________________
जैनेंद्रप्रक्रियायां
इमानि । एतदः--एतत् । एतत् । एतद। एतदद। पते । एतानि। इत्यादि । एकशब्दस्य- एकम् । एके । एकानि । हिरावस्यवे । । । इत्यादि । किमः-कि । के । कानि | इत्यादि । आकारांतो नपुंसकलिंगो क्षीरपाराब्द:--
२५ | प्रो नपि।१।१।१०। नपुंसकलिंग वर्तमानस्प मृवः पो भवति । इति प्रादेशे कृते दानशब्दवचेयः । हीरपं । क्षीरपे । क्षीरपाणि । इत्यादि । केचिच्चतुर्येकवचने हीरपायेत्यत्र आतो नाप इत्यातः खे तीरपे इति भवतीति मन्वते । तदन्ये सन्निपातपरिभाषया न भवतीत्याहुः । एवं सोमपा अम्बुपादयः । इकारांतो नपुंसकलिंगो वारिएब्दः । ततः स्वादयः । नपः स्वमोरिरयुप् । पारि । औकारयोः । "आप श्रोत:" इति वर्तमाने "नपः", इति श्रीः । " दिखोर्नुम् ॥ इत्यधिकृत्य
२६० । सुपीकोऽपि । ५।। ५६ । गोरिंगतस्य नपुंसकलिंगस्य नुमागमो भवत्यजादौ सुपि परतः । पूर्ववदितो निवृत्तिर्णत्वं । वारिणी । जसशसोः शिर्नुम् । दीत्वं । णत्वं च । बारीणि । किसनोधने "नपः स्वमोः "जरसो वा इति । प्रस्तुत्य
२६१ । इकरखम् । ५ ! ११२२ । गोरिगतात् नपुंसकलिंगात्परयोः स्वमोर्वा श्खं भवति । पक्षे उच्च । शिकरणं अमः सर्वोदेशार्थ । यदा खं तदा प्रत्यैप् कावित्येप् भवति, नोपि । नोमसा गोरिति निषेधात्-हेवारे । हे वारि। हे वारिणी । हे वाणि । पुनरपि वारि । वारिणी । बाराीण । वारणा । वारिभ्यो । बारिमिः । बारिणे । बारिम्या । वारिभ्यः । वारिणः ।