________________
जैनेंद्रप्रक्रियायां । २६ । प्रदशार्णकंबलवसनवत्सतराहणे ।४। ३। प्रादेरैप भवति ऋणापरे । द्वयोरेकः । प्राण । दशाणं । ऋणार्ण । कंबलाणं । वसनाणं । वत्सतराण ॥ ऐपं बाधते पुनः प्रादेशः । तेन प्र ऋण । दरा ऋणं । इत्यादि । सुरु तः । दुःख ऋतः । इति स्थिते
२७। ते भासे।४।३। अवर्णाताद ऋतशब्दे परतो द्वयोरेकः परस्य स्वासन्न ऐप् भवति तौ चेन्निमित्तनैमित्तको भासे भवतः । सुखार्सः । दुःखातः । सुखासः । दुःखार्तः । भासे इति किम् ! सुखेनर्तः । दुःखेनतः ॥ इह एच तिष्ठ । अध एव दृश्यते इति स्थिते--'एकि परे' इति वर्तमाने
२८ एवेऽनियोगे । ४।। अवर्णातादेवशब्दे परतो द्वयोरेकः परोजादेशो भवत्यनियोगे । न चेत् स एव शब्दो नियोगविषये ऽवधारणे वर्तते । इहेव तिष्ठे । अद्येव दृश्यते । अनियोगे इति किं ! इहैवास्व । अत्रैव तिष्ठ माघ गाः । बिच पोष्ठी । स्थूल अोतुः ।
२१ । धौधौती से।४। । अवर्णातादोडोल्दोः परयोः परोऽजादेशो था भवति द्वेयोरेकः । पिंयोष्ठी । विबौष्ठी । स्थूलोतुः । स्थूलौतुः । से इति किं । पश्यौष्ठ देवदत्त । पश्यौतुं
१ अस्य स्थान "ऋणदशप्रवत्सतरकंपलबसनानामृणे" इति वार्तिक ।२। अस्य स्थाने महावृत्ती-एतादृशमेव वार्सिक वर्तत न तु मूत्रं ॥ ३ अस्य स्थाने महावृत्ती-"पचे धानियोगे पररूप" इति वार्तिक । ४ भस्य स्थान "श्रात्यष्ठियोः सेवा पररूपं" इति धार्तिक ।