________________
हन्ताः पुलिंगाः। नेयं । एवं मतिदीवनशब्दः । पूषन्शब्दस्य तु भेदः । ततः स्वादयः ।
२८१। इन्हन पूषार्यमणां शौ'।४।४।६। इन् हन् पूषन् अर्यमन् इत्येतेषामुङः शारेव दर्भिवति । नान्यत्र । इति नियमादप्राप्ते पुनः२८२सौ ।४।४।१०। किवजिते सौ एव इन् हन् पूषन् अर्थमन् एतेषामु दीपति । पूषा । पूषषौ । पूषणः । हे पूषण । हे पूषण। हे पूषणः । पूषणम् । पूषणौ । शसादों राजन्यन्नेयः । पूष्णः । पूष्णा । पूषभ्यामित्यादि । एवं अर्थमनशब्दः । ब्रह्महन्ाब्दस्य भेदः । हनी गतिहिंसनयोः । औ. कारोऽनिडिथैः । ब्रसारसं इतवान् इति विगृख-भूते "कशि हनः" इत्याधिकृत्य२८३ । ब्रह्मभ्रमन्नन्ने क्विय् नः | २१२९८ । ब्रह्म भूषण जत्रेषु कर्मसु याक्षु भूते काले हन्ते!ः क्विा त्यो भवति । स चाप्रयोगी । इस्य झल्वयोरिति दीत्वं प्राप्तं । इन्हनिति नियमान्न भवति । वाक्सः । सुबिति मृत्वं च स्वादयः । साविति दीर्नखं च । ब्रह्महा । यो यो नः । प्राक्पदस्थादिति च प्रस्तुत्य२८४ा एका च्यौ णः । ५।४।११४ । पकाररेफात् प्राक्पदस्थात् परस्य एकाच्यौ मृदन्तनुम्सुब्नकारस्य नित्यं णत्वं
१ । अत्र "शौ । ४।४ । १० इति भिन्नं सूर्य । ३ । अन्य बहुपवन महावृसौ।