________________
.
हलन्ताः पुलिंगाः ।
१ २८६ । मत्य हे खं। ५।१। ६६ । पथ्यादानां संज्ञाना: च । य: । पला । पथिभ्याम् । पथि. भिरित्यादि । एवं मथिन्ऋभुक्षिनशब्दौ । अन्नंतानामालिंगानां संख्यावाचिनां भेदोऽस्ति । बहुसंख्येयविषयत्वात् बहुवचनमेव ।
२६ । उबिलः। ५।१। १६ । इल्संज्ञकात् परयोः जसशसोरुप् भवति । नो मृदंते खं । पंच । हे पंच । पंच । पंचभिः । पंचभ्यः । पंचभ्यः | प्रेम्बादिना नुट् । नोङः इति दीत्वं । नो मृदंते खं च । पंचानाम् । पंचसु । एवं सप्ठन् प्रभृतयः । अष्टनित्यतो जसादयः ।
२११ । सुप्याट्नः । ५।१।१५६ । अष्टनित्येतस्य तदन्तस्य वा गोनिमित्तभू। सुपि परतः श्रा इत्यादेशो भवति ।
२१२। अष्ट औश् । ५।१।१८। अष्टन्शब्दास्कृताकारात् परयोः जसशसोरौशादेशो भवति । शकारः शिकार्यार्थः। एच्यैप् । अष्टौ । शसि आतो नामि इति आत्खं] अष्टौ । अष्टाभिः । अष्टाभ्य: । अष्टाभ्यः । अष्टामाम् । अष्टासु । कृताकारस्याष्टः स्वचनमिदं लिंगमात्वविकल्पस्य । तेनात्वाभावपक्षे चन्शब्दवत् । अष्ट । हे अष्ट । अष्ट । अभिः । अष्टभ्यः । अष्टभ्यः ! अष्टायाम् । अष्टम् । झकारान्तो जलोझाब्दः । उज्झ उत्सर्गे । अकार उच्चारणार्थः । जलं उज्झतीति विगृह्य क्विबादिः वाक्सः । ततः स्वादयः । शान्तख खं । जश्त्वचत्वादि ।
१ अस्य स्थान-विभस्यामष्टनः ५११ ।१४३ । इति सूत्रं । २। अस्य स्थाने "प्रधाभ्य नाश । ५ ११ । १८ । इति सूक्ष।