________________
जैनेंद्र क्रियायां
वाक्सः । सुनुप्च । गोदुह इति स्थिते ततः स्वादयः । सोः स्वं । हो द ि प्राप्ते तदपवादः ।
५४
२६८ | वादेषैर्घः । ५ । ३ । ३७ । दकारादेर्घोरवयवस्य हकारस्य चकारादेशो भवति पदान्ते झाले परतः ।
२६६ | एकाच यशो भएँ झषः स्वोः ॥५६ । ७३ । झपन्तस्यैकाच्शब्वरूपस्य योऽवयवो बश् तस्य भए भवति सकारे ध्वशब्दे पदान्ते च । इति दकारस्य भवं । जश्त्वं चलै । पक्षे द्वित्वं च । गोधुग् । गोधुक् । गोधुग्ग् । गोधुक् । संहितैबा न्यत्र | गोदुहौ | गोदुहः । हे गोधुक् । हे गोधुक्कू । हे गोधुग् हे गोधुग्म् । हे गोदुहौ । हे गोदुहः | गोदुहम् | गोदुहौ । गोदुहः | गोदुहा । गोधुग्भ्याम् । गोधुग्भ्यः । गोदुहे । गोधुग्भ्याम् । गोधुग्भ्यः । गोदुहः । गोषुग्भ्याम् । गोधुग्भ्यः | गोदुहः | गोदुहः | गोदुहाम् । गादुहि । गोहोः । गोधुक्षु । एवं दण्डदुद्द रत्नदुह् कोशदुह् इत्येवमादयः । श्वलिहाब्दस्य भेदः । लिहौन् आस्वादने । पूर्ववदौकारअकारयोः निवृत्तिः । श्वन्शब्दादन् श्वानं लेडीति विगृय पूर्ववद् विप् वाक्सः । सुबुप् च । नो मृदन्ते स्वमिनि नवं । खलिह् इति स्वादयः ।
२७० । हो ः | ५ | ३ | ३६ | हकारस्य दकारादेशो भवति पदान्ते झलि च । जश्त्वं चत्वं द्वित्वं च । श्वलिट् । श्वलिह् । श्थलिट् । स्वलिङ्ग् । श्वलिहौ । स्वलिहः । इत्यादि । एवं मधुलिह् अभ्रंलिहादयः । मित्रनुशब्दस्य भेदः । ब्रुहून् हिंसा