________________
हलंता: पुलिंगाः ।
७३.
हे कर्तः । हे कर्तृ इत्यादि नेयं । एवं मातृप्रभृतयः ग्रामणी शब्दवत् । ऋकारांतः प्रियमृशब्दः तस्यापि प्रादेशः प्रियगृ । प्रियगुणी । प्रियगुणि । हे प्रियगृ । हे प्रियम्र इत्यादि कर्तृशब्दवत् । लृकारांतकारांतावप्रसिद्धी | एकारांतो प्रतिशब्दः । तस्यापि प्रादेशे अतिहि । अतिहिनी । श्रतिहीनि । हे अति हे । हे अतिहि । इत्यादि शुचिशब्दवत् । ओकारान्त उपगोशब्दः। तस्यापि प्रादेशः। उपगु । उपगुनी। उपगूनि । हे उपगो, हे उपमु । इत्यादि जतुशब्दवत् । ऐकारांतोऽतिरैशब्दः । तस्यापि प्रादेशे अतिरि । अतिरिणी । अतिरीणि । पुनरपि अतिरि । अतिरिणी । अतिरीणि । अतिरिणा, अतिराया । एकदेशविकृतस्यानन्यत्वात् रायः स्भिरिति आत्वं । श्रतिराभ्यां । अतिराभिः । अतिरिणे, अतिराये । अतिराभ्यां । श्रतिराभ्यः । अतिरिणः, अतिरायः । श्रतिराभ्यां । अतिराभ्यः । अतरिणः, अतरायः । अतिरिणोः, अतिरायोः । श्रतिरिणां । अतिरिणि, अतिरायां । अतिरिणोः, अतिरायोः । अतिरासु । इत्यादि शुचिशब्दवत् । श्रकारांतो ऽतिनौशब्दः । तस्यापि प्रादेशे-अतिनु । अतिनुनी । अतिनूनि । इत्यादि मृदुशब्दवत् । इत्यर्जताः नपुंसकलिंगाः ।
-
14
अथ हलंताः पुंलिंगाः ।
दुहौन् रक्षणे | मारो दविध्यर्थः । औकारो ऽनिडर्थः । गां दोति विगृशं क्वचित् क्विप् । स च सर्वोऽप्रयोगीत् ।