्रत्येकमिति समुदायस्य संज्ञायां सत्या-ह इत्यधिकृत्य
४१४ । झिा सुप्च्यूद्धयर्द्धयर्थाभावातीत्यसंप्रतिशब्दाख्यातिपश्चाद्यधायुगपत्संपत्साकल्यांस। १। ३ । ५ । सुविति सुबर्थोऽधिकरणादिः । न्युद्धिः द्धरमावः । ऋद्धिः विभूतेराधिक्यं । अर्थाभावः अमिणो ऽसत्व । अतीतिरतीतत्वं । असप्रति उपभोगादेवर्तमानकालप्रतिषेधः । शब्दस्य ख्या- ' तिः प्रथा । पश्चात् पाश्चात्त्यः । यथार्थाः योग्यतासादृश्यवीप्सोचरपदार्थानत्तिवृत्तयः । युगपद् युगपदर्थः । संपत् अन्यूनतं । साकल्यमनविशेषः । अन्तोऽभ्यासोऽवसानं च । एतेष्वर्थे १ । अस्य स्थाने शिः विभक्तयम्यासयर्थाभावातीत्यसंप्रतिवृद्धिशब्दप्रभवपश्चादयधानुय॑योगपद्यसंपत्साकल्यांतोक्सौं । ।३.५ । इति समं महावृत्ती
--.----
-
-
-
Page #131
--------------------------------------------------------------------------
________________
सवृत्ते हः ।
१३.१
सम
I
वर्तमानं शिव सुब गर्यो बोनस स्पते । विवक्षायां ६ इति विशेषसंज्ञा च भवति । तत्र वेति विकल्पाविकाराभावादसति स्वपदवाक्ये तदर्थधातनोपायेनास्वपदविमहे खार्थः प्रदश्यते । स्त्रीषु वर्तते । यवनानां व्यृद्धिः । मद्राणां । मक्षिकाणामभावः । शक्तिस्वातीतिः । कंबलस्यायमकालः । पूज्यपादस्य शब्दख्यातिः । रथानां पश्चात् । रूपस्य योग्यं । व्रतस्थ सदृशं । श्रर्थमर्थं प्रति । ज्येष्ठानां अनतिक्रमः । चक्रिणा युगपत् । वृचस्य संपत् । तृणेन सह । कुंभस्य समीपं । प्राभृतमतं कृत्वेत्यवं हसंज्ञायां सत्यां–क्रुद्धत्सा इति भृतसंज्ञाप्रतिलभात् सु भ्रमृदोरिति सुप उप् । ४१५ । षोकं पूर्व ' । १ । ३ । १०६ । साधिकारे वया निर्दिष्ट पूर्व प्रयोक्तव्यं । इति श्रधिप्रभृतीनां पूर्वनिपातः । श्वति नप् । प्रो नीति प्रदेिश: । व्याम्मृद इत्यधिकृत्य पुनः स्वादिविधिः ।
।
४१६ । हात् । १ । ४ । १६६ । इस विधेरुत्तरस्य सुप उप भवति । अधि ।
४१७ | नातोकायाः । १ । ४ । १७० | हादकारांतात् परस्य सुप उप न भवति श्रमादेशस्तु भवति अकायाः । दुर्यवनं । सुमद्र । निर्मक्षिकं । निःशीतं । अतिकंबलं । इति पूज्यपादं ! अनुरथं । अनुरूपं । सहस्य सः । द्याविति
१ । अस्य स्थान दोक्तं न्यक् । १ । ३ । ९३ । पूर्व । १ । ३१५७ ॥ इति सूत्रद्वयं ।
Page #132
--------------------------------------------------------------------------
________________
-
-
....
ती
दुर्यवनामकृतं ।
४२० ।
१३२
जैनेंद्रप्रक्रियाया-- वर्तमाने--
४१८ । हेकाले । ४ । ३ । २४८ । हसे सहस्य सादेशो भवति अकालवाचिनि धौ परतः । इति सादेशः । सनतं । प्रत्यर्थ । अनुज्येष्ठं । सबक्रि । सवृत्तं । सतृणं । उपकुंभ । समामृतं । एवं सर्वत्र सुप्सु योज्यं ।
४१६ । 'भाया वा । १।४। १७१ । हसावकारांतात् परस्या भाया अमादेशो वा भवति । दुर्यवनं कृतं । दुर्यबनेन कृतं । दुर्यवनाभ्यां, दुर्यवनैः कृतं । अकाया इति वचनात काया अन्न भवति । दुर्यवनात् । दुर्यवनाभ्यां । दुर्यवनभ्यः ।
४२० । ईपः । १।४। १७२ । हादकारांतात् परस्या ईपो वा अमादेशो भवति । दुर्यवनं निधेहि । दुर्यवने, दुर्यवनयोः, दुर्यवनेषु निधेहि ।
४२१ । स्थिनवृद्धः।१।४ । १७३ । स्थिसंज्ञाया नदीलक्षणात् ऋद्धिलक्षणाच्च हादकारांतादीपो नित्यममादेशो भवति । एकविंशति भारद्वाजं । पंचाशतगौतमं । नदी-द्वियमुनं । सप्तगोदावरं । ऋद्धि- सुमद्र निधेहि । सुमगचं निधेहि ॥ यावत् प्रोदन | यथा वृद्ध इति स्थिते-उभयत्र वाः । यावान् श्रोदनः । ये ये वृद्धा इति विगृह्य
४२२ । 'धावयथैवानिवे।१।३।६। यायछु .
।२। अमयोः स्थाने. - ईभयोनिभाषा । शव१५३ ! इति सूत्र : महावृत्तौ । ३) थाषयावधृत्यसादृश्ये । १ १३ १६ : इति सूकमस्य स्थाने ।
Page #133
--------------------------------------------------------------------------
________________
सवृते छः |
१३३
I
यथा इत्येतौ शब्दौ सुतौ एवार्थेऽनिवार्थे च गम्यमाने सुतेन सह हसो भवति । प्रसक्तस्य परिमाणावधारणमेवस्वार्थः । सादृश्याभावो ऽनिषशब्दार्थः पूर्ववदन्यत् । यावददिनमातीन भोजय । यथावृद्धं साधूनचय ॥ उत्तरपदार्थप्रधाने सूप प्रति इति स्थिते - सूपशब्दाद् खम् । प्रतिशब्दात्सुः । सुषस्य मात्रा इति विगृश्य -
|
४२३ | प्रतिनाऽल्पे । १।३।७ । प्रतिशब्देन अल्पेऽर्थे वर्तमानेन सुबतेन सुतं पूर्वपदं समस्यते । स इति सामान्यसंज्ञा ह इति विशेषसंज्ञा भवति । पूर्ववदन्यत् । सूपप्रति । एवं शाकप्रति । घृतप्रति । इत्यादि ।
४२४ । परिणा स्य्यक्ष शलाका: । १ । ३ । ८ । स्थिसंज्ञमक्षशब्दशलाकाशब्दौ च सुतं सुचंतेन परिणा सह समस्यते हसो भवति । स्थि एकेनेदं न तथा वृतं यथाजबे एकपरि । द्विपारे । त्रिपरि । चतुष्परि । अक्षेणेवं न तथा वृतं यथाजये अक्षपरि । शलाकया नेयं तथा वृत्तं यथा जये शलाकापरि । परिणेति किं । मा भूत् सुतमात्रेण । स्य्यादय इति किं ? पाशकेनेदं म तथा वृत्तं यथा जये । अन्यपदार्थप्रधाने नदीभिश्वेति वर्तमाने
