________________
A
हलंता: पुलिंगाः ।
७७
लकारान्तो
म
वत् प्रज्वलूशब्दः । ज्वल दीप्तौ । श्रकार उच्चारणार्थः । प्रज्वलतीति विगृश्य क्विप् । ततः स्वादयः । मज्वल । प्रज्वलौ । प्रज्वलः । इत्यादि । एवं प्रचलादयः । ञकारान्तः सर्वज्ञशब्दः । सर्वे जानातीति सर्वज्ञः । स इवाचरतीति कर्तुः क्विरिति क्विः । सर्वज्ञतीति विगृह्न पुनः क्विप् । “अतः" इत्यखं । पूर्ववदन्यत् । सर्व । सर्वग् । सर्वज्ञौ । सर्वज्ञः । इत्यादि । एवमन्येप्यभ्यूझाः । मकारान्तः प्रशामशब्दः । शभु दमु उपशमने । उकारो "चोदितः" इति विशेषणार्थः । धुत्वे प्रादिना सह सः । प्रशाम्यतीति विगृह्य क्विप् ।
२७८ । उस्य झलक्च्योः ङ्किति । ४ । ४।१२। संज्ञान्तस्य गोरु लादौ किति ङिति क्वौ च परतः दीर्भवति । ततोऽस्य झित्वात् सुपो झेरित्युब्वचनसामर्थ्यात् सुप् ।
I
२७६ । मो नः । ५ । ३ । १११ । पदान्तस्य धोर्मो नो भवति पदान्ते झलि च परतः । इति नत्वस्यासिद्धत्वात् स्वं न भवति । प्रशान् । प्रदामशब्दस्य प्रदान् । प्रदामौ । प्रदामः । हे प्रदान् । हे प्रदामौ । हे प्रदामः । प्रदामम् । प्रदामौ । प्रदामः । प्रदामा | प्रदान्भ्याम् प्रदान्मिः । इत्यादि । तमु फांक्षायामित्यस्य प्रतानित्यादि । इकारान्तः सुशब्दः । हुऔ शब्दे । कारो दार्थः । सुङवते इति विगृस विचि वमाचष्टे "मृदो १। अत्र महावृत्तौ क्विझलोः" इति पाठ: