________________
3
हलताः पुंलिंगाः ।
८१
नकारस्यांचतेरीकारादेशो भवति । स च परस्यादेरिति अकारस्य भवति । उदीचः । उदीचां । उदग्भ्याम् । उदग्भिः । इत्यादि । विश्वगपूर्वत्वे, विष्वंगचतीति विगृय क्विप्रभृतिः । विश्वग् अच् इति स्थिते
३१२ । विष्वग्देवस्नेष्टेरची क्वौ । ४ ३ २५६ ॥ विष्वग् देव इत्येतयेः स्निसंज्ञकस्य च देः श्रद्विरादेशो भवति । चलो कर्यते द्यौ परतः । पूर्ववदन्यत् । विष्वद्वद्यड् । विष्वद्रयंचौ । विष्वद्रयचः । सम्बोधनेप्येवं । विष्वद्रयचम्। विष्व चचौ । विष्वद्रीचः । विष्वद्द्वीचा । विष्वद्र्धग्भ्याम् । इत्यादि । एवं देवद्यङ् । सर्वद्रयङ् । यद्रयङ् । एकद्र्यङ् । एतद्रयङ् । इदद्रभङ । कद्रयम् । इत्यादि । अदसि पुनः श्रद्रि अच् इति स्थिते
:
३१३ | वाऽञ्जेः । ५ । ३ । ११७ | अद्र्यन्तस्मादसो दात्परस्य यथासम्भवं वमात्रस्योत्वं भवति दकारस्य च मकारः । अत्राचार्यमतभेद: । 'अदसो द्रौ केचित् उत्तमत्वं चेच्छन्ति । अमुद्रयम् | अमुचौ । अमुद्रयंचः । सम्बोधनेप्येवं । श्रमुदयंचम् । अमुद्रघंचौ । अमुद्रीचः । श्रमुद्री • चा । अमुद्र्यग्भ्याम् | इत्यादि । अदसो द्वेव प्रथमुत्वम् । इति केचिदिच्छन्ति लत्ववत् । यथा कृषि लाक्षणिकस्याला क्षणिकस्य च रेफस्य लत्वमेवमत्रापि । अमुमुयङ् । अमुमुची
१ असोद्रः पृथक्त्वं केचिदिच्छति सत्यवत् । केचिदभ्यसदेशस्य नेत्येकेऽसहि दृश्यते इति
:
...