________________
जैनेंद्रप्रक्रियाअमुमुबंधः । सम्बोधनेभ्येवं । अमुमुंयचं । अमुमुयंचा । अमुमु ईचः । अमुमुईचा । अजादौ मुमावस्यासिद्धत्वात् इको यणादेशो न भवति । अमुमुककार : इयादि । दिसाय सदेशाय अदमुयक् । अदमुयंचौ । अदमुयंचः । इत्यादि । स्यदायत्वविषये विधिरयमन्यत्र नेत्येके मृष्यते । अदद्र्य । अदव्यंची । अदद्वयंचः । इत्यादि । सम् सहपूर्वत्वे च । संमचतीति सहाचतीति विगृश्य च्यादिः । सम् अच् सह अच् इति स्थिते
३१४ । संसहयोस्समिसधी । ४ । ३ । २५५ । सम् सह इत्येतयोः यथासंख्यं समि सभि इत्येतावादेशौ भवतः अञ्चतो कच्यन्ते छौ परतः । पूर्ववदन्यत् । सम्यक् । सध्यङ् । इत्यादि । तिरम् पूर्ववे तिरोऽश्चतीति विगृत क्व्यादिः ।
३१५। तिरसस्तिये । ४।३। २५६ । तिरसित्येतस्य तिरि इत्ययमादेशो भवति अञ्चतौ अकारादौ क्न्यन्ते द्यौ परतः । तिर्यक् । तिर्यश्चौ । तिर्यचः । सम्बोधनेप्येवं । तिर्यचम् । तिर्यचौ । तिरश्चः । तिरश्वा । तिर्यग्भ्याम् । तिर्यभिः । इत्यादि । पूजायामथै वर्तमानस्यांचतेः "नांचोऽर्चे इति नखाभावाद् अच इति वचनाच्च नुम् भवति । अन्यत् पूर्ववत् । पाङ् । प्रांचौ । प्रांचः। सम्बोधनेप्येवं । प्रांचं । पांचौ | प्रांचः । प्रांचा | प्राभ्याम् । प्राभिरित्यादि । सुखस्फान्तस्त्रम् । कुगागमश्च । प्राक्षु । प्राङ्सु । प्रेत्यादिपूर्ववेप्येवं । टकारान्तो निरदशब्दोऽभिषेयलिंगः । अर पट गतौ ।