४२५ | खो* | १|३|१८ । सुतं नदीवाचिभिः सुतैः
१। अस्य स्थाने स्तोके प्रतिमा । १ । ३ । ७ । इति सूत्रं ।
२ । अस्य स्थाने परिणाऽक्ष शलाका संख्याः । ११३८ । इति सूत्रं । सायन्यपवायें । १ । ३ १८ । इति सूत्रं ।
३। अस्य स्थाने
-
-
Page #134
--------------------------------------------------------------------------
________________
१३४
जैनेंद्रपक्रियायां -
सह हसो भवति खुविषये प्रतिपदे मात्र संज्ञा गम्यते । इति नित्यः सविधिः । सादृश्यमाणार्थकथनाय विग्रहः । उन्मत्तगंगा यस्मिन्निति उन्मत्तगंगं । लोहितगंगं । शनैगंगं । तूष्णींगंगं । एवं नामानो देशाः । केश केश | दण्ड दण्ड । इति स्थितेसर्वतो अस् । केशाश्च केशाश्च परस्परस्य ग्रहणं यस्मिन् युद्धे । दण्डाश्च दण्डाश्चान्योन्यमहरणं यस्मिन् युद्धे इति विगृष्ण
४२६ । 'झे ग्रहणे प्रहरणे च सरूपं युद्धे | १|३|१६| गृह्णति यस्मिन् तत् ग्रहणं । प्रहरंति येन तत् प्रहरणं ! जायें कर्मव्यतिहारे वर्तमाने ग्रहणे प्रहरणे च समानश्रुतिकं सुबत प्रत्यासत्त्या तत्रैव वर्तमानेन सुबतेन सह हसो भवति युद्धे ऽभि धेये । पूर्ववदन्यत् । सांत इति वर्तमाने
-
―
४२७ 1 इत्र | ४२/२०१ | आयें यः सविधिरक्तः ततं इच् त्यो भवति । चकारः तिष्ठद्ग्बादिषु इजिति विशेषणार्थ: । परित्यकारस्य खं ।
४२८ | इय्यात् |४|३ २६८ इजितिय जुक्तस्तदंते यौ पूर्वस्य प्रायः श्रकारो भवति । ततः स्वादयः । केशेषु च केशेषु गृहीत्वा युध्यंते तत् केशाकेशीत्युच्यते । एवं कचाकचि । दंडैश्व दंडैश्च प्रहृत्य युध्यते तद् दंडादंड । मुष्टामुष्टि । प्राय इति किं ? अस्यसि । प्राय इत्यधिकारात् क्वचिदाकाशे न भवति ॥ इति हसः ।
-
१। अस्य स्थाने तवेदमिति सरूपे ११ । ३ । ८२ । इति सूत्रं ।
Page #135
--------------------------------------------------------------------------
________________
सबसे कः ।
१३५
अथ षः। षसो द्विपकारः । पूर्वपदार्थप्रधान उत्तरपदाप्रपानोति । सत्र पूर्वपदार्थप्रधानो यथा- पूर्व काय इति स्थिते- पूर्वशब्दात्सुः । कायशब्दात् ङस् । पूर्व कायस्येति विगृहे--
४२६ । पूर्वापराघरोत्तरमभिन्नांशिना । ११३॥ ६७। अंशोऽवयव एकदेशस्तद्वान् अंशी । पूर्वादीनि सुक्तानि अंशवाचीनि अंशिवाचिना सुबतेनाभिन्नेन सह षसो भवति । पूर्ववदन्यत्। पूर्वकायः । एवमपरकायः । अघरकायः । उत्तरकायः॥ अर्द्ध पिप्पल्या इति विगृह्य
४३० । भर्द्धनप् ।१ । ३ । ६८ । अर्द्धमित्येतन्नपुंसकलिंग अंशवाचि सुवंतं सुबंतनांशिवाचिना सह पसो भवति न चेत्सोंऽशी भिन्नः । पूर्ववदन्यत् । खागोर्नीच इति प्रादशःप्राप्तः नांशीयसो बे-इति प्रतिषिद्धः । अद्धपिप्पली । अर्द्धकोशातकी । अर्द्धखट्वा ।। उत्तरपदार्थप्रधानो यथा-धर्म श्रित इति स्थितेधर्मशब्दादम् । धितशब्दात्युः । धर्म श्रित इति विगृह्य
४३१ । 'इप्सच्छ्रितादिभिः।१।३ । २२ । इचंत पूर्वपदं ताभ्यां प्राप्तापन्नाभ्यां श्रितादिभिश्च सुचतैः सह षसो मवति । पूर्ववच्छेवं । श्रितराब्दस्य क्रियावाचित्वादाच्यालगता । धर्मश्रितः | धर्मश्रिता । धर्मश्रितं । एवं दुःखातीतः । इत्यादि ।। शंकुला खण्डवदिति स्थिते- शंकुलाशब्दाहा । खण्डवच्छब्दारसुः ।
१ अस्य स्थान-स्पतच्छूिताप्तीतपतितगतात्यस्तः । १३।२। . इलि सर्व महावृत्ती।
Page #136
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायांशंकुलया कृतः खंडवानिति विगृह्य. ४३२ । भा तस्कृतयार्थेनोनैः।१।३ । २८ । मांत मांतार्थकृतार्थया गुणोक्त्या अर्थशब्देन अन्नवाचिमिश्च सह पसो वा भवति । गुणोक्तन्मितोरुः । शंकुलाखंडः । वृनौ कृतशब्दार्थो ऽतर्भूत इति न कृतशब्दः प्रयुज्यते । एवं गिरिकाणः । क्षारशुक्ला । पदपटुः । धान्यार्थः । माषोनः । माषवि. कल: ।। आत्मन् कृत । छात्र लून इसि स्थिते- आत्मन्छाशब्दाभ्यां टा। कृतलूनशब्दाभ्यां मुः। श्रात्मना कृतं । दात्रेण लूनं | इति विगृह्य
४३३ । साधनं कृता बहुलं ।१।३।३०। साधनं कारक क्रियानिर्वतके तद्वाचि मांत पूर्वपदं कृतेन सह षसो भवति बहुलं। शेष पूर्ववत् | नो मुदते खमिति नख । आत्मकृत। दानसूनं । एवं परकृतं । परशुछिन्न ।। रथाय दारुः । कुंडलाय हिरण्यं । इति विगृझ
४३४ । अप्पकातितदर्थार्थादिभिः।११३१३१॥ प्रकृतिः परिणामि द्रव्यं । तत्राचिना सुचतेनोत्तरपदेन अर्थाद विकृत्तिवाचिपूर्वपदं अबतं. तदर्थशब्देन तदादिभिश्चान्यैः सह पंसी भवति । अन्यत् पूर्ववद् । रथदारुः । कुंडलहिरण्यं । एवं पित्रे इदं पित्रथै। देवाय वलिः देववलिः। प्रजाभ्यो हितं प्रजाहितं । इत्यादि ।। वृकात् भीः | चौरेभ्यो भयमिति विगृह्य----
१ अस्य श्यामे-भा गुरोक्न्यानोमः ।१।३।२७। इति सूच। २ । अम् तदर्थवालिाहतसुखरक्षितः । १।३।३१। इति सूत्र।
-
-
-.
-.-
-..
.
