________________
२२
जैनेंद्रप्रक्रियायां७५ । शात् ।। ४ । शकारात् परस्य तोश्चुत्वं न भवति । प्रश्नः । क्लिश्नाति || यशम् अमति । तेजस् दहति । इति स्थिते-पदस्यत्यधिकृत्य
७३ । ससजुषो रिः।५।४। सफारस्य पदांतस्य सजुःशब्दस्य च रिर्भवति । इकारो हाश रेरिति विशेषणार्थः । "ऋत उ" ख्यत्योऽतः,, इति चानुवर्तमाने--
७७। 'हशिरे।४ । ३। अकारादुत्तरस्य रेफेस्य उत्वं भवति हाशि परतः । पूर्ववदेपि कृते यशो श्रमति । तेजो • दहति ॥ यशस् अत्र । तेजस् अत्र । पूर्ववद् रित्वे कृते-ऋत उ:, रख्यत्यो ऽतः, हाशे रेरिति वर्तमाने--
७८ । अति । ४ । ३ । अकारादुत्तरस्य रेरुत्वं भवति अति अकारे परतः । पदे त्ये इत्यकारस्य पूर्ववे यशोऽत्र । तेजोऽत्र ।। हे भगोर् अत्र । हे भोर् अत्र । हे अघोर् अत्र । देवार् पासते । धार्मिकार आयान्ति । इति स्थिते-भगवद्भवस्वघवतो रिः काववस्यौ,, इत्यनुवर्तमाने-- ___७६ । श्रोदा योऽशि ५ । ४। ओकारादनंतादवर्णाच्च परस्य रेर्यकारादेशो भवति अशि परतः । हे भगोयत्र।। हे भोयत्र | हे अघोयत्र । देवायासते । धार्मिकायायांति । श्रोदादिति किं ? मुनेरन्न । साधुरागतः । अशीति किं ? भोःकरोति ।
१।२। अनयोः स्थाने ररद्धशोः । ४। ३।१०० इति । ३ । अस्य स्थाने मोदपूर्वस्य योऽशि । ५।४।४ । इति सूत्र ।