________________
१४२
जैनदप्रक्रियायां -
चिना सुबन बसो भवति । सुजत्थों बारः काल इत्युच्यते । स चाभ्यावर्तमानया क्रियया सह संबध्यमानो द्विः संख्यायते । अत्र भवतिक्रियाभ्यावृत्तिः । दशभावो हि द्विरावर्तते । द्वयस्य पुनः पुनः पाठ आवृत्तिः । पूर्ववदन्यत् । स्थिबाद होरिति डः । डिति टेः खं च । बसस्याश्रयलिंगत्वात् त्रिष्वपि लिंगेषु नेयाः । द्विदशाः पुमांसः । द्विदशाः स्त्रियः । द्विदशानि वस्त्राणि । विशेतिरित्यर्थः । एवं श्रीन् वारान् दश त्रिदशाः । चतुरो वारान् दश चतुर्दशाः । पंचदशाः । इत्यादि ॥ उभयपदार्थप्रधानो यथाद्विशब्दादे| | त्रिशब्दाज्ञ्जस् । द्वौ वा त्रयो वा इति विगृच सुज्वार्थे इत्यनेन वार्थे संशये विकल्पे वा बसो भवति । पूर्वबच्छेषं । द्वित्राः स्त्रियः । द्वित्राणि वस्त्राणि । श्रत्र संशय्यमाना विकल्प्यमाना वा पूर्वोत्तरपदार्था इत्यर्थः । अन्यपदार्थप्रधानो यथा-सु धर्म इति उभयत्र सुः । शोभनो धर्मों यस्येति विगृझ
४५१ । एकार्थं । १ । ३ । ६० । एकः समानो ऽर्थो द्रव्यमधिकरणमस्य तदेकार्थं समानाधिकरणमनेकं सुबन्तं भवति वन्यार्थे ऽभिधेये । ततः सुप् । गुणस्निस्थि इति सुश
१। अस्य स्थाने नास्ति किमपि सूत्रं । परं ईविशेषणं बहुत्री हौ । १ । ३ । १०१ । अनेन बहुग्रीदो वितस्य पूर्वनिपातो शापपति व्यधिकरणेऽपि यह मोहिभवतीति महावृत्ती तु मनेन समानाधिकरणः | अत्रान्यधिनेक वमित्यनेन व्यधिकरणस्तेन कंठे काल इत्यादयः सिध्यति । एवं च ईवंतस्य पूर्वनिपातविधायकं शाखं प्रत्याख्यातं ।