________________
व्यंजनसंधिः । ४६ । के थ' ।४।३ । छकारे परतोऽजंतस्य दुगागमो भवति । "स्तोः श्चुना श्चुः" इति तुकश्चुत्वं । देवच्छन । इच्छति । म्लेच्छति ।।
५०। यो षा पदस्य । ४ । ३ । पदसंबंधिनो अश्छे परतस्तुगागमो वा भवति । कन्याच्छ । कन्याछत्रं । मुनीच्छाया । मुनीकाया । य इति किं ? श्वेतच्छत्रं । पदस्पति किं ? हीच्छति ॥ श्रद माजि ! ६ भार मार कानार्यः । मधुलिट् अमरः । तत्त्वविद याति मोक्षं । इति स्थिते--पदस्थेस्यधिकृत्य
५१ । झलो जगू ।५।४ | झलः पदांते वर्तमानस्य जश् भवति । अजाश्रितं ! ककुवंतरं | सुवागाचार्यः । मधुलिझमरः । तत्त्वविद्याति मोक्षं ॥ अन् मात्रं । ककुप मंडलं । वाक् मधुरा । षट् नयाः । तत् नयनं । इति द्विःस्थितेपदस्येत्यधिकृत्य
५२ । 'यरो को वा ।५।४ायरः पदांते वर्तमानस्य को भवति वा के परतः । स्वासन्नः । कः पुनईः ।
५३ । नासिक्यो ङः । ११। नासिकाकृतमनुसंगमापद्यमाना वर्णाः ञमङणनाः संज्ञा भवंति । पले
१ अस्य स्थाने "छे। ४।३। ६१ । इति सूर्य । २। अस्य स्थाने "धः । ४। ३ । ६३ ।" "श पदस्य । ४।३।६४। इति सत्रद्वयं । ४ ! अस्य स्थाने "यरो को विभाषा ३।५।४।१५५।" इति मूर्य।