________________
जैनेंद्रपक्रियायां -
६६ । तोर्लि । ५ । ४ । तबर्गस्य पदांतस्य लकारे परतः परस्वं भवति । तडिल्लोला । विद्युल्लता । भवल्लिखति विद्वाल्लोकेशः ॥ रोरीत्यधिकृत्य श्रंतेऽरिति वर्तमाने खरीति कुप्योरिति च प्रस्तुत्य -
२०
=
६७ । = क पौ च । ५ । ४ । खरभूतयोः कवर्गपवर्गयोः परतो रेफस्य कप इत्येतावादेशौ भवतः अः इति विसर्जनीयश्च । ककरोति । कः करोति । क खनति । । कः खनति । क पठति । कः पठति । कफलति । कः फलति ॥ रोरीत्यधिकृत्य अंतेऽरिति च प्रस्तुत्य -
६८। शरि सश्च । ५ ४ । रेफस्य सकारादेशो भवति शरि परतः श्रः इति विसर्जनीयश्च । कश्शेते । कः शेते। कप्पंदः । कः षंढः । कस्सरति । कः सरति । रोरीत्यधिकृत्य-
६६ छवि । ५ । ४ । रेफस्य सकारादेशो भवति छवि परतः । कच्छादयति । कष्ठकारीयति । कस्थुडति । कश्चरति । कष्टीकते । कतरति ॥ कुप्वोस्तिकेस्सिरित्यधिकृत्य -
७० । 'इसुमो ऽपेक्षायां | ५ |४| इसतस्य उसंतस्य चपदस्य संबंधिनो रेफस्य कुप्वोः परतः सिरित्ययमादेशो भवति वा स्थानिनिमित्तपदे चेदन्योऽन्यापेक्षाविषये भवतः । ईकार: क्विणोः ससेः ष इति विशेषणार्थः । विवरणोः ससेः षः । नुम् शर् इति च प्रस्तुत्य -
२। अस्य स्थाने-इसोऽसामध्यें | ५ | ४ | ३२ इति सत्रं महावृत्तौ ।