________________
हलंताः पुंलिंगा: ।
७५
याम् । “अकार अविदूषः" इति विशेषणार्थः । मित्रशब्दादम् । मित्रं दुश्यंतीति विगृषा क्विप् बाक्सः । सुवुप् स्वादयः ।
२७१ । षा ब्रुमुहष्णुहष्णिहां | ५ | ३ | ३६ | मुद्दा इत्येतेषां हकारस्य धकारादेशो वा भवति झलि पदान्ते च । पदे त्वं । एकाचो नारीत्यादिना भष्भावः । मित्रस्निक्क् । मित्रयुक्। मित्रद्भुग् मित्रद्रुह् । मित्रगुट् । मित्रद्रुद्द । मित्रम् । एवं कलि पदान्ते च रूपद्वयं । श्रजादौ तु संहितैव । एवं मुह्वाणउप्णु इत्येते शब्दाः । श्रनडुहुशब्दस्य भेदः । तलः स्वादयः । “एर्धे” इत्यधिकृत्य -
२७२ । चतुरनहोर्षाः । ५ । १ । ७६ । चतुरनडुहोस्तदन्तस्य च गोरुकारस्य वा इत्ययमादेशो भवति घे परतः ।
२७३ । सावनडुहः । ५ । १ । ६४ । अनडुहो नुमागमो मवति सा परतः । सोः स्वं । हकारस्य स्फांतस्य खं । घेऽकाविति वत्वं । अनवान् । अनड्वाहौ । अनड्वाहः । संबोधने
२७४ । वः कौ । ५ । १ । ८० । चतुरनडुहोस्तदन्तस्य गोरुकारस्य व इत्ययमादेशो भवति को परतः । हे अनड्वन् । हे अनवाहौ । हे अनवाहः । अनवाहम् । अनड्वाही अनङ्ग्रहः । अनलुहा | हलादी
२७५ | वसुत्रसुध्वंस्वनां दः । ५३ । १०७॥ वसु शंसु ध्वंसु अनडुद्द् इत्येतेषां सकारस्य हकारस्य च पदान्तस्य