________________
व्यंजनसंधिः ।
अचीति किं । प्रत्यङ् शेते। पाहणे मदनदि अनीश्वर इत्यादी द्विभावो न स्यात् । कुतः संज्ञापूर्वविधैरसत्यत्वात् । हीति अधिकृत्य--
६४। नुगमोनं। ५४ । नुको मकारस्य च पदात वर्तमानस्य अं इति अनुस्वारो भवति हलि परतः । म चैको बिंदुः ॥ प्रकार उच्चारणार्थः । ररंम्यते। पापं हंति । ब्रतं रक्षति । धर्म शृणोति । स्वर्ग साधयति ॥ हीति किं ? इदमत्र । यय्यं परस्त्रमित्यधिकृत्य
६५ वा नुक् पदांतस्य । ५।४ । नुकः पदाते वर्तमानस्य मकारस्य च अं इति अनुस्वारस्य बा परम्वं भवति यथि परतः । चक्रम्यते । चक्रभ्यते । दंगम्यते । दन्द्रम्यते । यंयम्यते । यथ्यम्यते । त्वङ्करोषि । त्वंकरोषि । त्वञ्चरसि । त्वं चरसि । स्वण्टीकसे । स्वदीकसे । स्वन्तरति । त्वं तरति । त्वम्पचसि । स्वंपचासे । त्वयासि । त्वच्यासि । त्वैवहास । त्वं वहसि ॥ यय्यं परस्वमित्यधिकृत्य११ अस्य स्थान-मोऽनुस्वारः । ५ । ४।७ इति, एवं च तता नुह । ५।२ । १७० । अस्मिन् मत्रे नुगिति पूतिकरण कृमदोत्वस्थानुवर्तमानस्य चस्य विशेषणे तत इति पदस्याभावऽपि कार्यसिद्धी नुद्धिति परारिकरणं शापयति "अस्मिन् प्रकरण पूर्णतः आगमः स्वनिमित्तमतरेणापि विक्रियत" तेनाझलादापप्यनुस्वारः । ययम्यते ररम्यते इति महावृत्ती॥
२। महावृत्ता-अस्मिन् सूत्र नुकूप्रहणं नास्ति ।