________________
७
जैनेंद्रप्रक्रियायां
ध्वर्थे णिज्यद् बहुलमिति णिच् । चकारः पिणचोः सामान्यमहणार्थः । फार ऐबर्थः । "णाविष्टयनमुदः इति इष्ठवद् भावेन टेरिति टेः खे । मुख्यतीति विगृह्य-क्विप् | हेरिति णिस्खं । स्वादयः । सुइ । सुडौ । सुङः । इत्यादि । सुपि गोः कुक्टुक् छरीति कुक् पत्वं । सुंछ । णकारान्तः सुपणान्दः । सुपण् । मुपणौ । सुषणः । इत्यादि । सुपरट्छु । मकारान्तो राजन् शब्दः । ततः स्वादयः । नोऽङः इति प्रस्तुत्य धेको । हलवधादिना मुर्ख जो मृदंते खमिति नखं । राजा । राजानौ । राजानः । किसम्बो धनें “न काविति प्रतिषेधामखं न भवति । हे राजन्। हे राजानौ । हे राजानः । राजानम् | राजानौ । शमादौ अजादौ अनो स्वमा म्बस्फादित्यकारस्य खं । चत्वं नकारस्य प्रकारादेशः । राज्ञः । राज्ञा । हलादौ नो मृदन्ते समिति न खे ।।
२८० न खं सुब्बिधिकृमुकि । ५ । ३ । ३३ । सुपो विधिः सुपि च विधिः सुविधिः । तस्मिन् कल्लक्षणे च तुक कर्तव्ये न स्वमसिद्धं भवति । इति नखस्य सिद्धत्वात् दीन भवति । राजभ्याम् । राजभिः । राज्ञे । राजभ्यां । राजाभ्यः । राज्ञः। राजभ्याम् । राजभ्यः । राज्ञः । राज्ञोः । राज्ञाम् । या डि. श्योरिति विकल्पेनाकारस्य खं : राज्ञि। राजनि । रात्रोः । राजसु । एवं मूर्धाक्षतक्षवृषादयः । दीवन् शब्दस्य सुटि नास्ति विशेषः । शसादाबजादो-दीवारिगुरुः" इति दीत्वं । दीनः । दीन्नेत्यादि
१ । अस्य स्थाने नवं सुविधि तुकि कृति।५।३। २८ । इति