________________
.
जैनेंद्रप्रक्रियायांजलोत् । जलोद । जलोग्झौ । अलोझः । इत्यादि । भकारांतो गर्दभ्शब्दः । स इवाचरतीति गर्दभतीति पुनः विवप् । ततः खं । ततः खादयः । एकाच इत्यादिना भपभावः । गर्धम् । गर्द्धन गर्द्धभौ । गर्द्धमः । एवं प्रक्षुभादयः | घकारान्तः परिघ् शब्दः । परिहन्यतेऽनेनेति परिधः । स इवाचरति परिपतीति पुनः किम् । परिक् । परिम् । परिषौ । परिधः । इत्यादि । एवं समुद्धादयः । डकारान्तः प्राशब्दः । प्राड इवाचरति । प्राडतीति पुनः क्विप्। प्राट् । प्राड् । प्राडौ। प्राडः । इत्यादि । एवं मुडादयः । धकारान्तस्तत्वबुधशब्दः। बुधौ ज्ञाने । अकारो दार्थः । औकारोऽनिहर्थः । तत्त्वं बुध्यते इति विगृह्म-क्विम् । भष्मावः । पूर्ववदन्यत् । तत्वमुत् । तत्वमुद्। तत्वबुधौ । तत्वबुधः । इत्यादि । एवं अर्थबुभ्सुवुघादयः । जकारान्तो भिषशब्दः । मिषन रोगापनयने | अकार उच्चारणार्थः । भिषज्यत इति विगृह्य विवप् । ततः स्वादयः । सुर्ख ।
२९३ । पीः कुः । ५ । ३ । ६५ । चवस्य झलि च पदान्ते च कवर्गों मवति ! वा चत्वै । भिषक् । भिषम् । भिषजौ। भिषजः । हे भिषक् । हे भिषग्। हे भिषजौ। हे भिषजः । भिषजम् । भिषजौ। भिषजः । भिषजा। भिषग्भ्याम् । भिषाग्भिः। मायादि । एवं पुण्यभाजादयः । युशब्दस्य भेदः । युजिर्जी यो । औकारोऽनिडर्थः । अकारो दार्थः । इशब्दो वेरित रति विशेषणार्थः । युनक्ति इति विगूप