________________
अजंताः नपुंसकलिंगाः। बारिभ्यां । वारिभ्यः । वारिणः । वारिणोः । आमि-प्रेलम्बाम् चतुरो नुडिति नुङ । नामि-सुम्मितं पदमित्यधिकृत्य
२६२ । स्वादावधे।१।२।११८ वर्जिते स्वादी • पूर्व पदसझं भवति । पदस्येत्यधिकृत्य नो मृदन्ते खमिति नखं । ततो नाम्यतिसृचतसृ इति दीत्वेन स्वस्यासिद्धवाद् -
२६३ । नोडः । ४४ाशनकारांतस्य गोरुको दीर्भवति नामि परतः । इत्युको दीत्वं । वारी । बारिणि । वारिणाः । बारिषु । एवं सक्थिास्थिदध्यशिशब्दानां रूपसिद्धिः । टादाबजादी तु विशेषः । भादाविति वतमाने२६४ । 'सध्यास्थिदध्यक्षाऽमछ। ५। ११ ५८सक्धि पास्थि दधि आक्षि इत्येतेषामिगतानां नपुंसकलिंगाना अनडादेश भवति भादावज्ञादी परतः । सकारोंत्यविध्यर्थः । नकारेऽकार उच्चारणार्थः । भस्येत्यधिकृत्य
२६५ । मनो खमम्बस्फात् । ४।४।१३४ । मसंज्ञकावयवस्य अनिरयेतस्माकारस्य खं भवति न चेत् सोऽनशब्दो मकारवकारांतात् स्फात् परो भवति । सक्थ्ना । सक्थिम्यां । सक्थिभिः । सक्ने । सक्थिभ्यां। सक्थिभ्यः | सपथ्नः । सक्थिभ्यां । सविथभ्यः । सपनः । सक्थ्नोः । समथ्नाम् । मस्य अनोखमम्बस्फादित्याधिकृत्य२६६ । षा डिश्योः । ४१४११३६ । मसंज्ञावयवस्मानि
अस्य स्थाने सक्थ्यस्थियाणामनक। ५।१।५४॥ इति ।