Page #137
--------------------------------------------------------------------------
________________
सवृते षः ।
१३७
४३५ । का भ्यादिभिः । १ । ३ । ३३ । कांतं पूर्वपदं भी इत्येवमादिभिः सुतैः सह यसो भवतेि । पूर्ववच्छेष । वृकभीः । चौरभयं । मृत्युभयं ॥ मोक्षस्य मार्गः । स्वर्गस्य सुखमिति विगृच्च-
४३६ । ता । १ । ३ । ७० । ततिं पूर्वपदं सुचंतेन सह घसो भवति । पूर्वभियान्यत् । मोक्षमार्गः । स्वर्गमुखं । एवं जिनधर्मः । राज्ञः पुरुषः राजपुरुषः । एवं राज्ञः गोक्षीरं राजगोक्षीरं ॥ अक्षेषु शौंड | पानेषु सैंडः इति विगृध-
४३७ । ई शौडादिभिः । १।३ । ३५ । ईवंत । पूर्वपदं शौडादिभिरुतरपदैः सुतैः सह वसो भवति वा । अन्यत् पूर्ववत् । अक्षडः । पानशौंडः । एवं ऋद्धे धूर्तः ऋद्धपूर्तः । इत्यादि ॥ नञ् गो । नम् अश्व । इति स्थिते नकार इत् नमो ऽनितिविशेषणार्थः । उभयत्रापि सुः । न गौः । न अश्वः । इति विगृक्ष -
४३८ । नम् । १ । ३ । ३५ । नमित्येतद् सुतं सुबंतेन सह बसो भवति ।
४३६ । नञो ऽन् । ४ । ३ । २४१ । नञः अनादेशो भवति धौ परतः । अनीति पुनरनादेशसामर्थ्यात् श्रचिनखं न भवति । श्रदोऽनने इति निर्देशात् सुडागमो न भवति ।
-
१। अस्य स्थाने का मोभिः | १ | ३ | ३२ । इति सूत्रं । २। ईपू शौडेः ९ । ३ । ३५ । इदमस्य स्थान सू |
Page #138
--------------------------------------------------------------------------
________________
१३८
जैनेंद्रपक्रियायां-
अगी: । अनश्वः ॥ इति सामान्यः ॥ अथ यसः ।
यसो द्विप्रकारः । उत्तरपदार्थप्रधानः पूर्वपदार्थमघानश्चेति । तत्रोचरपदार्थप्रधानो यथा- पूर्व स्नातः पश्चादनुलिप्तः । इति विगृध४४० । पूर्वकालैकसर्वजरत्पुराणनवकेवलं यश्चेकाश्रये | १ | ३ | ४२ । पूर्वः कालो यस्य स पूर्वकालः । द्वाचि एक सर्व जरत् पुराण नब केवल इत्येतानि च सुतानि सुबतैः सह यः संज्ञः सो भवति पसरच एकाश्रये समानाधिकरणे । पूर्ववदन्यत् । स्नातानुलिप्तः । एवं पूर्व कूष्टः पश्चात्नधिकृतः । एकश्च स पुरुषश्च स एकपुरुषः । सर्वे च ते देवाश्च ते सर्वदेवाः । जरती च सा गौश्च सा जरद्गधी । पुराणश्च स पुरुषश्च स पुराणपुरुषः । नवं च तत् अन्नं च नवानं । केवलं च तत् ज्ञानं च केवलज्ञानं । यसंज्ञायां पुर्व
जातीय देशीय इति पुंवद्भावः । पसंज्ञायां च र्षेऽगुलेरित्यधिकृत्य गोरद्धृदुपीति टः सिद्धः । नीलं च तत् उत्पलं चेति विगृव
३४१ । विशेषणं विशेष्येणेति । १ । ३ । ४८ । अनेकप्रकाराधारतया प्रतीतं वस्तु विशेष्यं । प्रकारांतरेभ्यो व्यावृत्यैकत्र प्रकारे व्यवस्थापनप्रवणं विशेषणं । विशेषणवाचि सुतं विशेष्यवाचिना सुबतेन सह यसो भवति पसश्च एकाश्रये । पूर्वमिवान्यत् । मीलोत्पलं । एवं कृभ्यातिलः । कृष्णकम्बलः । इत्यादि । कडारश्च स जैमिनिश्च स इति विगृहे-यसे सति निरथं पूर्वनिपाते प्राप्ते
:
-
Page #139
--------------------------------------------------------------------------
________________
चेति विग्रहः । ३।३३ पूरव्य
सवृने रसः। ४४२ । ये कडारादय:।१।३ । १२६ । यसे कडारादयः पूर्व वा प्रयोक्तव्याः । इति विकल्पेन पर्वनिपातः । माहारजैमिनि: । मिविहारः ॥ पूर्वपदार्थप्रधानो यथाक्षत्रियश्च स भीरुश्च स इति विगृष...
४४३ । कुत्स्योऽपापा कैः।१।३।४५ । पापाणकवर्जितैः सुबतैः अर्थात् कुत्स्यनैः सह कुत्स्यबाचि सुबतं यसो भवति षसश्च एकाश्रये । पूर्ववदन्यत् । क्षत्रियभीरुः । भिक्षुविटः । वैयाकरणखसूचीत्यादि ॥ विशेष्यत्वात् क्षत्रियादेरत्र प्राधान्यं । मयूरश्च स व्यंसकश्चेति विगृहे
.४४४ । मयूरव्यंसकादयश्च । १।३। ६३ । मयूरव्यंसक इत्यवं प्रभृतयः कृतवृत्तिपूर्वनिपाता निपात्यंते । मयूरच्यसकः । एवं धातृभ्यसकः । इत्यादि ।। इति यसः ।
अप रसः। रसस्त्रिविषः । द्वाद्विषयः, धुपरः, समाहारार्थश्चेति । तत्र द्विषये यथा-पंचन् कपाल इति स्थिते उभयत्रापि सुप् । पंचम कपालेषु संस्कृतमिति विगृह्य- संस्कृतेऽर्थे हृदुत्पत्स्यते तदुत्प पागेव
४४५ । स्थि: समाहारे घरवाऽखी। शश४४ । स्थिसंज्ञावाचि सुबतं सुबतेन सह षसो भवति यश्च. एकाश्रये
१ अस्य स्थाने-ये कडारा: 131३।१०४। इति सूत्रं । . २१ अस्य स्थानेकुरस्यं कुसनः । १ ।३ ४८ । पापाणके
कुरस्पैः ।१।३ । ४९ । इति सूत्रद्वयं ।। ३१ अस्य स्थाने विकसंख्य स्खौ।१।३ । ४५ । संख्यादी
रश्च! ११३।१७। इति सूत्रद्वयं ।
Page #140
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां--
औ च परतः द्विषये समाहारे चार्थेऽभिधेये रसंज्ञकर न चेत्सोवं खौ भवति । यः पाठः । तत्रेति वर्तमाने -
४४६ । संस्कृतं भस्यः ।३।२।१८। तत्रेति ईप समर्थात् संस्कृतमित्येतस्मिन्नर्थे यथाविहितं त्यो भवति यत् तत् संकृतं भक्ष्यश्चद्भवति । प्राम् धोरण । सुप उप | जास्तु--
१४७। रापनपत्ये । ३।१। १०६ । रावनुबंतात् परो वः प्राग्वीयोऽपत्यवर्जितोऽजादिहत् तस्योप् भवति । इत्युप् । ततः स्वादयः। पंचकपालः पुरोडाशः । पंचमु गुरुधु भवः पंचगुरुनमस्कारः ।। धुपरो यथा-पंचन् गो धन इति स्थिते- पंचनगोशब्दाभ्यां जम् । धनशब्दात् सुः । पंच गावो धनमस्थेति विगृह्य एकार्थमिति त्रिपदो बसः। धनशब्दे धौ-पंचन्शब्दस्य गोशब्देन षसो रसश्च । ततः ऽगुलेरिति वर्तमाने गोरहृदुपीति टः सांतः । अवादेशः । धौ च सविधिः । धु च सविधा भवतीति नित्यः सविधिः । कि द्युः ?
४४ | उत्तरपदं युः।३।१।१२७) से यदुत्तरपदं तत् शुसंज्ञं भवतीति घुः । पंचगवधनः। एवं पंच गावः मिया अस्पेलि पंचगवमियः ! गायो सीदति टः। समाहारे- अनेकस्य कथंचिदेकत्वं समाहारः । तदर्थ यमा-पंचानां पूलानां समाहारः इति विगृप समाहारार्थे यसे रसे च सुप उम् ।रः समाहारे "स्वय पानाधदिति स्त्रीलिंगस्वात् रादिति कोः । ऐडमित्यकारस्य एवं
१ अस्य स्थाने संस्कृतं मक्षाः । ३।२।१५! सूर्य ।
Page #141
--------------------------------------------------------------------------
________________
सवृते यः।
ततः स्वादिः । पंचपली । दशपूली । षण्मागरी | इत्यादि ।
इति रसः।
अथ बसः। वसश्चतुर्विधः । पूर्वपदार्थमधान उत्तरपदार्थप्रधान उभयपदाई प्रधान अन्यपदार्थप्रधानश्चेति। तत्र पूर्वपदार्थप्रधानो यथा-आसन्नाः दशानामिति विगृख-अवान्यार्थे ऽनेक वमिति वर्तमाने
४४६ । संख्येये स्थिनासमादूराधिकाध्याऱ्यादिखडूव।१।३।८२ 1 आसस अदूर आधिक अध्यई इत्येतानि अर्द्धपूर्वडडतानि झिसंझानि च सुबंतानि संख्येने वर्तमानेन स्थिसंज्ञानाचिना सह बसा भवाति । पूर्वचदन्यत्। स्थि. बादबहोरिति । डिति टेः ख । ततः स्वादयः । आसदशाः । एवं अदूरा दशानामिमे अदूरदशाः । अधिकारशाः । इत्यादि । उत्तरपदार्थप्रधाने यथा- द्वि दशन् इति स्मिते-द्विशब्दात् कालाध्वन्यभेदे इतीप् । दशनशब्दान्जम् । द्वौ वारौ दशति विगृह्य
