________________
स्वरसंधिः।
विजृमित ।
३० । सीमंतः केशेषु।४ । ३ । सीमंत इति निपास्थते केशविषये । सीमोगः : जीगतः : अत्र मारी. मामः ।। तब ओंकारः । अद्य ा ऋकारः । अद्य आ ऋश्यताम् । अप एहि । अद्य प्रोढा । .
३१ । ओमाडोः । ४।३। अवर्णीतादोमशब्दे आदेशेऽचि परे द्वयोरेकः परोजादेशो भवति । तवोंकारः । अद्यारः । अयात् । अपेहि । अद्योढ़ा || लोक अयं । विद्या अंतं । दधि इदं । नदी ईहते । मधु उदकं । वधू उदरं । पितृ ऋषभः । पितृ ऋकारः । पितृ सकारः । इति स्थिते
३२ स्वेऽको दीः । ४।३। खेऽचि परतः अकः स्थाने द्वयोरेको दीर्भवति । लोकामं । विद्यांतं । दधीदं । नदीहते । मधूदकं | वधूदरं । पितृषभः । पितकारः ॥ मुने अत्र | साधा अत्र । मुने अनघ । साधो अनघ । पूर्वोऽमीत्यनुवर्तमाने
३३ । पदेत्येङः । ४ । ३ । पदांतादेडो ऽकारादौ पदे परतः परः पूर्यो भवति । द्वयोरेकः । मुनेऽत्र । साधोऽत्र । भुनेउनघ । साधो ऽनघ । तकारः किं ! तयाहुः । पटवास्व । पदे इति किं ? नयनं । लवनं || गो अगं इति त्रिः स्थिते--
३३ । गोर्वे । ४ । ३ । गोरेडोऽति परतः एजादेशो १प्रस्य स्थान "सीमंतः केशव।" इति पार्तिक । २ । अस्य स्थान "एडोऽति पदांतात" ४।३१९६ । इति सूत्र।३.४ अनयोः स्थान--विभाषाऽन्यत्र । ४।३११०२।इति सूत्र ।