________________
अजंताः नपुंसकलिंगाः। भवति स्वमोः परतः । उफार उच्चारणार्थः । ककार आदेशवि. ध्यर्थः । “भलो जश् झशि" इति "चर्खरि"इति च वर्तमाने
२५६ | Nisते।५।४।१५४ । अतेऽवसाने विरामे वर्तमानानां झलां वा चर्भवति । अधच इति द्वित्वं । अन्यत् । अन्यत् । अन्यद् । अन्य । अन्ये । अन्यानि । हे अन्य हे अन्यद् । हे अन्यत् । हे अन्यत् । हे अन्ये । हे अन्यानि । मुमति-अन्मात् : छाया । मामा । अनन्छ । अन्ये । अन्यानि | पुंलिंगवद् यथा । एवं अन्येतरेतरकतमादयः । अनेकतरस्येति किं ? एकतरं । एकतरे । एकतराणि । इल्मादि । त्यदादीनां तु स्वमाविशेषोऽस्ति । त्यद इत्यतः स्वादयः । त्यदाद्यत्वात् प्रागेव नित्यत्वात्---
२५७ । नपा स्वमोः । ५।१।२०। नपुंसकलिंगात्परयोः स्वमोरुमवति । त्यखे त्याश्रयमिति पुनरवे प्राले
२५८ । नोमता गोः । १।१।७१ । उमता वचनेन लुप्तत्यमाश्रित्य यत् कार्य प्राप्तं गोरधिकारे तन भवति । पूर्वच्चत्वं द्वित्वं च । त्यत् । त्यत् । त्यद् । त्यछ । त्ये । त्यानि । इत्यादि । तत् । तत् । तद् । तद् । ते । तानि 1 इत्यादि । यत् | यत् । यद् । यद् । ये । यानि । इत्यादि । अदसः सोरुप् । नोमता गोरिति प्रतिषेधात असाविति निपातनं न भवति । रित्वविसर्जनीयो । अदः । अन्यत्र त्यदायत्वादि कार्य कृत्वा पश्चादुत्वमत्वे । श्रमू । अनि । हे श्रदः । इत्यादि । इदमः-इदं । इमे ।
१। अस्य स्थान-"विराम वा । ५ । ४।१३१ । इति खून ।