________________
८४
निद्रप्रक्रियायां-
२६६ । प्रश्वम्नस्जस्त्रजसृजयजराजभ्राजच्छा ः । ५ । ३ । ३५ । कारकारयाश्च षकारादेशो भवति झलि च पदान्ते च । तस्य जरत्वं चकारश्च । घानाभृट् । धानामृड् ! अपदान्तत्वे रचुत्वे शकारः । जशत्वे जकारः । धानाभृज्जौ । चानाभुज्जः । हे धानामृद् । हे धानाभृड् । द्विबहोः पूर्ववद् । धानामृज्जम् । घानामृज्जौ । धानाभृज्ञ्जः । घानामृज्जा । धानामृड्भ्याम् । घानामृभिः । इत्यादि । रज्जुं सृजतीति विगृह्य क्विप् । वाक्सः। ततः स्वादयः । पत्वजश्त्वेरज्जुसृट् । रज्जुसृड् । रज्जु रज्जुसूज इत्यादि । एवं कंसपरिमृड्शब्दः । यजाञ् दानदेवपूजासंगतिकरणेषु । नकाराकारौ दानिय ॥ देवान् यजत इति विगृझ क्विप् ।
1
I
३०० । स्ववचयादेः किति । ४ । ३ । २४ । म्वप् वच् इत्येतयोश्च विइत्येवमादीनां च किति त्ये परे साचो ऽपरस्य यणः इगादेशो भवति पूर्वेणैप् ततः स्वादयः । षत्वजंस्त्वे । देवेद् | देवेड् । देवेज । देवेजः । इत्यादि । राजन् दीप्ती । ऋकारो "अशास्ववस्त्युदितः" इति पर्युदासार्थः । नकारो दार्थः । संराजत इति विधिः ।
-
३०९ | सम्राद् । ५३४ । १३ । समित्येतस्य राजतौ कव्यंते परे ऽनुस्वाराभावो निपात्यते । ततः खादयः । सुखषत्ववरत्वानि । सम्राजौ । सम्राजः इति । एवं विभाजशब्दः । परिव्रजतीति विगृय-विवप् स्वादयः ।