________________
व्यंजन संधिः ।
२३
कः खनति || भगोय् अत्र । भोय् अत्र पदव् उ । असाव् उ । तय् उ । तस्माय् उ । इति द्विः स्थिते-
८० । योऽस्पष्टः खं । ५ । ४ । प्रकृतादाका रादवणाच् परस्य वकारस्य · यकारस्य चास्पष्टोऽव्यक्तश्रुतिरीषत्स्पृष्टकरणः प्रशिथिलस्थानकरणः खं चादेशौ भवतोऽशि परतः । अशि हलिनित्यमुत्तरत्र खवचनादिहाचि विकल्पः । किं खं ।
८१ | नाशः खं । १ । १ । नाशशब्देन प्रतिपाद्यमानस्यार्थस्य खमित्येषा संज्ञा भवति । इति खे कृते-
I
८२ । पूर्वत्रासिद्धं । ५ । ३ । पूर्वस्मिन् शास्त्रे कर्तव्ये परं शास्त्रं असिद्धं भवति । इति यकारवकारयोरसिद्धत्वात् अयवादिर्न भवति । भगोयत्र । भगो श्रत्र । भोयत्र । भो अत्र | पट पट छ । सामुँ । असा उ । अर्थादचीति किं ? वृक्षवृश्चमाचक्षाणो वृक्षव् हसति ॥ पटव् इह । श्रसाव् इंदुः । तय् आहुः । तस्माय् आसनम् । इति त्रिः स्थिते-
८३ । वाऽनुयात् । ५ । ४ । अवर्णात्परस्य वकारस्य यकारस्य चास्पष्टः खं चादेशौ वा भवतः उत्रि वर्जिते अशि परतः । पक्षे तदवस्थाता । पटविंह । पट इह । पटविह । असाविदुः | असा इंदुः । असार्विदुः । तयाँहुः । त आहुः । तयाहुः । तस्मायसिनं । तस्मायासनं । तस्मा आसनम् | अनुजीति किं ? पटवें । पट | द्विरूपमेव ॥ भगोय् हसति । भोय् देहि । देवा यांति । वाताय् वांति | इति स्थिते-
१ । अस्य स्थाने व्योः खं वा | ५ | ४ | ५ | इति सूत्रं महावृत्ती ।