________________
लंताः पुंलिंगाः ।
तौति विगृह्य विवादिः । अश्वचर्षे । अग्निमत् । अग्निमद । अग्निमयौ । अग्निमथः । इत्यादि । एवं गोमथादयः । चकारातः सुवाच्शब्दः । शोभना वाक् अस्येति वसः । ततः स्वादयः । चाकुरिति कुत्वं । सुवाक्, सुवाम् 1 सुवाचौ। सुवाच । इत्यादि । कंच शब्दस्य भेदः । Qच् कौटिल्याल्पीभावयोः । क्रुचतीति. विगृह्य ऋरिवगादिना क्विः । निपातनस्सह निर्देशादेव नखाभावः । ततः स्वादयः । सुखस्फान्तखे च वित्पस्य कुरिते कुत्वं । कल् । कुंचौ | कुंचः । सम्बोधनेप्येवं । Qचम् । अँचौ । कुंचः । कुंचा | कुस्भ्याम् । बुभिः । इत्यादि । सुपि “णोः कुक टक् छरिया" इति कुकि-कुडतु । मूलवर शब्दस्य तु भेदः । श्रोत्रश्चू छेदने | ओकारो श्रोदित इति नत्वार्थः । ऊकागे वेडर्थः । मूलं वश्चतीति विगृह्य विबादिः । वशिव्यपीत्यादिना यरिणक् । स्फादेः स्कान्त चेति सकारस्सासिद्धे कृते श्चुत्वस्य खं । ब्रश्चेत्यादिना षत्वम् । जश्त्वं चत्वं । मूलवृड् । मूलवूट् । मूलवृश्चौ । मूलवृश्वः । सम्बोधनेप्येवं । मूलवृश्चम् | मूलवृश्चौ । मूलवृश्चः । मूलवृश्चा । मूलवृड्भ्याम् । मूलकृभिः । इत्यादि । सुपि
३०६। इना-धुट् साऽश्चः । ५।४।१६। डका: रान्तानकारान्ताच्च परस्य सकारस्य धुडागमो वा भवति चोवयवस्प न स्यात् । निवृतिरितोः। चत्वम् । मूलवृद्म । मूलवृड्। .१। इन धुट् सोऽध, इति पाठः शब्दार्णवचंद्रिकायां।.