________________
सवृये बः ।
१४३
केव
स् पूर्वनिपातः । स्वगामि लादानेति बसांतोऽन् । भस्येत्यावैकृत्य - एरित्यवं । सुधर्मा । सुधर्माणौ । सुधर्माण: । इत्यादि सुचर्मन्शब्दवत् । एवमनन्तधर्मेत्यादयः । दर्शनीया भार्या अस्य इति विगृश बसः सुबुप् । पुंवदिति वर्तमान४५२ ।
युक्तपुंस्कादनूरेकाऽप्रियादी
स्त्रियां । ४ । ३ । १८८ । उक्तपुंस्काद् परो यः स्त्रीत्यः ऊत्यवर्जितस्तदत्तशब्दः स्त्रियां वर्तमाने उदंतप्रियादिवर्जिते द्यावेकार्थे समानाधिकरणे पुंवद् पुंलिंगवद् भवति । इति दर्शनीया शब्दस्य पुंभावः । प्रो नपीति वर्तमाने
-
·
४५३ | स्त्रीगोनीचः । १ । १ । १३ । स्त्रीत्यांतम्य गोशब्दस्य च न्यग्भूतस्य प्रो भवति । इति भार्याशब्दस्य प्रः । दर्शनीयभार्यः । एवं शोभनभार्यः । चित्रा गावो वस्य स चित्रगुः । शबलगुः । इत्यादि । प्राप्तमुदकं मं । ऊढो रथो येन । उपहृता बलिर्यस्यै । उद्धृत ओदनो यस्याः । आसर्द्वितीयो यस्य । वीराः पुरुषाः यस्मिन् । इति विगृह्म श्रवान्यार्थेषु बसः । पूर्वबच्छेषं । प्राप्तोदको ग्रामः । ऊढरथो ऽनड्वान् । उपद्धतबलियेक्षी | उद्धृतोदना स्थाली । अत्र से कृते टाप् । श्रसिद्वितीयः पुरुषः । बीरपुरुषो ग्रामः । छत्र शेषाद्वेति कप्सतः । पकारो
|
१ | आस्मिम् सूत्रे पुंवदित्यधिकं । अत्रतु पुंवदिति मिश्रमत्रि'कार सूत्रं ।