________________
¡
:
६०
जैनेंद्रपक्रियाय:--
२५१ । जस्शसोः । ५ । १ । १७ । नपुंसकलिंगात् परयोः जस्सोः त्रिरित्ययमादेशो भवति ! " तास्थाने. उन्ते ऽलः" इति प्राप्ते - शित्सर्वस्य भवति । "इदिद्धोर्नुम" "उगिदचां धेऽभ्वादेः" इति च प्रस्तुत्य -
१
२५२ । नपोऽचः । ५ । १ । ५३ । नपुंसकलिंगस्य गोरजंतस्य नुमागमो भवति धे परतः । उकार उच्चारणार्थः । मकार आदेशविध्यर्थः । " नोङ : " इति वर्तमाने
२५३ | घेडकौ । ४ । ४ । ६४ । किवर्जिते वे परतो नोडो दीर्भवति । दानानि । किसंबोधने पूर्ववदमि सति "केरेड: "--
२५४ | प्रात् । ४ । ३ । ६५ । केरनचः प्रात्परस्य खं भवति । इति मकारस्य खं । एकदेशविकृतस्थानन्यत्वात् श्रमः पूर्वत्वं । द्विवाः पूर्ववत् । हे दान । हे दाने । हे दानानि । इप्यप्येवं रूपाणि । दानं । दाने । दानानि । शेषः पुंवत्रेयः । दानेन । दानाभ्यां । दानैः । दानाय । दानाभ्यां । दानेभ्यः । दानात् । दानाभ्यां । दानेभ्यः । दानस्य । दानयोः । दानानां । दाने । दानयोः । दानेषु । एवं शुक्ल वस्त्रवदननयनादयः । सर्वादयोऽप्येवं नेतव्याः । अन्यादीनां पुनः पंचानां भेदोऽस्ति ।
|
अन्य इत्यतः स्वादयः
२५५ | पंचतोऽनैकतरस्यान्यादेर्दुक । ५३१ । २४ । नपुंसकलिंगानां चन्यादीनां पंचानां एकतरवर्जितानां दुगागमो १। अस्य स्थाने नपोऽज्झलः । ५ । १ । ५१ । इति सूत्र २ । अस्य स्थाने--डतराधेः पंचकस्य दुक् । ५ । १ । २२ । इति ।