________________
जैनेंद्रप्रक्रियायां
३०४ । पादः पत् । ४।४। १३१। पादान्तस्य गोः मसंज्ञापयवो वः पाच्छब्दस्तस्य पदित्ययमादेशो भवति । द्विपदः। द्विपदा । द्विादयाम् । द्विपाद्भिः । इत्यादि । एवं सुपादादयः । सकारान्तः सुदुःखशब्दः । सुदुःखति सुदुःखायते सुदुःखप्रतीति या विगृह्य-क्विबादिः । सुखस्फादिसवचत्वानि । सुदुक् । सुदुम् । सुदुःखौ । सुदुःखः । इत्यादि । एवं सुमुखादयः । फकारान्तो दामगुम्फ शब्दः । दाम गुंफतीति विगृह्य क्विबादिः । दाममुन् । दामगुप् । दामगुंफो । दामगुंफः । इत्यादि । एवं गिरिगुम्फादयः । छकारातः सवाञ्लशब्दः ! मुवाजनीति विगृह्य विचि सुखादिके च कृते । सुवान् । सुवाछौ । सुवाञ्छः । इत्यादि। एवं सुप्रच्छादयः । धर्मप्राच्छ्शब्दम्य भेदः । प्रच्छौ ज्ञाप्सायां । भोकासेऽनिडर्थः । धर्म पच्छतीति विगृह्य-क्विपि क्वचिच्छब्दस्य बहुलार्थत्वाद्दीखे गणिगभावे च कृते धर्मप्राच् इति स्थिते -
३०५ । छ्वोः शूड्डे च । ४४ । १६ । छकारांतस्य गोरवयवयोः छ्योर्यथासंख्यं शूठावादेशौ भवतो झलादौ हिति क्वी के च परतः । श्वेत्यादिना पत्वं इश्वचर्खेत्यादि । धर्भप्राइ । धर्मप्राट् । धर्मप्राशौ । धर्मप्राशः । हे धर्मप्राड् । हे धर्मपाद । हे धर्मपाशौ । हे धर्मप्राशः । धर्मप्राशम् । धर्मप्राशौ । धर्मपाशः । धर्मप्राशा । धर्मप्रास्यामित्यादि । ठकारान्तः सुपठ् शब्दः । पठ व्यक्तायां वाचि । सुपठतीति विगृह्य विबादिः । संपत् । सुपठौ । सुपठः इत्यादि । एवं सुवठादयः । थकारान्तोऽग्निमानन्दः । मथे विलोडने । एकारोऽनैवः । अग्नि मथ