४५० । स्थि: सुज्बार्थे । १ । ३ । ६३ । सुज] वाऽत्थे च स्थिसंज्ञावाचि सुवंतं संख्येये वर्तमानेन स्थिसंज्ञाया
अस्य स्थामे-सण्यये सस्थया झ्यासनादूरसंग । ११३|
८७ इति योगी महायलो। २मस्थ स्थाने मास्यपरं सूत्र परभुपर्यष सूके संश्यामह
गात सो विहितः ।
--
..-....--
Page #142
--------------------------------------------------------------------------
________________
१४२
जैनदप्रक्रियायां -
चिना सुबन बसो भवति । सुजत्थों बारः काल इत्युच्यते । स चाभ्यावर्तमानया क्रियया सह संबध्यमानो द्विः संख्यायते । अत्र भवतिक्रियाभ्यावृत्तिः । दशभावो हि द्विरावर्तते । द्वयस्य पुनः पुनः पाठ आवृत्तिः । पूर्ववदन्यत् । स्थिबाद होरिति डः । डिति टेः खं च । बसस्याश्रयलिंगत्वात् त्रिष्वपि लिंगेषु नेयाः । द्विदशाः पुमांसः । द्विदशाः स्त्रियः । द्विदशानि वस्त्राणि । विशेतिरित्यर्थः । एवं श्रीन् वारान् दश त्रिदशाः । चतुरो वारान् दश चतुर्दशाः । पंचदशाः । इत्यादि ॥ उभयपदार्थप्रधानो यथाद्विशब्दादे| | त्रिशब्दाज्ञ्जस् । द्वौ वा त्रयो वा इति विगृच सुज्वार्थे इत्यनेन वार्थे संशये विकल्पे वा बसो भवति । पूर्वबच्छेषं । द्वित्राः स्त्रियः । द्वित्राणि वस्त्राणि । श्रत्र संशय्यमाना विकल्प्यमाना वा पूर्वोत्तरपदार्था इत्यर्थः । अन्यपदार्थप्रधानो यथा-सु धर्म इति उभयत्र सुः । शोभनो धर्मों यस्येति विगृझ
४५१ । एकार्थं । १ । ३ । ६० । एकः समानो ऽर्थो द्रव्यमधिकरणमस्य तदेकार्थं समानाधिकरणमनेकं सुबन्तं भवति वन्यार्थे ऽभिधेये । ततः सुप् । गुणस्निस्थि इति सुश
१। अस्य स्थाने नास्ति किमपि सूत्रं । परं ईविशेषणं बहुत्री हौ । १ । ३ । १०१ । अनेन बहुग्रीदो वितस्य पूर्वनिपातो शापपति व्यधिकरणेऽपि यह मोहिभवतीति महावृत्ती तु मनेन समानाधिकरणः | अत्रान्यधिनेक वमित्यनेन व्यधिकरणस्तेन कंठे काल इत्यादयः सिध्यति । एवं च ईवंतस्य पूर्वनिपातविधायकं शाखं प्रत्याख्यातं ।
Page #143
--------------------------------------------------------------------------
________________
सवृये बः ।
१४३
केव
स् पूर्वनिपातः । स्वगामि लादानेति बसांतोऽन् । भस्येत्यावैकृत्य - एरित्यवं । सुधर्मा । सुधर्माणौ । सुधर्माण: । इत्यादि सुचर्मन्शब्दवत् । एवमनन्तधर्मेत्यादयः । दर्शनीया भार्या अस्य इति विगृश बसः सुबुप् । पुंवदिति वर्तमान४५२ ।
युक्तपुंस्कादनूरेकाऽप्रियादी
स्त्रियां । ४ । ३ । १८८ । उक्तपुंस्काद् परो यः स्त्रीत्यः ऊत्यवर्जितस्तदत्तशब्दः स्त्रियां वर्तमाने उदंतप्रियादिवर्जिते द्यावेकार्थे समानाधिकरणे पुंवद् पुंलिंगवद् भवति । इति दर्शनीया शब्दस्य पुंभावः । प्रो नपीति वर्तमाने
-
·
४५३ | स्त्रीगोनीचः । १ । १ । १३ । स्त्रीत्यांतम्य गोशब्दस्य च न्यग्भूतस्य प्रो भवति । इति भार्याशब्दस्य प्रः । दर्शनीयभार्यः । एवं शोभनभार्यः । चित्रा गावो वस्य स चित्रगुः । शबलगुः । इत्यादि । प्राप्तमुदकं मं । ऊढो रथो येन । उपहृता बलिर्यस्यै । उद्धृत ओदनो यस्याः । आसर्द्वितीयो यस्य । वीराः पुरुषाः यस्मिन् । इति विगृह्म श्रवान्यार्थेषु बसः । पूर्वबच्छेषं । प्राप्तोदको ग्रामः । ऊढरथो ऽनड्वान् । उपद्धतबलियेक्षी | उद्धृतोदना स्थाली । अत्र से कृते टाप् । श्रसिद्वितीयः पुरुषः । बीरपुरुषो ग्रामः । छत्र शेषाद्वेति कप्सतः । पकारो
|
१ | आस्मिम् सूत्रे पुंवदित्यधिकं । अत्रतु पुंवदिति मिश्रमत्रि'कार सूत्रं ।
Page #144
--------------------------------------------------------------------------
________________
१४४
जैनेंद्रपक्रियायां -
न कपीति विशेषणार्थः । उच्चैर्मुखं यस्य । आस्त क्षीरं यस्याः इति विगृध
४५४ | झिः । १ । ३ । ६१ । झिसं सुतं बसो भवति । उच्चैर्मुखः पुरुषः । श्रतिक्षीरा गौः । पश्चाद्वाप् । कण्ठे कालो यस्येति विगृप - वैयधिकरणे ऽपि
Spanda
४५५ । अथान्यार्थेऽलेकं । १ । ३ । ८६ । वाविभक्तयन्तवर्जितस्य अन्यपदार्थस्यार्थे ऽनेक सुवंत वसंज्ञः षो भवति ।
४५६ | ईपोद्धलः । ४ । ३ । १५५ । अकारांतात् हलंताच्च परस्या ईपोऽनुर् भवति यौ परतः । इत्यनुप् । कण्ठेकालः । उरसिलोमा । धर्मात्केवलादनिति वचनाद् त्रिषदोऽपि बसो भवति । श्रयः कालाः गोचरा यस्य तस् त्रिका लगोचरं द्रव्यं । एवं छोहिततक्षकप्रियः पुरुषः ॥ इति बसः ।
अथ दंद्रः ।
द्वंद्वो द्विप्रकारः । इतरेतरयोगः समाहारश्चेति । तत्र प्रथग्भूतानामर्थानामेककालविषया कयाभिसंबंधेनान्योन्यानतिक्रमलक्षणोऽवयवप्रधान इतरेतरयोगः । स एव समुदाग्रप्रधानः समाहारः । तद्यथा- प्लक्षश्च न्यग्रोधश्चेति विगृह्य --
४५७ । चार्थे इंदः । १ । ३ । ६६ । चक्रतोर्भश्चार्थस्वस्मिन्नर्थे वर्तमानमनेकं सुबन्तं द्वन्द्वसंज्ञः सो भवति । चत्वार
१ अस्य स्थाने वार्तिकं ।
२ । अस्य स्थाने अन्यपदार्थेऽनेकं षं । १ । ३ । ८६॥ इति सूत्रं ।
Page #145
--------------------------------------------------------------------------
________________
सवृत्ते द्वंद्वः । श्वार्थाः । तत्र क्रमयैौगपद्याभ्यामनियतानामर्थानामेकस्मिन् अध्यारोपः समुच्चयः । गामश्चं पुरुषं पशुमहरहर्नयमानो वैवश्वतो न तृप्यति मद्येनेव दुर्मदीति । प्रधानामवानविवक्षायामन्वाचयः भो पटो भिक्षामर यदि पश्यासे गां नयेति यथा । तयोश्धांतरेण प्रयोगादसामर्थ्याच्च वृत्तिर्नास्तीति । इतरेतरयोगे द्वन्द्वः । सुबु | द्वंद्वे विवेकमिति वर्तमाने
४५८ । अस्पान्तरं । १ । ३ । ११४ । द्वंद्वे से अल्पाक्षरं पदमेकं पूर्व प्रयोक्तव्यं । इति प्लक्षशब्दस्य पूर्वनिपातः ।
1
--
१४५
४५६ | शं वयलिंगं । १ । ४ । ११६ | द्वेऽबयवप्रधानलक्षणे धोरिव लिंगं भवति । इति पुलिंगं । द्वयर्थत्वाद् द्विवचनं । प्लक्षन्यप्रोधौ । एवं बहुत्वविवक्षायां बहुवचनं । धवखदिरपलाशाः । खमाहारविवक्षायां पाणी च पादौ चेति विगृ
४६० । 'प्राणियगद्वंद्व एकवत्तुल्यं । १४६० | प्रास्यंगानां तूर्यांगानां च तुल्यानां द्वंद्व एकवद् भवति ।
४६१ । द्वे घिस्वेकं । १ । ३ । ११२ । द्वंद्वे से घिसंज्ञ सुसंज्ञं चैकं प्रयोक्तव्यं । इति पाणिशब्दस्य पूर्वप्रयोगः ।
४६२ । सनप् । १ । ४ । १०६ । स एकवद्भावो नपुंसकलिंगो भवति । इति नपुंसकलिंगं । पाणिपादं । एवं दंतोष्ठ |
१। अन्य स्थान प्राणित्र्यसेनांगानां द्वंद्व एकवत् १८४७८ इति । २ । अस्य स्थाने द्वंद्वे खु । १ । ३ । ९८ । इति सूत्रं ।
.
