________________
༈
व्यंजन संधिः ।
१७
स्येत्यनेन विकल्पो भवति । सुवाक्छोभते । सुवाक् शोभते 1 ककुध्यते । ककुश्रूयते । मधुलियामः । मधुलि श्यामः | तच्छ्वेतं । तदुश्वेतं । तच्छ्लोकः । तत् श्लोकः । तच्छूमशानं । अमीति किं ? वाक्श्च्योतति ॥ कृङ् शेते । सुगणू शैते । इति त्रिः स्थिते
५७ | णोः क्रुक् टुक् छरि वा । ५ । ४ । दफारणकारयोः पदांते वर्तमानयोः यथासंख्यं कुक् टुक् इत्येतावागमौ वा भवतः शरि परतः । उकार उच्चारणार्थः । ककार आदेशवि ध्यर्थः । तौ च किदंत इति अंते भवतः । कृशेते । कृङ्कुछेते। कुशेते । सुगते । सुगन्ते । स्रुगण्ोते ॥ भवान शूर इति त्रिः स्थिते-
५८ । नश्शि तुक् । ५ । ४ । नकारस्य पदांते वर्तमानस्य शकारे परे वा तुगागमो भवति । पूर्ववदुकारककारौ । स्तोः चुना श्चुरिति तुकश्चुत्वं ।
५६ | 'नश्चापदांते झलि । ५ । ४ । नकारस्य मकारस्य चापदांते वर्तमानस्य श्रं इति अनुस्वारो भवति झलि परतः । इति नकारस्यानुस्वारः । तस्य च -
६० | "यय्यं परस्वं । ५ । ४ । अं इति श्रनुस्वारो ययि परतः परस्वं भवति । इति परस्वत्वं । भवान्च्छूरः । भवाञ्च्
१ अस्मिन् सूत्र वा इति पदं महावृत्तौ न वर्तते ।
२ अस्य स्थानश्चापदांतस्य झाले | ५ | ४ | ८ | इति सूत्रं । ३ । अस्य स्थान- श्रय्यनुस्वारस्य परस्वं । ५ । ४ । १३२ । इति सूत्र महावृतौ ।