________________
i
हलंताः पुंलिंगाः ।
३०२ । परिवाद् । ५ । ३ । ६६ । परिमाशब्दस्य क्विनन्तस्य कृतदीत्वस्य झलि च पदान्ते च षत्वं निपात्यते । परिव्राट् । परिवाद ! परिवाज । परिवाजः । इत्यादि । बकारातः फललुम्बशब्दः । लुबि बि श्रर्थने । इकारः इदिद्धोर्नुमिति विशेषणार्थः । फलं लुम्बयतीति विगृद्ध क्विप् । रिति शिखं । ततः स्वादयः । सुखे स्फान्तखे फललुन् । फललम्बौ । फललुम्बः । इत्यादि । एवं प्रतुम्बादयः । गकारांतः सुरंग शब्दः। रगि गतौ इकारो नुमर्थः । सुरंगतीति विगृच क्विनादिविधिः | सुरन् । सुरंगौ | सुरंगः । इत्यादि एवं सुबंगादयः । डकारांतो विक्रिशब्दः । क्रूड विहारे । ऋकारो ऋतो कभीत्यादिना विशेषणार्थः । विकडतीति विगृह्य क्विवादिः । विट् । विक्रुड् । विकरै। । विक्रुडः । इत्यादि । एवं विरुडादयः । दकारांतस्तत्यचिदशब्दः । विद ज्ञाने । तत्वं बेचीति विगृच विवनादिः | तत्वविद् | तत्ववित् । तत्वविदौ । तत्वविदः । एवं विश्वविद्देवावदादयः । द्विपादुशब्दस्य भेदः । ह्रौं पादौ यस्येति विगृक्ष सुरैशब्दवद् बसः । द्विपाद इति स्थिते खं । पादस्याहस्त्यादेरिति वर्तमाने
J
Faddox
८५
३०३ | सुस्थ्यादेः । ४ । २ १७२३ सुशब्दादेः स्थिसंशादेव पादांतस्य खं भवति । ततः स्वादयः । द्विपाद् | द्विपात् । द्विपादौ । द्विपादः । हे द्विपाद । हे द्विपात् । हे द्विपादौ । हे द्विपादः । द्विपादम् । द्विपादौ । शसावावाच "मस्येत्यधिकृत्य -