________________
जैनेंद्रपक्रियायां-
४३ । न्यजनाङ्' । १ । १ । निसंज्ञको योऽच् श्राजूवर्जितः स दिजको भवति । अपेति । दृद्रं पश्य । उ उत्तिष्ठ | आ एवं किल तत् । श्रा एवमनुमन्यसे ।
अ
ईषदर्थे क्रियायोगे, मर्यादाभिविधौ च यः ।
१४
एतमाई डितं विधात् धाक्यस्मरणयोरङित् ॥ १ ॥ ईषदर्थे - आ उप्ं । ओप्यं । क्रियायोगे - श्रा इहि । एहि । मर्यादायां- उदकांतात् । श्रोदकांतात् । अभिविधौ - श्रा आर्येभ्यः । आर्येभ्यः यशोगतं समंतभद्वीयं ।
४७ । ओत् । १ । १ । भोकारांतो यो निः स दिसंशको भवति । अहो इति । उताहो इति । नौ इंद्रीयं ।
४८ | कोssa प्र : ३ | ४ | ३ | इकः स्थानेऽस्वेऽचि परतः प्रादेशो वा भवति, न चेत् ताविंगचौ एकत्र से मवतः । दधि अत्र | दध्यत्र | शमि अत्र । शम्यत्र । प्रादेशसामर्थ्यादत्र यण् न भवति । अस इति किं ? नद्युदकं । बच्चानमं । अस्व इति किं १ दधीदं । नदीयं । इति प्रकृतिसंधिः ॥ ३॥
अथ व्यंजन संधिः ।
पिति कृति तुगित्यनुवर्तमाने
१ अस्य स्थाने "निरेकाजनाङ्गः | ११ | २२ | इति सूत्रं । २ । अस्य स्थाने "विभाषेकोऽस्वं प्रश्च" | ४ | ३ | १०४ | ते सूत्र महावृत्तौ ।
1