१०
Page #146
--------------------------------------------------------------------------
________________
१४६
जैनेंद्रप्रक्रियामां
.
शंखपरहं । भेरिमृदंग ॥ कुंड च बदरं चेति विगृल----
४२३ । अप्राणिजातः । १।४।६४ । प्राणिवर्जितद्वन्यजातिवाचिनां द्वंद्वो एकवद्भवति । पूर्ववदन्यत् । कुंडवदरं । धानाशाकुलि ।। बदराणि च आमलकानि चेति विगृह्य----
४६४ । फलसेनांगक्षुद्रजीवं बहाशं ११४६ बहवोऽर्था अभिधेया येषां ते बहाः। यही अंशा यस्य सः । फलांशः सेनांगांश: क्षुद्रजीवश्च बहोशो द्वंद्व एकवद्भवति । पूर्ववदन्यत् । यदरामलकं । एवं अश्वाश्च रथाश्च अश्वरयं । यूकाश्च रिक्षाश्च यूकारितं ।। प्लक्षाश्च न्यग्रोधाश्चेति विग्रम-
४६५ । वा तरुमृगतृणधान्यपचि । ११०। तरुमृगतृणधान्यपक्षिवाचिनो ये बहाशाः तेषां बहाशानां द्वंद्व एकवद्भवति वा । प्लान्यग्रोधं । प्लक्षन्यग्रोधाः | धवखदिरं । धवखदिराः । एवं रुरुपषतं । रुरुपृषताः । कुशकाशं । कुशकाशाः । ब्रीहियवं । ब्रीहियवाः । हंसचक्रवाकं । हंसचक्रवाकाः । बहाशमिति किं ? प्लक्षन्यग्रोधौ ॥ दधि च पयश्चति विगृल---
४६६ । न दधिपयादिः । १ । ४ । १०३ ।
.
-
-
१ अस्य स्थान नास्ति सूत्र पर- या तरुमृगेत्यादिसूत्रे वेति व्यवस्थितविभाषातः कार्यासद्धिः।२। अस्य स्थाने या तरुमृगतृ णधान्यव्यजनपश्वश्ववडवपूर्षापराधरोत्तरपक्षिणः । १।४।८८। इति सूत्र । ३ । अत्र मादीनीति पाठशे महावृसौ ।
Page #147
--------------------------------------------------------------------------
________________
सवृत्ते सामान्यसः ।
१४७
दधिपय इत्येवमादिः कृतद्वंद्वो नैकवद्भवति ॥ पूर्ववच्छेषं । दधिपयसी । दीक्षातपसी । श्रद्यवसाने ।
इति इंदः ।
सुबन्तसमुदाये ऽपि सविधिर्यथा - त्रिकाल गोचरानंत पर्यायोपचितजीवाजीवादिद्रव्यतत्वाधिगमसमर्थविज्ञान विशेष समर्थः । श्रयः काला गोचरा येषां ते त्रिकाल गोचराः । इति त्रिपदो बसः । न विद्यतेऽतो येषां ते अनंताः । इत्येषोऽपि यसः । अनंताश्च ते पर्यायाश्व ते अनंतपर्यायाः । इति विशेषपयसः । त्रिकालमोचराध ते अनंतपर्यायाश्च ते त्रिकाल । चरानंत पर्यायाः । इत्येषोSपि यसः । त्रिकालमोचरानंतपर्यायैरुपचितानि त्रिकालगोचरातपर्यायोपचितानि । इति साधनं कृतेति षसः । जीव दिर्येषां तानि जीवादीनि । इति चसः । तानि च तानि द्रव्याणि च तानि जीवादिद्रव्याणि । इति यसः । त्रिकाल गोचरानंत्तपर्यायपचितानि च तानि जीवादिद्रव्याणि च तानि त्रिकालगोचरानंतपर्यायोपचितजीवादिद्रव्याणि । इति यसः । त्रिकालगोचरानंतपर्यायोपचितजीवादिद्रव्याणां तत्त्वं त्रिकालगोचरानंत पर्यायोपचितजीवादिद्रव्यतत्त्वं । इति षसः । त्रिकाल गोचरानंत पर्यायोंपचितजीवादिद्रव्यतस्वस्य धिगमः त्रिकालगोचरानंत पर्यायोपचितजीवादिद्रव्यत्तत्वाधिगमः । इति तासः । त्रिकाल गोचरानंतपर्यायोपचित्तजीवादिद्रव्यतत्त्वाधिगमस्य समर्थः । त्रिकाल गोचरानंतपर्यायोपचितजीवादिद्रव्यत स्वाधिगमसमर्थः । इत्येषोऽपि तासः । विज्ञानमेव विशेषः विज्ञानविशेषः । इति यसः । त्रिकालंगोच
Page #148
--------------------------------------------------------------------------
________________
११८
जैनेंद्रप्रक्रियायांरानंतपर्यायोपचितजीवादिद्रव्यतत्त्वाधिगमसमर्भः विज्ञानविशेष यस्य स भयति त्रिकालगोचरावंतपर्यायोपचितजीवादिद्रव्यतावाधिममसमर्थविज्ञानविशेषः । इति बसः । कोऽसौ श्रीवर्द्धमानः । एवं भव्यजनक्रमलाकरावबोधनकरनयकररयाद्वाददिनकरप्रभाषहतमिथ्यावादांधकारः। भव्याश्च त जमाश्च ते भव्यजनाः । इति यसः ] कमलानां आकराः कमलाकराः । इति तासः । भव्यजनाश्च ते कमलाकराश्च ते भव्यजनकमलाफराः । इति यसः । भव्यजनकमलाकराणां अवयोधनं भव्यजनकमलाकरावबोधन । इति तासः । भन्यजनक्रमलाकरावबोधनं कुर्वतीत्येवं शीलाः भव्यजनकमलाकरावबोधनकराः । इति वागमिदिति षसः । नयाश्च ते फराश्च ते नयकराः। इति यसः । भव्यजनकमलाकरावबोधनकरा नयकराः यस्य स भव्यजनकमलाकरावबोधनकरनयकरः । इति बसः । दिन करोतीत्येवं शीलः दिनकरः । इति याक्सः । स्याद्वादश्च स दिनकरश्च स स्याद्वाददिनकरः । इलि यसः । भव्यजनक्रमलाकरावबोधनकरनयकरश्चासौ स्याद्वाददिनकरश्च भव्य जनकमलाकरावबोधनकरनयकरस्याद्वाददिनकरः । इत्यपि यसः | भव्यजनकमलाकरावबोधनकरनयकरस्याद्वाद दिनकरस्य प्रभा भव्य नमकमलाकरावबोधनकर नयकरस्याद्वाददिनकरप्रमा: । इति तासः । मिथ्यावाद पांधकारः मिथ्यावादांधकारः । इति यसः । भब्यजनकमलाकरावबोधनकरनयकरस्यावादविनकरप्रभया प्रतः। भव्यजनकमलाकरावबोधनकरनमकरस्याद्वादीदनकरप्रभातहतः । इति साधनं कृतेति षसः। भव्य
Page #149
--------------------------------------------------------------------------
________________
सवृशे एकशेषः ।
१४९
जनकमलाकरावबोधनकरनयकरस्याद्वाददिनकरमभामहसो मिथ्या. वादांधकारो येन स भव्यजनकमलाकरावबोधनकरनयकरस्याद्वाददिनकरप्रभावहतमिथ्यावादांधकारः । इति बस: । को इस श्रीशांतिनाथः ।
अथ द्वंद्वाफ्याद् एकशेषः । यक्रश्च कुटिलश्चेति विघहे हदसे प्रा नदण्नादः--
४६७। समानामेका शह । समानां तुल्यार्थानां शब्दानां चार्ये वर्तमामानामेफ एव प्रयोक्तव्यः । सुबुपमकृत्वैव द्वंद्वापवादोयमेकशेषः क्रियते । इति नात्राययवसुपो नाशः संभवति । वक्री कुटिलौ वा मयुज्यमानः शब्दोऽप्रयुज्यमानानां सब्दानां अर्थ जूते । इतरमा चार्थे वृश्ययोगादिति द्विवचनबहुवचनेऽपि भवतः । वको कुटिलौ वा । याक्यवद् धनकुटिलो इति न भवति । असश्च शकटाक्षः । अक्षश्च देवनाक्षः । अक्षश्च विभीतकाक्षः । इति विगृह्य. ४६८। सुप्यसंख्येयः । १।३।६८। सुपि सर्वत्र ये समा एकरूपाः शब्दास्तेषां द्वंद्वे प्रासे एक एब प्रयोक्तव्यः संन्येयवानि शब्दरूपं बर्जयित्वा । अक्षाः । एवं पादश्च पादश्च पादश्च पादाः। विशतिश्च विंशतिश्च विंशतिश्च रिशतयः । असंख्येय इति किं ? एकरच एकश्च । द्वौ च द्वौ ब
स्वाभाविकत्वाभिधानस्यैकसेवामारंभः । १ । १ । १००। इति योगस्तेन एकशेषविधिरव म विहितः! ..
