________________
स्वरसंधिः ।
स्थिते आदेवित्येतस्मादादित्यनुवर्त्तमाने
२० । एच्यैप् । ४ । ३ । श्रवर्णाचि परतो द्वयोः पूर्वपरयोः स्थाने एकः परस्य स्वासन्नः ऐषु भवति । कः ऐप्
२१ । आदैगैप् । १ । १ । अकारैकारौकाराणां श्रयायां ऐचित्येषा संज्ञा भवति । तवैषः । महरावणः । दिव्यौषधिः । परमौपगवः । श्रक्ष ऊहिणी इति स्थिते -
२२ । अक्षादृहिण्यां । ४ । ३ । अक्षशब्दातूहियामै निपात्यते । अक्षाणाम्होऽस्यामस्तीति अक्षौहिणी सेना ॥ स्व ईरी । स्व ईरिणी । स्व ईरः । इति स्थिते —
२३ | स्वादीरीरे । ४ । ३ । स्वशब्दात् ईरी ईर इत्येतयोरेव भवति । स्वैरी । खेरी। खैर ॥ ऊढः ।
प्र ऊदिः । म एषः । प्र एष्यः । इति स्थिते२४ | प्रादृहोदोषैष्ये । ४ । ३ । प्रशब्दादैप् भवति ऊहादिषु परतः । प्रौहः । प्रौढः । प्रौढिः । प्रैषः । प्रैव्यः ॥ खट्वा ऋश्यः । महा ऋषिः । इति स्थिते
I
२५ । ऋत्यकः । ४ । ३ । अकः ऋकारे लकारे च प्रादेशो वा भवति । खट्व ऋश्यः । खट्वर्थः । मह ऋषिः । महर्षिः । एवं सर्वत्रोदाहर्यं । ऋणं । दशं । ऋण ऋण कंबल ऋणं । वसन ऋणं । वत्सतर ऋणं । इति स्थिते
→
१ अस्य स्थान "अक्षादृहिण्यामै ब्यक्तव्यः" इति धार्तिक । २ अस्य स्थाने "स्वादोरोरिणोः" इति वार्तिकं ।
३ । अस्य स्थाने "प्रादुद्दोढोढ्ये प्येषु" इति बार्तिकं ।