________________
जैनेंद्रप्रक्रियायां । त्येतस्य अकारस्य खे भवति वा दि छौ शिशब्दे च परतः न चेत्सोऽन् शब्दो म्वस्फाद परो भवति । सक्थिन । सक्थनि । सस्नोः । सपिथषु । एवं अस्थिदध्यक्षणामपि रूपं नेयं । त्रिशब्यसप अनासोः शिः । गुम् । णत्व दौत्वं च । त्रीणि । . त्रीणि । पुंवदन्यत्र । शुचिशब्दस्य वेपोर्वारिशब्दवत् । शुचि । शुचिनी । शुचीनि । इत्यादि । सादावजादौ तु । २६७ । भादौ पोक्तपुस्कं वद् । ५।१।५७ । भादौ अजादौ उक्तपुरक नपुंसकालगं वा पुंवद् भवति । पुंभावस्य नुमनादेशयोरभावः प्रयोजनं । तत्र मुनिशब्दवदितरत्र वारिशब्दवत् । शुचिना । शुचिभ्यां । शुचिभिः । शुचये, शुचिने । शुचिभ्यां । शुचिभ्यः । शुचेः, शुचिनः । शुचिभ्यां शुचिभ्यः। शुचेः, शुचिनः । शुचिनोः, शुच्योः । शुचीनां । शुचौ, शुचिनि । शुच्यो, शुचिनोः । शुचिषु । एवं सखिपत्यादयः । ईकारांतो ग्रामणीशब्दः । तस्य "प्रो नपि" इति प्रादेशः । ततः स्वादयः । ग्रामणि | प्रामाणिनी | ग्रामणीनि । हे प्रामणि । हे प्रामणिनी । हे ग्रामणानि । इत्यादि शुचिशब्दवत् । एवं नी उन्नीत्यादयः । उकारांतान्त्रिपुशब्दः । ततः स्वादयः । त्रपु । त्रपुणी । पूणि । हे पो । हे त्रषु । इत्यादि वारिशब्दवत् । जतुमृदुलघुप्रभृतीनां शुचिशब्दवत् नीतिः । ऊकारांतः खलपूशब्दः । तस्यापि प्रादेशे खलपु । खलपुनी । खलपूनि । हे खलपो । हे खलपु । हे सलपू इत्यादि प्रामणीशब्दवत् । एवं कूल्लूप्रभृतयः । ऋकारांतः कर्तृशब्दः । कर्तृ । कर्तृगी। कर्तृणि।