________________
जैनेंद्रपक्रियाय- चा भवति । पक्षे अवोऽनक्षेचि, इति अवादेशो वा । गोऽय। गवानं । गो अयं । गो ईश्वरः । गो एषः । इति हि:स्थिते
३५ । अधोऽनक्षेपि । ४ । ३ । गो शब्दस्य एडोशिशब्दवर्जितेऽचि परतोऽवादेशो वा भवति । गवामं । मोऽयं । गरेश्वरः । गीश्वरः । गषः गवेषः ॥ गो इंद्रः । मो इंद्ररत्तः ।
३६ । 'इंद्रे । ४ । ३ । गो शब्दस्य एकोऽव इत्यमादेशो भवति इंद्रशब्दे परे । प्रधक सुत्रकरणात नित्यं । गवेंद्रः । गद्रदत्तः ॥ गो भक्षः ।
३७ । वातायनेऽक्ष । ४।। गोशब्दस्य एडोऽक्षस्थेऽचि परतो नित्यमबादेशो भवति वातायनेऽर्थे । गवाक्षः । वातायन इति किं गोऽक्षः।
इति स्वरसंधिः ।। २ ॥
अथ प्रकृतिसंधिः । एवं संधाविति प्रसक्ने प्रतिषेधोयमुच्यते
३८ । "पान्नानितौ । ४ । ३ । पसंज्ञकादितिशब्दवर्जितेऽचि परतो द्वयोरेको यो विधिः प्राप्नोति स न भवति । फस्य पः । ।
१ अस्य स्थाने "गरिंद्र व” ४ । ३।१०१। इति सूत्र । भस्य स्थाने न किमपि सूत्रं परं, विभाषाऽन्यत्र । ४।३.१०२ । अत्रस्थव्यवस्थितविभाषामघलंन्य कार्य कृतं । ३ अस्य स्थाने "प्रकृत्यावि दिपाः । ४।३।१०३ इति सत्र।