________________
जैनेंद्रप्राक्रियायां--
जश्त्वं । अमानं । अज्मात्रं । ककुमंडलं । ककुमंडलं । वाई मधुस । वाग्मधुरा । पानमः । मनमा राजानं । तद्नयनं || वाक् मयं । मधुलिट् मान । इति स्थिते
५४ । से।५।४। यरः पदांते वर्तमानस्य को भवति संज्ञादौ त्ये परतः । पुनर्वचनं नित्यार्थ । वाङ्मयं । मधुलिण्मानं ॥ अन् हलौ । अष्टुप् हुतं । बाक् हरति । षद् हलानि । तत् हितं । इति द्विः स्थिते ययं परस्वमित्यधिकृत्य"स्थास्थंभोः पूर्वस्योदः" इति च प्रस्तुरय---
५५ । भयो हः । ५।४। अतीतसूत्रं चतुष्टयविधानं समंतभद्रस्याचार्यस्य मतेन विकल्पो भवति नान्येषां । स्वायत्र इति महाप्राणस्योष्मणो हकारस्य स्थाने तादृश एवं तद्गुणवर्गचतुर्थो भवति । अज्झलौ । अज्हलौ । त्रष्टुन्भुतं । अष्टुन् हुतं । वाग्घरति । वागहरति । षड्ढलानि । षड्लानि । तद्धितं । तदहितं ॥ सुवाक् शोभते । ककुप् श्रूयते । मधुलिङ् श्यामः । तत्श्वेतं । तत्श्लोकः । तत् श्मशान । इति द्विः स्थितेअथः पर्दातादित्यधिकृत्य -
५६ । शरछोमि । ५।४। झयः पदांतादुत्तरस्य शफारस्य छकारो भवति अमि परतः । चतुष्टयं समन्तभद्रस्थ
१ । अस्य स्थाने नारिस किमपि रु परं “यरो डो विभाषा के । ५ । ४१ १२५।" इति सूत्रे विभाषापदमहणसामर्थ्यात् कार्यमस्य फूल।