________________
१८
जैनेंद्रप्रक्रियायां-
शूरः । भवाञ् शूरः ॥ भवान् छादयति । भवान् ठकारीयति । भवान् श्रुडति । भवान् चरति । भवान् टीकते । भवान् तरति । इति द्विः स्थिते - पुमः खय्यं परे सिसुगिति प्रस्तुत्य -
:
६१ । नश्व्यप्रशान् । ५ । १ । प्रशानूवर्जितस्य नकारांतस्य पदस्य अन् परे द्यवि परतः सिगादेशः सुम्बागमः पर्यायेण भवतः । ककारोऽतविध्यर्थः । उकार उच्चारणार्थः । इकारो रिस्योरिति विशेषणार्थः ।
--
६२ । रिस्योः । ५ । ४ । पदांते वर्तमानयोः रेफसकारयोरिदितोः परयोर्यः पूर्वस्तस्य स्वासन्नङादेशो भवति । नकारस्यान्यत्रानुस्वारः । सकारस्य शत्रुत्वे शकारः । ष्टुत्वे प्रकारः । भवरवादयति । भवांश्वादयति । भवाँष्ठकारीयति । भवांष्ठकारीयति । भवस्थुडति । भवांस्डति । भवश्चरति । भवांश्वरति । भष्टीकते । भवांष्टीकते । भवास्तरति । भवांस्तरति ॥ अप्रशानिति किं ? प्रशान् चिनोति । नकारस्य श्चुत्वे अकारः । प्रशाचिनोति ॥ मयो वोच्युन इत्यधिकृत्य -
६३ । ङमो ङमुद्र तु प्रात् । ५ । ४ । प्रात् परो यो खम् वदंताद् पदात् परस्याचो यथासंख्यं ङमुडागमो भवति । उकार उच्चारणार्थः । टकारो देशविध्यर्थः । तु शब्दो नित्यार्थः । प्रत्यङ्ङास्ते । सुगाण्णह । पचन्नयं । प्रादिति किं ? प्राङास्ते ।
१ । अस्य स्थानं नास्ति पृथक सूत्रे परं नकारस्य स्थाने ऽनुस्वार पूर्व पक्ष सकारी विधीयते।
२ । अस्य स्थाने डमो नित्यं डून्मटू प्रात् । ५ । ४ । १६ इति ।