Page #150
--------------------------------------------------------------------------
________________
१५०
दा दिमाई
द्वंद्वोऽप्यनभिधानान भवति । स च देवदत्तश्चेति विगृह्य---
४६६ । त्यदादेः। ११३ 186 | त्यदादिनाऽन्येन च सह त्यदादेवि प्राप्ते त्यदादिरेक एव प्रयुज्यते । तौ । अयं च देवदत्तश्च इमौ । त्यदादीनां मिथो यद् यद् परं तद् तदेवैक प्रयुज्यते । स च वं च युवां । त्वं च अहं च भावां ॥
इति सविधिसिद्धिः।
-RKEER--
अथानुविधिः। क्वचित् सविधौ सत्यपि सुप् श्रूयते । स के सविषिरसविधिवत्यारेकोपजायते । तन्निवृत्यर्थः सुपोऽनुप् प्रक्रम्यते। स्तोक मुक्त | अल्प मुक्त । कृच्छ मुक्त । कतिपय मुक्त । दूर भागत । अतिक आगत | इति स्थिते-स्तोकादेः "स्तोकाल्पेत्यादिना का। दूरादे: "का चारादेर्थे" इति का । मुक्तागताभ्यो सुः ।
४७० । स्तोकारादर्थकृच्छं केन । १।३ । ३४। स्तोकाराद् इत्येवमर्था शब्दाः क्तांताः कृच्छ्रशन्दश्च तांतेन सह समस्यते षसो भवति । इति षसः । सुपो धुमृदोरिति सुप उपि प्राप्ते-द्यावनुवित्यनुवर्तमाने
४७१ । कायाः स्तोकादेः।४।३।१४८ । स्तोकादेः परस्याः कायाः छौ परतोऽनुन्भवति । स्तोकान्मुक्त: । अल्पान्मुक्तः । कच्छान्मुक्तः । कतिपयान्मुक्तः । दूरादागतः । १। अस्य स्थाने - स्तोकांतिकार्थकच्छं तन । ३ । ३।३४॥
इति सूत्रं
Page #151
--------------------------------------------------------------------------
________________
संवृत्तेऽनुब्बिधिः ।
मंतिकादागतः ॥ भोजम् कृत | अंभस् कृत । तपस् कृत । पज मत शति दियो ओजसादिमः फी भरणे या भा। कृतात्सुः । साधनं कृतेति षसः । सुप उपि प्राप्ते
४७२। 'द मोजस्सहोंभस्तपोऽजसः। ४।३। १५१ । ओजसादिभ्यः परस्य भैकवचनस्म घावनुब्भवति । श्रोजसाकृतं । सहसाकृतं | अंभसाकृतं । तपसाकृतं । अंजसाकृतं । तमजिस इत्येके । तेषां तमसाकृतं ।। पर पद | आत्मन् पद इति स्थिते-परास्मन् शब्दाभ्यां "तादर्थे" इत्यम् । परस्मै पदं । आस्मने पदं । इति विगृए- अप्प्रकृतितदर्थादिभिरिति तादर्से षसः । सुप उपि प्राप्ते खाविति वर्तमाने
४७३ । के परास्मनः । ४।३ । १५६ । परास्मन् शब्दाभ्यां परस्य रवेकवचनस्य द्यावनुब्भवति स्खौ विश्य | परस्मैपदं । आत्मनेपदं । एवं परस्मैभाषः । आत्मनेभाषः । साविति किं ? परहितं ॥ अरण्य तिलक । त्वच सार । इति स्थिते- अरण्यादेरीप । तिलकादेवाः । अरण्ये तिलकाः । त्वनि सार इति विगृप
४७४ । खौ।१।३। ३७। खुविषये ईबंसं सुचतेन पसो भवति । ततः सुप उपि प्राप्ते
४७५ । ईपोऽद्धलः । ४।३।१५७ । अकारांतात
। प्रस्थ स्थाने - भाया प्रोजस्सहाभम्तमांशसा ।४।३। १२२ । इति मन । २१ अस्य स्थाने - के खौ पराच्च । ४।३।१२६ । इति सूत्र।
Page #152
--------------------------------------------------------------------------
________________
१५२
जैनेंद्रप्रक्रियायां--
हलंताच्च मृदः परस्या ईपः खुविषये छौ अनुप् भवति । अरण्यतिलकाः । एवं अरण्येमाषकाः । वनहरिद्राः । त्वचिसारः । एवं इषदिमाषकाः ।। स्तूप शाय, हषद माषक इति स्थिसे- स्तूपादरीप् | शाणांदः सुः । स्तूपे स्तूप शाणो दातव्य इत्यादि विगृध- साविति पः । सुबुपि प्राप्ते
४७६ । कारे 'प्राचां हलि। ४ । ३।१५८ । प्रजानां रक्षार्थ राजे धम्य देय करः । अदंतात् हलंतच्च मृदः परस्या ईपोऽनुब्भवति हलादौ यौ परतः प्राचां देश कारविषयं । स्तुपेमाणः। दृषदिमाषकाः । एवं मुकुटेकापणः । समिधिमाषकः । ईसाधनार्थयोवृत्तावतर्भावः । कार इति किं ? अभ्याहितपशुः । पानां इति कि ? यूथपशुः ॥ मध्ये गुरुः । अन्ते गुरुः । इति विगृह्य-ईपलोण्डादिभिरिति षसः । मध्ये गुरुर्यस्य अन्ते गुरुर्यस्पेति वा बसः । सुप उपि प्राप्ते -
४७७ । मध्यांता गुरौ । ४।३.१५६ । मध्यांताभ्यां परन्त्याः ईपीऽनुप् भवति गुरौ धौ परे । मध्ये गुरुः । अंतेमुरुः ॥ कंठे कालो यस्य | उरसि लोमानि यस्येति विगृध-अवान्यार्थऽनेकं बमिति बसः । ततः सुप उपि प्राप्ते - ___ १७ । अकामेऽमूर्द्धमस्तकात्स्वांगात् ।।३३१६०। मूर्द्धमस्तकशब्दवर्जितात् स्वांगवाचिनो मृदोऽद्धलंतात् परस्याः
.... - -............१ अस्य स्थान कार प्रायः । १३ । १२८ । हलि । ४।३। १२९ । इति मूत्रद्वय ।
Page #153
--------------------------------------------------------------------------
________________
सवृत्ते ऽनुब्रिधिः ।
इंपोऽनुप भवति अकामे छौ परतः । कंठेकालः । उरसिलोमा । एवं बहेगडुः । शिरसिशिखा । अकाम इति किं ? मुखे कामो यस्य स मुखकामः । अमूर्द्धमस्तकादिति किं ? मूर्द्धशिखः । मस्तकशिखः ॥ हस्ते बद्ध इति विगृह्य-ईपीडादिभिरिति षसः । हस्ते बंधो यस्य इति वा बसः । ततः सुप उपि प्राप्ते
४७६ । बंधे घत्रि वा। ४।३। १६१ । अदलंतात् परस्या ईपंः धनते बनातौ धौ परतोऽनुभति । । हस्तेबंधः । हतबंधः । एवं चक्रवकः । चक्रबंधः । धाति कि । हस्तबंधनं ॥ स्तम्बे रमः । कर्णे जपः इति स्थिते वागमिाहिति नित्यः षसः । ततः उपि प्राप्त
४८० । षे कृति बहुलं । ४ । ३ । १२ । अद्धलंतात् परस्या ईपः षसे कृदंते छौ अनुभवीत बहुलं । तेन क्वचित् प्रवृत्तिः । स्लम्बेरमः । कर्णेजपः । एवं भस्मनिन्हुतं । क्वचिदनवृत्तिः । मद्रचरः । ग्रामचरः । क्वचिद्विभाषा । सरसिरुहं । सरोरुहं । क्वचिदन्यदेव । हृदय स्पृशति इति हृदस्पृक् । पदसोमान्निशमन्यूषन्दोपन्यकन्शकनुदन्नासश्चाघे इति सदयस्य हृदादेशः । एवं दिवं स्पृशतीति दिविस्मृक् । हबर्थे ईए । तदनुप् च। विधेर्विवान बहुधा समीक्ष्य चतुर्विध बाहुलक वदति । खे शेते इति खशयः । खेशयः । क्लेि शेते इलि
-
-
-
----
१। अस्य कार्य पं कृति बहुलं ।। ३। १३२ । अवस्थ. बहुलपदसामात् रूते। .
