________________
हताः पुंलिंगा।
. २९४ ऋस्विमवृक्सृदिशुषिषगबुयुजिहुंचा २।२।७१ । ऋविग बधृग सूट दिग् उष्णिकः इत्येते शब्दाः कयंता निपात्यंते । अंचु.युजि बुचि इस्येषां विशेति विर्भवति । स चाप्रयोगी । ततः स्वादयः ।
२९५ । युजिरोऽसे।५।१।१२ | युजिरित्येतस्य नुम्भवत्यसे थे परतः । सुखं । स्फान्तखं ।.
२६६ । विवस्यस्य कु.१५। ३.१००। क्वित्यो यस्य तस्य धोः कुत्वं भवति झलि च पदान्ते च । इति नकारस्य सकारः। युङ । नश्चापदांते झालीत्यनुस्वारः। यथ्यं परस्वमीति अकारः। युञ्जी। युञ्जः। हे युङ् । हे युञ्जौ । हे युखः । युजं । युञ्जौ। युजः । युना। युग्भ्याम् । युग्भिः । इत्यादि । प्रस्त्रोच् पाके । अकरौकारावितौ । धाना मृज्जतीति विगृह्य - वियप् । लिटीग्यणः साचोर्याऽऽज्य" इत्यधिकृत्य
२६ व शिव्यधिव्यचिज्याग्रहिवश्चिपच्छिमर्जाविति। ४।३१२५॥ पश्यादीनां पूनां किति निति च से परतः साचोऽर्थपरस्य यणः इगादेशो भवति । पश्चात् वाक्सः । सकारस्योपदेशंसामथ्योत खं । जश्त्वं चुत्वं च न भवति । ततः स्वादयः | . २९.८।स्फादेः स्कोते चशश | झालि च पदान्वे च यः पदावयवः स्फांतः तस्यादेः सकारस्य ककारस्य च. सं भवति ।
१। भस्य स्थान-हिज्यावयिशिष्यनिश्चिपच्छिनउजां विति च । ४।३।१२ । इति सूंघ मुद्रित मत्रपाठे!