________________
प्रकृतिसंधिः ।
*
३६ | वाक्यः पः । ५ । ४ । वाक्यस्य टेः पो
भवति । इत्यधिकृत्य -
४० | भोश्व प्रत्यभिवादेऽस्त्री स्त्रीविषयवर्जिते प्रत्यभिवादे वर्तमानस्य भवति, भोशब्दस्य च । कः टिः ।
४। व्यस्क ५२ । अर्चा मध्ये योऽस्यो ऽच् तदादि शब्दरूपं टिसंज्ञं भवति । अभिवादये देवदत्तोऽहं भोः । आयुष्मान् एवं देवदत्त ३ अतिचिरं । पक्षे संधिः ।
४२ । दूराद्ब्रूते । ५ । ३ । दूराद् विप्रकृष्टाद्धूते श्रावयमाने यद्वाक्यं वर्तते तस्य वाक्यस्य टेः पो वा भवति । श्रागच्छ भो माणवक देवदत्ता ३ अत्र । आवज विश्वभूते ३ अत्र ! पान्नानितावित्यतो नेति वर्तते ।
वा वाक्यस्य
॥
५ ॥ ३श
टेः पो वा
४३ | दि | ४ | ३ | दिसंज्ञकादचि परत यत्प्राप्नोति तन भवति । को दि:
४४ | ईदूदेदविर्दिः । १ । १ । ईकार ऊकार एकार इत्येतदंतो यो द्विः स दिसंज्ञो भवति । मुनी श्रसाते । पटू इह । अधीयेते आग |
४५ द्म: । १ । १ । अदसो दकारस्य स्थाने यः कृतो मकारस्तस्मात्परौ यौ तौ तौ दिसंज्ञौ भवतः । अमी अश्वाः । अमू इमौ ||
१ । अस्य स्थाने "प्रत्यभिवादेऽशुद्रस्त्रियके । ५ । ३ । ९११ इति सूत्रं । २ अस्य स्थाने "कन्यादवष्टिः । १ । १ । ६५ । इति सूत्रं ॥ ३ । अस्य स्थाने प्रकृत्याचि विपाः । ४ । ३ । १०३ इति सूत्रं ।