Page #154
--------------------------------------------------------------------------
________________
१५४
जैनेंद्रप्रक्रियायांविलशयः । विलेशयः । यने वासि । वनवासि । मामे बासः मामवासः । इत्यत्रापि वामनिति सः । बुमि माला
४८१ । शयवासिवासेऽकालात्। ४ ३११६७ । अकालवाचिनः परस्या ईपः शयवासिवास इत्यतेषु घुषु वानुन भवति । अकालादिति किं ? पूर्वादशयः । श्रद्धल इति कि? गुहाशयः । भूमिशयः ॥ चौरस्य कुलं । दासस्य भार्या । दास्याः पतिरित्यत्रापि तासे कृते सुपि प्राप्ते
४८२ । तायाः शापे।४।३ । १७१ । शापे आक्रोशे गम्यमाने तायाः द्यावनुब् भवति । श्राक्रोशः क्षेपो निंदा । अन्यत्र चौरकुलं । दासभार्या। दासिपतिः ॥ दास्याः पुत्रः दासिपुत्रः । वृषल्याः पुत्रः वृषलिपुत्रः । इत्यत्रापि तासे कृते सुबुपि प्राप्ते
४८३ । पुत्रे था । ४।३ । १७२ । पुत्रशब्दे धौ परतः ताया वानुन् भवति शापे गम्यमाने । अन्यत्र दासिपुत्रः | वृषलिपुत्रः ॥ वाचो युक्तिः । दिशो दंडः । पश्यतो हर इत्यत्रापि तासे सति ततः उपि प्राप्ते
४८४ । वाग्दिक्पश्यतो युक्तिदंडहरे ४३१७३। वागादिभ्यः परस्याः तायाः यथासंख्यं युक्तयादिषु घुषु अनुन् भवति । होतुः पुत्रः । होतुरंतेवासी । पितुः पुत्रः । पितुरते.
१। अस्यापि कार्य बाहुल्यात् । २। मत्र "भाक्राश" इति महावृत्तौ । ३। अस्य स्थान कार्तिक ।
Page #155
--------------------------------------------------------------------------
________________
FJ
सवृत्ते ऽनुब्विधिः । :
वासी । इत्यत्रापि तासे कृते उपि प्राप्ते
४८५ । ऋतां विद्यायोनिसंबंधात् | ४ | ३ | १७६ । ऋकारांतानां विद्याकृतात् योनिकृताच्च संबंधात् प्रवर्तमानानां संबंधन्यास्तायाः सामर्थ्यात् विधायोनिकृतसंबधनिमित्ते एव आब नुप् भवति । श्रन्यत्र भर्तृगृहं । भर्तृशिष्यः ॥ होतुः स्वसा । होतृस्वसा । दुहितुः पतिः । दुहितृपतिः । इत्यत्रापि तासे उपि प्राप्ते४८६ | वा स्वसृपत्योः | ४ | ३ | १७७ । विद्यायोनिसंबंधातौ प्रवर्तमानानां ऋकारांतानां संबंधिन्यास्तायाः स्वसृपतिशब्दयोयोनिसंबंध निमित्तयोध अनुभवति वा ॥ मातुःस्वसा । पितुः स्वसेत्यत्रापि उपि प्राप्ते तंनैव विकल्पेनानुपि यदा उप् तदा-
I
४८७ । मातृपितुः स्वसुः । ५ । ४ । ६६ । मातृषितृभ्यां परस्य स्वसृशब्दस्य षत्वं भवति । इति षत्वं । यदा तु अनुप् तदा चानुत्रिति विभाषया षत्वं । मातृष्वसा । मातुःष्वसा । मातुःस्वसा । पितृष्वसा । पितुःष्वसा । पितुःस्वसा ॥ माता च पिता च इति विगृष- द्वंद्वे से सत्यपि च कृते
४८८ | डान् वंडे । ४ । ३ । १७८ | विद्यायोनिसंबंधात् प्रवर्तमानानां ऋकारांतानां यो द्वंद्वस्तस्मिन् पूर्वपदस्य डा. नादेशो भवति द्यौ । कारोऽत्यविध्यर्थः । नकारो रंतनिरासार्थः । मातापितरौ । एवं होता च पोता च होतापोतारी । नेष्टा च उद्गाता च नेटोद्वातारौ । होतापोतारी च नेष्टोद्वातारौ च होता
१५.५.
१ एकवचनमावृती । २ । अस्य स्थाने मानङ् द्वंद्वे । ४ | ३ | १३८ । इति सूत्रं ।
Page #156
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायापोतानेष्टोद्गातारः ।
४८६ । "इंटे घिस्येकं । १।३ । ११२। द्वंद्व स विसं सुसंज्ञं चैक पूर्व प्रयोक्तव्यं । इत्यत्रैकग्रहणात् बहूनामपि द्वंद्वो भवति । होता च पोताच नेष्टा च उद्गाता च होतृपादृनेष्टोद्दा तारः । होता च पोता च नेटोद्गातारौ च होतृपोतानेष्टोद्गातारः । धुरंत्यामिति विवक्षायां आकारः |
४६०। अनेद्रादिषु देवतानां । १८० । अग्नेन्द्र इत्येवमादिषु देवतावाचिषु द्वद्वेषु डान् भवति । अग्निश्च इंद्रश्च अग्नेंद्रौ । अग्नाविष्णू । इन्द्रासोमौ। इन्द्रावरुणौ। सूर्याचंद्रमसौ।। एतेविति किं ? सूर्यचन्द्री।
४६१ । पोमवरुणेऽग्नेरीः। ४ । ३।१८१ । आग्निशब्दस्य सोमवरुणयोदोर्देवताद्वंद्वे इंकारो भवति । अग्निश्च सोमश्च अग्नीषोमौ । आग्निश्च वरुणश्च अग्नीवरुणा । पोम इत्यत एव निपातनाद अग्नेरीत्वे सोमस्य षत्वं ।
४६२। प्यविश्विद्ने।४।३।१८२। अग्नरैपि विषये विष्ण्विवर्जिते द्यौ डानीकारश्च न भवति । अग्निश्च मरुच्च देवते अस्य आग्निमारुतं कर्म । अग्निश्च वरुणश्च देवतेऽस्याः आग्निवारुणो अनड्वाही । ऐपीति किं ? अग्नीमारुतौ । अग्नीवरुणौ । अविण्विद्रे इति किं ? आग्नावैष्णवं । आग्नेन्द्रं ।
इति श्रीजनद्रप्रक्रियावतारे तृतीयं सवृत्त समाप्त ॥३॥ १। अस्य स्थाने - इंद्रे सु। ११३ । ९८.। इति !
