________________
जैनेंद्रप्रक्रियाया-. । पानशब्दस्य भेदः । अंचु गतिपूजयोः । उकारो वेडयः । पांचतीति विगृह्य-क्विः
३०७। हलुङः कङित्यनादितः ।४।४। २२ । इलन्तस्य गोरुको नकारस्य खं भवति डिति परतः इदितं वर्जयित्वा । ततः स्वादयः ।
३०८ । उगिदचां धेऽभ्वादः । ५।१ । ५१ । भूवादिवर्जितानां उगितां धूनामंचतेश्च नष्टनकारस्य नुम् भवति घे परतः । पूर्ववदितो निवृत्तिः । सुखस्फान्तखकुत्वानि । प्रा | प्रांची । पांचः । सम्बोधनेप्येवम् । प्रांचम् । पांचौ शसादावाच । प्र अच् आस् इति स्थिते । मस्येत्यसमिति च प्रस्तुत्य
३०४ । अचः । ४।४।१३७ । श्रश्तेर्नष्टनकारस्य भसंज्ञकस्य गोरकारस्य खं भवति । दारित्यधिकृत्य
३१०१ चौ। ४।३ । २8 । अंचती नष्टनकाराकारे चौ पूर्वस्य दीर्मवति । माचः ।पाचा । हलादौ जश्त्वकुत्ते ।पाग्भ्याम् । प्राभिः। प्राचे । प्राभ्याम् । प्रारभ्यः । प्राचः। प्राम्भ्याम् । प्राग्भ्यः । प्राचः । प्राची: । प्राचाम् । प्राचि । पाचोः । प्राचु । प्रतिपूर्ववे-प्रत्यङ् । प्रत्यचौ । प्रत्यंचः। सम्बोबनेप्येवं । प्रत्यंचम् । प्रत्येचौ । मतीचः। प्रतीचा । प्रत्याभ्याम् । प्रत्यग्भिः। इत्यादि । उत्पूर्ववे-उदङ् । उदंचौ । उदचः । सम्बोधनेप्येवं । उदंचम । उदंचौ । शसादावचि-"अचः इति अखे प्रासे--
३११ । इदुतः । ४।४।१३८ ॥ उद उसरस्य नष्ट