________________
जनंदप्रक्रियायाभवति । ब्राझहणौ । अक्षहणः । हे ब्रह्महन् । हे ब्राह्महणौ । हे ब्रहणः । ब्रमणम् । ब्राह्महणौ । सादावजादावनोऽखे कृते "चजोः कुपिण्ये तेऽनिटः" इत्याधिकृत्य२८५। हो नो किणन्नि ।५।२।६७। हन्तेहकारस्य मिति णिति त्ये नकारेण च योगे सति कुत्वं भवति । २८३ । घि घनः।।४।१३५ । निमित्तनैमित्तकयोमध्ये घकारादेशे सति हन्तेर्नकारस्य णत्वं न भवति । मनः । जालना । ब्रहभ्यामित्यत्र
२८७ । नखं सुब्बिधिकृत्सुकि 1५। ३ । ३६ । सपः स्थाने सुपि च विधौ कृदाश्रये तुकि कर्तव्ये न खं असिद्धं भवति। इति क्विवाश्रयस्तु न भवति तदा ब्रह्महाभरित्यादि । एवं भ्रूणह्न आदयः । सुधवन्मुपवनशब्दयोस्त्वम्बस्फादिति प्रतिषेधात् अनो खं न भवति । शसादावाचे पूर्ववदन्यत् । मधर्मणः । सुपर्वणः । इत्यादि नेयं । एवं सुचमन्यज्वन् प्रभृतयः । श्वशब्दस्य मुदयविशेषः । श्वा । श्वानौ । श्वानः । हे श्वन् । हे श्वानौ । हे श्वानः । श्वानम् । श्वानौ। शसादावचिवसर्विस्याशिति प्रस्तुत्य
२८८ श्वयुयन्मघोनोऽहात । ४ । ४ । १३३ । श्वन् युवन् मघवन्नित्येषां भसंज्ञकानां अवयवस्य वकारस्य उशादेशी भवति अति गुनिमिते त्ये परतः । शकारः सर्वादेशार्थः ।
१। अत्र “इन्तेः” इति पाठो . महावृत्ती । २ । अस्य स्थाने "हतरघः। ५।४।१०६ । इति सूत्र ।