Page #157
--------------------------------------------------------------------------
________________
हद्विधावपत्याधिकारः।
अथ हृद्विधिः ।
M
eri
श्रीधीरं सन्मति शंभु सिद्धं बुद्धं जितंद्रिय । वंद्य चतुर्मुम्न विष्णु वंदेहं लोकमंगलं ॥ १ ॥
अथ सुवेतपदाश्रितस्वात् सुत्रते हृद्विकल्पः संक्षेपेणोपक्रभ्यते । हतो द्विविधाः । मृदादातरवृत्तयः स्वार्थिकाश्चेति । तत्रायाः द्विप्रकाराः । अनेकार्थाः एकार्थाश्चेति । अनेकार्थाः अणादयः । एकार्था इञादयः । स्वार्थिका अपि द्विप्रकाराः । प्रकृत्यर्थविशेषप्रकाशिनस्तावन्मात्रवृत्तयश्चेति । तत्राद्याः द्विप्रकाराः। मृदर्थप्रधानाः सुवर्थप्रधानाश्चेति । मृदर्थप्रधानाश्च ठंडादयः। सुवर्थप्रधाना दियः । तावन्मात्रवृत्तयोऽपि पूर्वक्द् द्विप्रकाराः । तत्र मृदर्थप्रधानाष्टयणादयः । सुबर्थप्रधानास्तसादयः । प्रकृत्यर्थ एव ये भवति ते स्वार्थिकाः ।। उपगोरपत्यमिति विगृषअपत्याविवज्ञायां वाधात् समर्थादिति प्राद्वारणित्येवमादिके चानुवर्तमाने
१६३ । तस्यापत्यं । ३।१।१११ । तस्येति तासमर्थात् सूत्रे प्रथममुक्तादपत्यमित्येतस्मिन्नर्थे यथाविहितं अणादयस्त्या भवंति वा । यो यतो विहितः स तती भवतीत्यर्थः । वेत्थधिकाराद् वाक्यमपि साधु भवति । तत्र सामान्यचोदनाश्च विशे
Page #158
--------------------------------------------------------------------------
________________
१५८
जैनेंद्रमक्रियायांपेष्ववतिष्ठते इति तस्य विशेषेभ्यस्तांतेभ्यो यथाविहितं त्यो भवति । कोऽसौ त्यः । "त्या" पर: "हृतः" इत्यधिकृत्य___५६४ । प्रागद्रोरण । ३।१।१२। दोः प्राग येऽर्थाः वक्ष्यते तेषु त्यः परो हृत्संज्ञकः अपिणत्यधिकृतो वदितव्यः । तेनोक्तार्थत्वात् अपत्यशब्दस्य निवृत्तिः । णकार इत्संज्ञः णित्यच इति हृत्यक्ष्वादरिति विशेषणार्थः । कृद्धत्साः इति मृत्संज्ञा । सुपो धुभृदोरिति सुयुप् । यत्ये तदादिगुरिति गुसंज्ञायां-गोः मृजेरेबित्यधिकृत्य-मिगत्यच इत्यनुवर्तमाने
४६५। त्यस्वादेः। ५ रा५ । गोरक्ष्वादेरचो हति मिणति परत ऐप भवति । स्वासन इत्युकारस्य औकारः । स्वादारधे इति पदत्व प्राप्ते यांचे भ इति भत्वात्-मस्येति हृतीति च प्रस्तुत्य - ___४६६ । कवोरोऽस्वयंभुवः । ४।४। १४७। कद्रूशब्दस्य उपर्णीतस्य च गोर्मस्य ओकारादेशो भवति इति परतः स्वयंभुशब्द वर्जयित्वा । इत्युकारस्यौकारः । अवादेशः । ततः स्वादिः । औपगवः । एवं कापरवः । स्त्रियामिल्टिदाणनित्यादिना की भवति । औपगी । हृद्विवक्षायां
४६७ । पौत्रादि वृद्ध । ३।१।११२ | परमप्रकृते. रपत्यवतो यदपत्यं पौत्रादि तत् युद्धसंज्ञ भवति । उपगोरपत्यं
१। अस्य स्थाने हत्यचामादेः । ५ । २ । ५ इति सूर्य । २५ कद्रशब्दस्याप्युवर्णातवेन सिद्धे पृथक्वचनं ढे सापवादार्थ । कशब्दश्च उश्च कद्रवी तयोः ।
Page #159
--------------------------------------------------------------------------
________________
I
हृद्विवावपत्याधिकारः ।
१५९
वृद्धमित्येवं विगृझ-पौत्राद्यपत्यमा परमप्रकृतेः पूर्वेषामपत्यं भवतीति तत्संबंधविवक्षायामनंतरादिभ्योऽपि त्यः प्राप्तः स श्रद्यान्मूलप्रकृतेरेवेति नियमान्निवर्तते । पुनरनेन त्यप्रसंगे एक इत्यनेन नियम्यते ततः उपगोरे अव भवति । औपगवः । एवं कामटवः । युवापत्य विवक्षायां
४६८ । 'सति वंश्ये युवाऽस्त्री । ३ । १ । ११५ । वंशे भवो वंश्यः पित्रादिरात्मनः कारण । पौत्राददत्यं चतुषविकं स्त्रीवर्जितं सति जीवति वंश्ये तद् युवसंज्ञं भवति । उपगोरपत्यं युवेति विग्रहे
I
४६६ । ततो यूनि । ३ । १ । ११४। ततो वृद्धत्यांतात् यून्यपत्ये विवक्षिते सत्याद्यात् वृद्धप्रकृतेरेक एव च त्यो भवति । त्ययुवापि नियमः । ततो न परमानंतरयुवप्रकृतेर्भवति । श्रपगवशब्दादकारांतात् तस्यापत्यमिति प्रस्तुत्य -
I
५०० | इञतः । ३ । १ । ११६ । अकारांतान्मृदस्तासमर्थात् अपत्ये ऽर्थे इन् त्यो भवति । अणोपवादः । त्रकार ऐत्रर्थः । पूर्ववदन्यत् । औपगवर्भुवा । दक्षस्थापत्यमिति पूर्ववदिल् | एरित्यखं । दाक्षिः । स्त्रियां
-
TH
५०१ | 'तुरितः । ३ । १ । ७५ । नृजातिवाचिनः इतः स्त्रियां ङीर्भवति । दाक्षी । दक्षस्यापत्यं वृद्धमिति वृद्धापत्यवि
——————————
20
१। श्रस्य स्थाने जीवति तु वंश्ये युषाऽस्त्री । ३ । १ । ८१ । इति सूत्रं । २ । अस्य स्थाने अवाहवादेरि । ३ । १ । ८५ । इति महावृत्ती, ३। अस्य स्थाने इतो मनुष्यजातेः । ३११/५५ । इति महावृत्ती
-
Page #160
--------------------------------------------------------------------------
________________ Ft. . . . 160 जैनेंद्रप्रकियायां / . : : वक्षायां पूर्ववद प्रकृतित्यनियमान्मूलप्रकृतेरेव दक्षशब्दादिव. भवति / दाक्षिः / दक्षस्यापत्यं युवेति यून्यपत्ये विवक्षिते ततो यूनीति नियमान्नडादिभ्यः फणू इत्यधिकृत्य - 502 / यचिनोः।३।१।१३२ / यजंतादिअंताच्च वृद्धे वर्तमानाद्यन्यपत्ये फण् भवति / णकार ऐबर्थः / ___ 503 | फहखछघ आयनेपीनीयिय् / 5 / 1 / 2 / फदखछध इत्येतेषां वर्णानां गोनिमित्तभूतानां यथासंख्यं श्रायन् ... ! एय ईन् ईय् इय् इत्येते आदेशा भवति / इति फस्यायन् / एरित्यखं / णत्वं / दाक्षायणः / गर्गस्यापत्यमिति विगृह्य पूर्ववदिशादिः / गार्गिः / गर्गस्यापत्यं वृद्धमिति विगृह्य-- 504 / गादेयञ् / 3 / 1 / 136 / गर्गादिभ्यो वृद्धेऽपत्ये विवक्षिते या भवति / पूर्ववच्छेषं // गाय / गाग्यौं / बहुपु-बहुम्वस्त्रियामिति वर्तमाने 505 / याजोगोपवनादेः / 1 / 4 / 158 / यअंतस्य इअंतस्य च बहुल्ने गोत्रे वर्तमानस्य यस्त्यस्तस्यास्त्रियामुम्भवत्ति गोपनादिभ्यो विहितं वयित्वा / गर्माः / स्त्रियां 506 / योऽपावटात् / 3 / 1 / 11 / यत्रंतात् लियां वर्तमानात् छीर्भवति न चेत् स यञ् षकारादवटशब्दाच्च परो भवति / इति ए ड्यामिति स्व / 1 / अस्य स्थाने श्रायनयानीयियः पठखछी त्यादीनां 5 / 1 / 2 / इति / 2 / अस्य स्थान इञो पढ्वचः प्राध्यभरनेषु / 1 / 41 . 137 / न गोपधनादेः / 1141138 / इति मत्रद्वयं / 17 .--.--.