________________
व्यंजन संधिः ।
२१
X
७१ । त्यादेशयोः | ५ | ४ | त्यसकारस्य आदेशसफारस्य च कवर्गादिरांताच्च नुमःशरश्च परस्य पत्यं मवति । इति सेः पत्यं । सर्पि करोति । सर्पिः करोति । सार्वष्करोति सर्पिप्पियति । सर्पि = पिबति । सर्पिः पिबति । धनुष्खंडयति । धनुः समति । धनुधनु फलति । धनुः फलति । अपेक्षायामिति किं तिष्ठतु सर्पिः पिन त्वमुदकं । तिष्ठतु सर्पिः पिब खमुदकं ।
७२ | स्तोः शचुना शचुः । ५ । ४ । सकारतवर्गयोः कारचभ्यां योगे कारचवर्गे भवतः । सकारस्य शकार चवर्गाभ्यां योगे शकारो भवति । तवर्गस्य शकारचवर्गाभ्यां योगे चवर्गों भवति । कश्शोभते । कश्विना । मरुच्चरति । मरच्छि रति । धर्मविज्जयति । मज्जति । भृज्जति । बृहज्ज्ञषः । महाञ्झषः । तञ्जकारेण । तब्जुजवे । स्तोः चुना शत्रुरित्यनुवर्तमाने
७३ | ष्टुना ष्टुः । ५ । ४ । स्तोः सकारतवर्गयोः षकारटवर्गाभ्यां योगे षकारटवर्गौ भवतः । सकारस्य षकारटवगभ्यां योगे षकारो भवति । तवर्गस्य कारटवर्गाभ्यां योगे टवर्गो भवति । षण्ढः । कष्टकिते । कष्टकारीयति । तटीकते । तट्टकारण | तड्डीकते । तड्ढौकते । तकारेण । पदस्येत्याधकृत्य
७४ । न तोषि । ५ | ४ | पदांतस्य तर्वगस्य षकारे परतः त्वं न भवतेि । तीर्थकृत् षोडशः । महानुषंढः । तौरिति किं ? कष्फडिकः । न तोरित्यधिकृत्य -